________________
किरियाचरण अभिधानराजेन्सः ।
किरियाहाण ऊं ततृतीयम् । तृतीयो विभङ्गकानभेदः । विजनता चास्य कर्म- तद्यथा-धर्मे चैवाध चैव । इदमुक्तं नवति-धर्मस्थानमधर्मयोऽदर्शनेनानभ्युपगमात् । स्था०७ ग० ।
स्थानं च। यदि वा धर्मादनषेतं धर्म, विपरीतमधर्मम् । कारणकिरियाजोग-क्रियायोग-पु० क्रियैव योगो योगोपायः।योगे,"तपः- शुद्ध्या च कार्यशुद्धिर्भवतीत्याह-उपशान्तं यत्तमस्थानम, श्रस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः" इति पातअल्युक्ते योगो
नुपशान्तं वाऽधर्मस्थानम् । तत्रोपशान्ते उपशमप्रधाने धर्मस्था
नेऽधर्मस्थाने वा केचन महासत्त्वाः समासन्नोत्तरशुभादयो बपादभूते क्रियाभेदे,वाचासदाचारे च।द्वा०१४द्वा०क्रियासं
तन्ते , परे च तद्विपर्यस्ते विपर्यस्तमतयः संसारानिध्वनिोऽबन्धे, वाचा
धोऽधोगतयो वर्तन्ते।ह च यद्यप्यनादिजवाज्यासादिन्छियानुकिरियावाण-क्रियास्थान-ना करणं क्रिया, कर्मबन्धनिबन्ध
कूलतया प्रायशः पूर्वमधर्मप्रवृत्तो भवति,पश्चात्सपदेशयोग्यानाचेत्यर्थः। तस्याः स्थानानि नेदाः पर्याया। निषिरकरणादिषु
ऽऽचार्यसंसर्गाद्धर्मस्थाने प्रवर्तते, तथाऽप्यतित्वात्पूर्व धर्मप्रकारेषु, पाव.४अ । स० । तत्प्रतिपादक सूत्रकृताङ्गस्य
स्थानमुपशमस्थानं च प्रदर्शितं, पश्चात्तद्विपर्यस्तमिति ॥१॥ द्वितीयश्रुतस्कन्धस्व द्वितीयेऽध्ययने, सूत्र।
सांप्रतं तु यत्र प्राणिनामनुपदेशः स्वपरप्रवृत्त्यादावेषं स्थान तन्निरुक्तिश्चैवम्
भवति तदधिकृत्याहकिरियाप्रो नणियाओ, किरियागणं तितेण अज्कयणं। ।
तत्थ णं जे से पढमस्स गणस्स अहम्मपक्खस्स विअहिगारा पुण जणिओ,बंधे तह मोक्खमग्गेय१५७।सूत्र०नि०। |
नंगे तस्स णं अयमढे पप्पत्ते । इह खल पाईणं वा संते"किरियाओ" इत्यादि। तत्र क्रियन्त इति क्रियाः,ताश्च कर्मब
गतिया मस्सा भवंति। तं जहा-आरिया वेगे अणारिया न्धकारणत्वेनावश्यकान्तचर्तिनि प्रतिक्रमणाध्ययने, "परिकमामितेरसहि किरियाठाणेहिं ति" अस्मिन् सूत्रेऽभिहिताः। यदि
वेमे उच्चागोया वेगे णीयागोया वेगे कायमंता वेगे हस्समंवा ऐहिकक्रिया जणिता अनिहितास्तेनेदमध्ययनं क्रियास्थान- ता वेगे सुवन्ना वेगे दुवन्ना वेगे सुरूवा वेगे दुरूवा वेगे ॥१॥ मित्युच्यते । तश्च क्रियास्थानं क्रियावत्स्वेव भवति, नाक्रियाब- तेसिं च णं इमं एतारूवं दंमसमादाणं संपेहाए। तं जहाणेत्सु । क्रियावन्तश्च केचिद्वध्यन्ते केचिन्मुच्यन्ते अतोऽध्ययना
रएमु वा तिरिक्खजोणिएसु वा मणुस्से था देवेमु वा ाधिकारः पुनरनिहितः--'बन्धे तथा मोक्षमार्गे चेति' ।
जे यावन्ने तहप्पगारा पाणा विन्नू वेयणं वेयंति ॥३॥ (क्रियायाः स्थानस्य च स्वस्थाने निक्केपः) इह पुनर्यया क्रियया येन च स्थानेनाधिकारस्तहर्शयितुमाह- तत्रेति वाक्योपन्वासार्थे, णमिति वाक्यालङ्कारे, योऽसौ प्रसमुदाणियाणिह तो, समं पनत्ते य जावगणम्मि । थमानुष्ठेयतया प्रथमस्याधर्मपतस्य स्थानस्य विविधो भङ्गो विकिरियाहि पुरिसपावा-उए उसव्वे परीक्खेय १६शसूत्रन। चारस्तस्यायमर्थ इति । इहास्मिन् जगति प्राच्यादिषु दिक्षु मध्ये"समुदाणीत्यादि" | क्रियाणां मध्ये समुदानिका क्रिया व्या
ऽन्यतरस्यां दिशि सन्ति विद्यन्ते एके केचन मयुष्याःपुरुषास्ते चैख्याता, तस्याश्च कषायानुगतत्वात् बहवो भेदा यतः, ततस्ता
वंभूता भवन्तीत्याह । तद्यथा-आराद्याताः सर्वहेयधर्मेभ्य इत्यासां समुदानिकानां क्रियाणामिह प्रकारे (तो त्ति) अधिका
र्याः । तद्विपरीताश्वाऽनार्याः, एके केचन भवन्ति याबद्दुरूपाः, रो व्यापारः सम्यकप्रयुक्ते च भावस्थाने, तश्चेह विरतिरूपं
सुरूपाश्चेति।तेषांचाऽऽर्यादीनामिदं वक्ष्यमाणमेतद्वपम् । दएकसंयमस्थानं प्रशस्तनावसंधानरूपं च गृह्यते । सम्यक्प्रयुक्तभा
यतीति दएमः,पापोपादानसंकल्पः, तस्य समादानं ग्रहणं [संपे. वस्थानग्रहणसामर्थ्यादैर्यापथिकी क्रियाऽपि गृह्यते । समुदा
हाए त्ति संप्रेक्ष्य । तचतुर्गतिकानामन्यतमस्य प्रवतीति दर्शयनिकक्रियाग्रहणाचाप्रशस्तभावस्थानान्यपि गृहीतानि । आनिश्च
ति-"तं जहेत्यादि" तद्यथा-नारकादिषु ये चान्ये तथाप्रकारास्त.
द्वेदवर्तिनः सुवर्णवर्णादयः प्राणाः प्राणिनो विद्वांसो वेदनां पूर्वोक्तानिः क्रियाभिः पूर्वोक्तान् पुरुषान् तदूद्वारायातन्प्रावादुकांच परीकते सर्वानपीति । यथा चैवं तथा स्वत एव सूत्र
शानं तवेदयन्त्यनुजवन्ति । यदि वा सातासातरूपां वेदनामनु
भवन्तीत्यत्र चत्वारो भङ्गाः । तद्यथा-संझिनो वेदनामनुजवकार:-"तं जहा से एगश्या मणुस्सा जबति" इत्यादि।तथा प्रा.
न्ति विदन्ति च १, सिहास्तु विदन्ति नानुभवन्ति २, असंशिवादुकपरीक्वायामपि-" णायउ नगरणं च विप्प जहा भि
नोऽनुभवन्ति न पुनर्विदन्ति ३, अजीवास्तु न विदन्ति नाप्यक्यायरियाए समुट्ठिया" इत्यादिना वक्ष्यतीति ।गतो नि
नुभवन्तीति । र्युक्त्यनुगमः । सूत्र।
वह पुनः प्रथमतृतीयाभ्यामधिकारो, द्वितीयचतुर्थाववस्तुसाम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यम,
नृतावितितवेदम्
तेसिं पिय णं इमाई तेरस किरियाठाणाई भवंतीति म. सुयं मे पाउसंतेणं भगवया एवमक्खायं इह खल्लु किरियाहाणे णामज्झयणे पससे। तस्स णं अयमढे। इह खलु
क्खायं । तं जहा-अट्ठादमे अणट्ठादमे हिंसादंडे अकम्मादसंजहणं दुवे हाणे एवमाहिति । तं जहा-धम्मे चेव,
मे दिट्ठीविपरियासियादंडे मोसवत्तिए अदिनादाणवत्तिए अधम्मे चेव, उपसंते चेव, अणुवसंते चेव ॥ १ ॥
अत्यवत्तिए माणवत्तिए मित्तदोसवत्तिए मायावत्तिए "सुयं मे पाउसंतेणमित्यादि"। सुधर्मस्वामी जम्बूस्वामिनमु- लोनवचिए इरियावहिए ॥४॥ दिश्येवमाह-तद्यथा, श्रुतं मयाऽऽयुप्मता भगवतैवमाख्यातम् ।। तेषां च नारकतिर्यामनुष्यदेवानां तथाविधज्ञानवतामिमाइह समु क्रियास्थानं मामाभ्ययनम् । तस्य चायमर्थः-(इह | नि वक्ष्यमाणलक्षणानि त्रयोदश क्रियास्थानानि भवन्तीत्येवमाखलु संबूडेसं ति)सामान्येन संक्षेपेण समासतो स्थाने - ख्यातं तीर्थकरगणधरादिनिरिति । कानि पुनस्तानीति - वतः। ये क्रियावन्तस्ते सर्वेऽप्यनयोः स्थानयोरेवमास्यायन्ते।। शयितुमाह-[ तं जइत्यादि] सराथेत्ययमुदाहरणवाक्योपन्या
१३६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org