________________
(५५७) किरियावाइ (ए) अनिधानराजेन्द्रः।
किरियावाइ (ण) किमाहुः ?, मोकम् । कथम्?, विद्या च झानं, चरणं च क्रिया, मानवग्रहणम् । सम्यग्नारकतिर्यङ्नरामरजेदेन प्रगाढाः प्रकर्षेते द्वे अपि विद्येते कारणत्वेन यस्येति विगृह्य " अर्श आदि- ण व्यवस्थिता इति ॥ १२॥ न्योऽच्" ५।२। १२७ । इति [पाणि.] सूत्रेण मत्वर्थीयो- लेशतो जन्तुभेदप्रदर्शनद्वारेण तत्पर्यटनमाहऽन् । असौ विद्याचरणो मोक्तः, झानक्रियासाध्य इत्यर्थः । तमे
जे रक्खसा वा जमलोश्या वा, जे वा मुरागंधवा य काया । व साध्यं मोक्ष प्रतिपादयन्ति । यदि वाऽन्यथा वा पातनिकाकैनैतानि समवसरणानि प्रतिपादितानि?, यच्चोक्तं यच्च वक्ष्य
आगासगामी य पुढोसिया जे,पुणो पुणो विप्परियासुति।१३॥ ते इत्येतदाशक्क्याह-[ ते एवमक्खतीत्यादि ] अनिरुद्धा क
ये केचन व्यन्तरभेदा राक्षसात्मानः; तद्ग्रहणाश्च सर्वेऽपि व्यचिदप्यस्खलिता, प्रज्ञायतेऽनयेति प्रज्ञा ज्ञानं, येषां तीर्थकृतां न्तरा गृह्यन्ते । तथा यमलौकिकात्मनोऽम्बादयः, तमुपलक्षतेऽनिरुरूप्रशास्त पवमनन्तरोक्तया प्रक्रियया सम्यगाख्यान्ति णात्सर्वभवनपतयः, तथा ये च सुराः सौधर्मादिवैमानिकाः। प्रतिपादयन्ति । लोकं चतुर्दशरज्ज्वात्मकं,स्थावरजङ्गमाख्यं वा,
चशब्दाज्ज्योतिष्काः सूर्यादयः, तथा ये गान्धर्वा विद्याधरा समेत्य केवलज्ञानेन करतलामलकन्यायन शात्वा । तथागता- व्यन्तरविशेषा वा । तद्ग्रहणं च प्राधान्य ख्यापनार्थम । तथा स्तीर्थकरत्वं केवलज्ञानं च गताः श्रमणाः साधवो ब्राह्मणाः कायाः पृथिवीकायादयः षमपि गृह्यन्ते ति । पुनरन्येन प्रकासंयताऽसंयताः, लौकिकी वाचोयुक्तिः । किंभृताम्त एव रेण सत्त्वान्सजिघृक्षुराह-ये केचनाऽऽकाशगामिनः संप्राप्ताकाश माख्यान्तीति संबन्धः । 'तथा तथेति' वा कचित्पाठः। यथा य.
गमनब्धयश्चतुबिधदेवनिकायविद्याधरपतिवायवः; तथा ये था समाधिमाा व्यवस्थितस्तथा तथा कथयन्ति । एतच का च पृथिव्याश्रिताः पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुःपञ्चन्छिथयन्ति-यथा यत्किञ्चित्संसारान्तर्गतानामसुमतांपुःखमसातो.
याः, ते सर्वेऽपि स्वकृतकर्मभिः पुनः पुनर्विविधमनेकप्रकारं दयस्वभावं, तत्प्रतिपक्षनृतं च सातोदयापादितं सुखं, तत्स्वय-|
पर्यासं परिवोपमरहट्टघटीन्यायेन परिचमणमुप सामीप्यन मात्मना कृतं, नान्येन कालेश्वरादिना कृतमिति । तथा चोक्तम्
यान्ति गच्छन्तीति ॥१३॥ " सम्बो पुवकयाणं कम्माणं पावए फलविवागं । अवराहे
किञ्चान्यत्सु गुणेसु य, णिमित्तमेत्तं परो होइ" ॥१॥ पतच्चाहुस्तीर्थकरगणधरादयः । तद्यथा-विद्या झानं, चरणं चारित्रं क्रि
जमाहु अोहं सलिलं अपारगं, या, तत्प्रधानो मोक्षस्तमुक्तवन्तः, न ज्ञानक्रियाज्यां परस्परान- जाणाहि णं जवगहणं मोक्खं । रकाभ्यामिति । तथा चोक्तम्-"क्रिया च सज्ञानवियोगनिष्फ- जंसी विसन्ना विसयंगणाहिं, ला, क्रियाविहीना च विबोधसंपत् । निरकताक्लेशसमूह
मुहरो विलोयं अणुसंचरंति ॥१४॥ शान्तये, त्वया शिवाया लिखितेच पद्धतिः" ॥१॥ किञ्च
यं संसारसागरमाहुरुक्तवन्तस्तीर्थकरगणधरादयः तद्विदः ।
कथमाहुः-स्वयंभुरमणसलिलौघवदपारम, यथा स्वयंभुरमते चक्ख लोगंसिह णायगा न, मग्गाऽणुसासंति हितं पयाणं।
णसलिलौधो न केनचिज्जलचरेण स्थलचरेण वा लयितुं तहातहा सासयमाहुलोए,जंसी पयामाणव संपगाढा।१२। शक्यते, एवमयमपि संसारसागरः सम्यग्दर्शनिनमन्तरेण ब(ते चक्खुलोगसिहेत्यादि) ते तीर्थकरगणधरादयोऽतिश
वयितुं न शक्यत शति दर्शयति, जानीहि अवगच्छ, णमिति यज्ञानिनोऽस्मिन् लोके, चक्षुरिव चकुर्वर्तन्ते । यथा हि चक्कु
वाक्यालङ्कारे। भवगहनमिदं चतुरशीतियोनिलक्कप्रमाणं ययोग्यदेशावस्थितान् पदार्थान् परिच्चिनत्ति, एवं तेऽपि लो।
थासंजचं संख्येयाऽसंख्ययानन्तस्थितिकम् । दुःखेन मुच्यत कस्य यथावस्थितपदार्थाविष्करणं कारयन्ति । यथाऽस्मिन्
इति दुर्मोकं दुरुत्तरमस्तिवादिनामपि, किंपुनर्नास्तिकानाम् । लोके ते नायकाः प्रधानाः । तुशब्दो विशेषणे । सदुपदेशदा
पुनरपि भवगहनोपनक्कितं संसारमेव विशिनष्टि-यस्मिन् नतो वा नायका इति। एतदाह-मार्ग झानादिकं मोक्तमार्गम,अ
यत्र संसारे सावद्यकर्मानुष्ठायिनः कुमार्गपतिता असत्समवसनुशासन्ति कथयन्ति । प्रजायन्त इति प्रजाः प्राणिनः, तेषाम् ।
रणग्राहिणो विषामा अवसक्ता विषयप्रधाना अङ्गना विषयाजनाकिंभूतम, हित सद्गतिप्रापकमनर्थनिवारकम् । किञ्च-चतु
स्ताभिः, यदि वा विषयाश्चाङ्गनाश्च विषयाङ्गनास्ताभिर्वशीकृताः दशरज्वात्मके लोके पञ्चास्तिकायात्मके वा येन प्रकारेण -
सर्वत्र सदनुष्ठानेऽवसीदन्ति । त एवं विषयाङ्गनादिके पञ्चके व्यास्तिकनयाभिप्रायेण यद्वस्तु शाश्वतं तत्तथा आहुरुक्तवन्तः।
विषम्मा द्विधाऽप्याकाशाश्रितं पृथिव्याश्रितं च लोकम, यदि यदि या लोकोऽयं प्राणिगणः संसारान्तर्वी यथा यथा शा
घा स्थावरजङ्गमलोकमनुसंचन्ति गच्छन्ति । यदि वा द्विधा श्वतो भवति तथा तथैवाहुः । तद्यथा-यथा यथा मि
ऽपि लिङ्गमात्रप्रव्रज्ययाऽविरत्या च रागद्वेषाभ्यां वा लोकं ध्यादर्शनाभिवृद्धिस्तथा तथा शाश्वतो लोकः । तथादि-तत्र
चतुर्दशरज्ज्वात्मकं स्वकृतकर्मप्रेरिता अनुसंचरन्ति बम्भ्रम्यन्त
इति ॥ १४ ॥ तीर्थकराहारकवाः सर्व एव कर्मबन्धाः सम्भाव्यन्त इति । तथाच महारम्भादिभिश्चतुर्भिः स्थानर्जीवा नरकायुष्कं याव
किञ्चान्यतनिवर्तयन्ति तावत्संसारानुच्छेद इति । अथवा यथा यथा राग- न कम्मणा कम्म खति वाला, द्वेषादिवृकिस्तथा तथा संसारोऽपि शाश्वत इत्याहुः । यथा यथा च कर्मोपचयमात्रा तथा तथैव संसाराभिवृद्धिरिति ।
अकम्मणा कम्म खर्वेति धीरा । दुष्टमनोवाक्कायाभिवृसौ चा संसारानिवृहिरवगन्तव्या; तदेवं
मेधाविणो लोनभयावतीता, संसारस्याभिवृधिर्भवति । यथाऽमिश्च संसारे प्रजायन्त इति |
संतोसिणो नो पकरेंति पावं ॥ १५॥ प्रजा जन्तवः। हे मानव! मनुष्याणामेव प्रायश उपदेशाईस्वा- ते एवमसत्समयशरणाश्रिता मिथ्यात्वादिभिषिराभिभूताः
१४० Jain Education International For Private & Personal Use Only
www.jainelibrary.org