________________
( ५५४ )
अभिधानराजेन्द्रः ।
किरियाद्वा
सार्थः मात्मार्थाय स्वप्रयोजनकृते दरमोद पापोपादानमथानर्थद्रड इति निष्प्रयोजनमेवाकियाष्ठामनः २ तथा हिंसनं हिंसा प्राण्युपमरूपा तथा सेव वा द एमो हिंसादएकः ३। तथाऽकस्मादनुपयुक्तस्य दएमो ऽकस्माइएकः, अन्यस्य क्रिययाऽन्यस्य व्यापादनमिति ४। तथा दृष्टेर्विपर्यासो रज्जुमिव सर्पबुकिस्तया दण्डो दृष्टिविपर्यासोऽबुद्धिदमः । तद्यथा-ले टुकादिबुद्ध्या शराद्यनिघातेन चटकादिव्यापादनम् ५। तथा मृषावादत्यधिक स च सनिवासनारोपण ६। तथा प्रदत्तस्य परकीयस्याऽऽदानं स्वीकरणमदत्तादानं स्तेयं तत्प्रत्ययिको दण्ड इति 9 । तथा श्रात्मन्यध्यध्यात्म, तत्र भव श्राद्ध्यात्मिको दरमः। तद्यथा-निर्निमित्तमेव दुर्मना उपहतमनःसंकल्प हृदयेन हियमाणश्चिन्ता सागरावगाढः संतिष्ठते त था जात्याद्यष्टमद स्थानोपहतमनाः परावमदर्शी तस्य मानप्रथिको डोजयति तथापेन दोषो मित्रदोषस्तरप्रत्थधिको दण्मो भवति १० तथा माया परच यादो मायाप्रत्यधिकः ११ तथा भत्यधिक निम दम इति १२ तथा एवं पञ्चभिः समितिनिः समितस्य तिम्र निर्गुप्तिनिर्गुप्तस्य सर्वोपयुक्तस्यैर्याप्रत्ययिकः सामान्येन कर्मबन्धो नवति १३ । एतच्च त्रयोदशं क्रियास्थानमिति । सूत्र० ५ श्रु० २ अ० | स० । प्रश्न० ( अर्थद एमादीनां व्याख्यासूत्रायर्थदण्डादिशानि
एतानि त्रयोदशक्रियास्थानानि न भगवद्वर्धमानस्वामिनैयानि अपि त्वन्यैरपीत्येततुमाह
से मजे यतीता जेय पडुप्पन्ना जे य आगमिस्सा अरिहंता भगवंता सब्बे ते एयाई चैव तेरस फिरियाठाणार नासिसु वा जाति वा जासिस्संति वा पन्नविंसु वा पन्नविंति वा पद्मविस्संति वा एवं चैव तेरसमं किरियाठाणं सेविंसु वा सेति वा विस्संति वा ॥२४॥
( सेमीत्यादि ) सोऽहं प्रमीति याद्वा भीति । तद्यथा - ये तेऽतिक्रान्ता ऋषभादयस्तीर्थकृतो, ये च वर्त्तमानाः क्षेत्रान्तरे सीमंधरस्वामिमनृतयो, ये चाssगामिनः पादयोऽहंन्तो भगवन्तः सर्वेऽपि ते पूपकान्येतानि त्रयोदश क्रियास्थानाम्यभाषन्त भाषते भाषिच्यन्ते च । तथा तत्स्वरूपतस्तद्विपाकतश्च प्ररूपितवन्तः प्ररूपयन्ति प्ररूपयिष्यन्ति च । तथैतदेव त्रयोदशं क्रियास्थानं सेवितवन्तः सेवन्ते सेविध्यन्ते तथाहि जयं तुल्यप्रकाशं भवति । यथा वा सदृशोपकरणाः प्रदीपास्तुल्यप्रकाशा भवन्त्येवं तीर्थकृतोऽपि निरावरणत्वात् कालत्रयवर्तिनोsपि तुल्योपदेशा भवन्ति ॥ २४ ॥ सूत्र० २ श्रु०२ श्र० । श्राव० । श्र० चू० । ध० । किरियाणय- क्रियानय-पुं० किदेव प्रधानमैहिकामुष्मिकफसमाप्तिकारणं युक्तियुक्तत्वादित्यभ्युपगमपरे नयविशेषे दश० । क्रियानयदर्शनं चेदम-कियैवाहिकामुष्मिक फलप्राप्तिकारणं युक्तियुक्तत्वात् । तथा चायमप्युक्तवकणामेव स्वपक्षसि कये गाथामाद
णायम्मि गिरिहयव्वे, प्रगिरिहयव्वम्मि चैव श्रत्थमि। जयव्वमेव इइ जो, उवएसोसो नओ नामं ॥ १५५ ॥ दश० १ अ० ।
Jain Education International
किरियागय
तत्र क्रियानयो यति तेऽशु गृहीतव्यादिकेऽथै सर्वामपि पुरुषार्थसिमिनिलपता यतितव्यमिति प्रवृत्यादिदिल कसा क्रियैव कर्त्तव्येत्येवम् । अत्र व्याक्याने एवकारः स्वस्थाने एव योज्यते । एवं च सति ज्ञातेऽप्यथे क्रियैव साध्या । ततो ज्ञानं क्रियोपकरणत्वा कौणमित्यतः सकलस्यापि पुरुषार्थस्य क्रियैव प्रधानं कारणमित्ययमुपदेशः। स नयप्रस्तावात् कि यानयः । शेषं पूर्ववत् । श्रयमपि स्वपक्वसिद्धये युक्ती रुद्भावयतिन क्रियेव प्रधानं पुरुषार्थसिद्धिकारणं प्रयत्वादिक्रियालक विरहेण नतोयभिलषितार्थसंप्रत्यदर्शनात् । तथा चान्येरप्युक्तम्- "क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥ " तथा आगमेऽपि तीर्थकरमणधरैः क्रियाविकलानां ज्ञानं निष्फलमेवोकम्"ब पि सुमही, किं काही धरणविष्यमुक्कस्स । अंधस्स जह पनित्ता, दीवसयसहस्सकोमी वि । नाणं सविसयनिययं, न नायमेसेष कज्जनिप्फची ॥ मान्नूदितो हो सो अव जाणतो वि य तरिचं, काइयजोगं न जुजई जो उ । सो बुज्झर सोपणं, एवं नाणी चरणड़ीणो" ॥ " जहा बरो दणनारवादी " इत्यादि । एवं कोपशामक वरणक्रियामङ्गीकृत्य प्राधान्यमुक्तम् । अथ क्षायिकीमप्याश्रित्य तस्या एव प्राधान्यमवसेयम् । यस्मादर्दतोऽपि भगवतः समुत्यप्रकेवलज्ञानस्यापि न तावन्मुक्त्तसंप से, यावदखिन्नान ज्यालाक आपकल्पा वेश्यवस्थायां सर्वसंवररूपवारित्रमा कियेच प्रधानं सर्वपुरुषार्थसिकिकारणम् । प्रयोगश्चात्र- यद्यत्समनन्तरप्राबि तत्कारणं यथाऽन्त्यावस्थाप्राप्तपृथिव्यादिसामध्यनन्तरजावी तत्कारोरा कियान्तरभाविनी सकलपुरुषार्थसिद्धिरिति । शतशेष चतुर्विधसामायिके सर्वदेशाविरतिसामायिके एमन्यते । क्रियारूपत्वेन प्रधानमुक्तिकारणत्वात् सम्यक्त्व भुतस्य, सामायिकेतुपकारित्वमात्रतो मी विशे० । प्राष० । श्राचा० ग्रा० म० द्वि० । व्य० । पृ० । सूत्र० । नि०चु० । अधुना कियानयाभिप्रायोनिधीयते। तद्यथा--क्रियेव प्रधानमैहिकामुष्यिकयामिकारणं युक्तियुक्तत्वात् यस्मादर्शितेऽपि ज्ञानार्थक्रियासमयेऽर्थे प्रमाता का र्यकारी यदि हानोपादानरूप प्रतिक्रियां न कुर्या
तो ज्ञानं विफलतामियातदर्थत्वात् तस्येति " यस्य हि यदर्थे प्रवृत्तिस्ततस्य प्रधानमितरदप्रधानम् " इति म्यायाद संविदा विषयव्यवस्थानस्याप्यर्थ कियार्थत्वात् कियाबा प्राधान्यमन्वयव्यतिरेकावपि क्रियायां समुपलभ्येते । यतः सस्वकृचिकित्साविधिशोऽपि यथा पच्योषधाचापि प्रयोगकियारात नाचतामेति तथा चोकमू"शाखाचीत्यापि भवन्ति सू यस्तु क्रियावान् पुरुषः स विद्वान् । संचिन्त्यतामातुरमौषधं हि
न ज्ञानमात्रेण करोत्यरोगम् " ।
3
तथा
"क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः गले नहानात्युचितो भवेत् इत्यादि पक्रियायुध यथानिमित्यपि कुरा इति चेतन
For Private & Personal Use Only
www.jainelibrary.org