________________
(२६) अभिधान राजेन्द्रः ।
किरियावाइ (ण)
स्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैष दृश्यते ब" ॥१॥ तथा-" पुरुष एवेदं सर्वे यद् भूतं यच्च भाव्यम्,” इत्यादि । पवमस्त्यजीवः स्वतः नित्यः कालत इत्येवं सर्वत्र योज्यम् । चाचा० १ ० १ ० १ उ० । आव० । सुत्र० ।
सम्मदिट्ठी किरिया - वादी सेसा य मिच्छगाबाई | जणि मिच्छवार्य सेवह वार्य इमं सर्व २३॥ सूत्र० नि० । ननु च किवावाद्यप्यशीत्युत्तरशतभेदो भवति तत्र तत्र प्रदे कालादर्शनज्युपगच्छमेव मिथ्यावादित्वेनोपन्यस्तः, तत्कयाम सम्बन्दनियत इति च्यते स तत्रास्त्येव जीव इत्येवंसावधारणतयाऽभ्युपगमं कुर्वन् काल एवैकः सर्वस्यास्य जगतः कारणम्, तथा स्वभाव एव, नियतिरेव, पूर्वकृतमेव, पुरुकार एवेत्येवमपरनिरपेक्षतयैकान्सेन कालादीनां कारणत्वे नाश्रवणान्मिथ्यात्वम् तथाहि-त्व जीव इत्येवमस्तिना सह जीवस्य सामानाधिकरण्यात्। यद्यदस्ति तसीच इति प्रा सम, तो निरयधारणपसमाश्रवणादि सम्यक्त्यमनिदितम्। तथा कालादीनामपि समुदितानां परस्परखन्यपेक्षाणां कारणस्वेनेहाभययात्सम्यक्त्वमिति । ननु च कथं कालादीनां प्रत्येकं निरपेक्षाणां मिध्यात्वस्वभावाचे सति समुदितानां सम्यते न्द्राषः । न हि यत्प्रत्येकं नास्ति तत्समुदायेऽपि प्रमितुमर्हति । फिलवन्तस्ति प्रत्येकं प्रत्येक पद्मरागादिमणिष्य विद्यमानाऽपि रायली समुदाये भवन्ती दृष्टान चरनुपप
नामेति यत्किश्चिदेत्तत् । तथा चोक्तम्“कालो सहाव पियई, पुल्वकयं पुरिसकार उणेगता । मिच्छत्तं, ते चेब उ, समासश्रो होति सम्मत्तं ॥ १ ॥ सन्वे वियकालाइ समुदायेण साहगा प्रणिया । जुज्जन्ति य एमेव य, सम्मं सव्वस्स कजस्स ॥ २ ॥ न हि कालादीहितो, केवलपदि तु जायए किंचि ।
छह मुग्गरंधणादि वि, ता सव्वे समुदिता हेऊ ॥ ३ ॥ जह गणगुणा, बेरुलियादी मणी वि संजुत्ता । रयणावली व एसं, ण नहंति महग्घमुला वि ॥ ४ ॥ तह विवादसुविणि-छिया विपखनिरवेषखा। सम्मइंसणस, सव्वे वि णया ण पाविति ॥ ५ ॥ जद पुरा ते चेव मणी, जहा गुणविसेसप्रागपरिबद्धा । रणनिति भएर पति पादिसपाओ ॥ ६ ॥ तह सन्वे जयवाया, जहापुरुवविणिउत्सबत्तव्वा । सम्महंसणस, समंतिन विलेा ॥ ७ ॥ तम्हा मिच्छदिठी, सव्वे वि या सपक्वपरिबका । पोपनिस्सिया पुण, इवंति सम्मत्तसम्भावा ॥ ८ ॥ " यत एवं तस्मात् त्यक्त्वा मिथ्यात्ववादं कालादिप्रत्येकैकान्तकार रूपं, सेवध्वमङ्गीकुरुध्वं सम्यग्वादं परस्परसव्यपेकं कालादिकारणरूपमिममिति मयोक्तं प्रत्यक्ज्ञावसन्नं सत्यमवितथमिति । सूत्र० १ ० १२ श्र० । नि० । सम्यक्त्वमिथ्यात्वस्यानयोरुक्तम्, एवंप्रकारं क्रियावादतदित
Jain Education International
किरियाबाद (यू) कामविनययादिषु च मिथ्यात्योतिः " सेसा व मिच्गाबाई" इत्यादि न दुष्यति न दोषावहा नवति फलतः इत्थं विभागाभिप्राप्त्या विरोधाज्जात्या चान्यत्र सर्वतौल्योक्तेरुपपतेः ॥१२७॥
क्रियावादस्व सम्यक्त्वरूपतामेष युक्त्यन्तरेण यतिक्रियायां पक्षपातो हि पुंसां मार्गाचिमुख्यकृत् । अन्त्यपुद्गलभावित्वादन्यज्यस्तस्य मुख्यता ॥ १२८ ॥ (क्रियायामिति ) क्रियायां पक्षपाती मोहेच्याऽऽवेशो हि पुंसां मार्गभिमुस्यकृत मार्गानुसारितः स्थैर्याधायको प्रवति । तेनान्त्यपुत्रभावित्वाचा रमपुल परावर्त्तमात्र संभवत्यादन्येभ्योऽक्रियावादादिभ्यस्तस्य क्रियावादस्य मुख्यता । तदुक्तं दशा" जो प्रकिरियाबाई सो प्रविधो अभविश्रो वा काइप का जो किरियावा सो लियमा मयि विमा सुपात्रो अंतोपुलपरिअक्स सिझ" इत्यादि । नयो० ।
वादेष्वतिदिशन्नाह
इत्यमेव क्रियावादे, सम्यक्त्वोक्तिर्न दुष्यति । मिध्यात्वोक्तिस्तथाऽङ्गाना- क्रियाविनयवादिषु ॥ १२७ ॥ (मेयेति) इत्थमेव मार्गप्रवेशत्यागा ज्यामेव क्रियाबारे स म्यक्त्वोति सम्म दिदी किरियाबाई' इत्यादिला, अक्रिया
दीक्षात एव मोकवादिनां मतं दुदूषयिषुस्तन्मतमाविष्कुर्वन्नाह -
स लोगं व्हा (गया) वहा समणा मारला व । एवमति । सर्वकर्म णमकर्म पक्खं विज्जाचरणं व मोक्खं |११|
ये किया एवं ज्ञाननिरपेक्षायादीकालिया मोमच्छन्ति, ते एवमायान्ति । तद्यथा अस्ति माता पिता, अस्ति सुचीर्णस्य कर्मणः फलमिति । किं कृत्वा त एवं कथयन्ति ?क्रियात एव सर्व सिध्यतीति स्वाभिप्रायेण लोकं स्थावरजङ्गमात्मकं समेत्य ज्ञात्वा किल वयं यथावस्थितवस्तुनो ज्ञातार इत्येवमभ्युपगम्य सर्वमत्येवेत्येवं सावधारणं प्रतिपादयन्ति न कथञ्चिन्नास्तीति कथमाख्यान्ति ? । तथा तेन प्रकारण यथा यथा क्रिया तथा तथा स्वर्गनरकादिकं फलमिति । ते च श्रमणास्तीर्थिका ब्राह्मणा वा क्रियात एव सिद्धिमिच्छन्ति । कि त किमपि संसारे दुःखं तथा सुखं च तत्सर्व स्वयमेवात्मना कृतं नान्येन कालेश्वरादिना । न चैवक्रियावादे घटते । तत्र हि प्रक्रियात्वादात्मनो ऽकृतयोरेव सुखदुःखयोः संभवः स्यात्, एवं च कृतनाशाकृतागमौ स्याताम् १ । अत्रोच्यतेसत्यम्, अस्त्यात्मसुखदुःखादिकम, न त्वस्त्येव । तथाहि यद्यस्त्येवं सावधारणमुच्येत, ततश्च न कथञ्चिन्नास्तीत्यापन्नम्, एवं च सति सर्वे सर्वात्मकमापद्येत । तथा च सर्वलोकस्य व्यहारोच्छेदः स्यात् । न च ज्ञानरहितायाः क्रियायाः सिद्धिः, तदुपायपरिज्ञानाभावात नवोपायमन्तरेणोपेयमवाप्यत इति प्रशीत सर्वाहि क्रिया ज्ञानवत्येव फलवत्युपलक्ष्यते । उकं च"ज्ञान हानिनां चैव मत्सरे । उपेक्षितैश्व विप्रैश्व, ज्ञाननं कर्म बध्यते " ॥ १ ॥ "पढमं नाणं तत्र दया, एवं चिति सव्वसंजए ॥
"
नाणी किं काही, किं वा नाणी ठेयपावयं" ॥ १ ॥ इत्यतो ज्ञानस्यापि प्राधान्यम् । नापि देव सिद्धि:, क्रियारहितस्य पनोरिय कार्यसिद्धेरनुपपत्तिरित्यालोच्याह( आहंसु विजाचरणं य मोक्खं ति ) न ज्ञाननिरपे कायाः क्रियायाः सिकिरन्धस्येव, नापि क्रियाविकलस्य ज्ञानस्य पङ्गोरित्येवमवगम्याडुरुक्तबन्तः, तीर्थ करगणधरादयः
For Private & Personal Use Only
www.jainelibrary.org