________________
( ५५१ )
अभिधानराजेन्द्रः ।
किरिया
[१५] काष्टकम्
कियते आत्मकर्तुत्वे सा किया कर्तुः यस्य प्रवृति स्परूपानिमुखदर्शनानोपयोगता शानं स्वरूपाभिमुखवीर्यप्रवृत्ति क्रिया । एवं ज्ञानक्रियाभ्यां मोकः । तत्र ज्ञानं स्वपरावभासनरूपम्, क्रिया स्वरूपरमणरूपा । तत्र चात्रिपीत्यपरिणतिः क्रिया सा साधिका अन्नादिसं मारे अशुद्धकाधिकवादिक्रियाव्यापारनिष्यन्नः संसरति, स एव विशुद्ध समितिगुष्यादि विनय वैयावृत्यादिसरियाकर पेन निवर्तते श्रतः संसारकपणाय क्रिया संवरनिर्जरात्मिका करणीया नामस्थापने] सुगमे व्यक्रिया गुदा
रात्र का स्वरूपानुयायियोग सपा का कायादि व्यापाररूपा नायकिया श्रीप्रवृत्तिरूपानुदा रिकादिका व्यापारसंमुखा धगुफा का पुनः स्वगुणप रिणमनत्वनिमित्तवीर्यव्यापाररूपा क्रिया भावक्रिया । तत्र किया संकल्प नैगमेन संप्रदेश सर्वे संसारजीचा सक्रिया चकाः । व्यवहारेण शरीरपर्याप्त्यनन्तरं क्रिया । ऋजुसूत्रनयेन कार्यसाधनार्थ योगप्रवृत्ति मुख्यवीर्यपरिणामरूपा क्रिया, शब्द जयेन परिन्दात्मिका समभिकन गुरुसाधनानुरूपसक
व्यापाररूपा एवंभूतमयेन तत्त्वेरीतीणता साहाय्यगुणपरिणमनरूपा । अत्र साधकस्य साधनक्रिययाऽवस
चरखी. "तेन चरणगुणपूतिस्वरूपग्रहणपर भावत्यागरूपा क्रिया मोकसाधका । अतः ज्ञानतत्वेन तत्त्वसाधनार्थ सम्यक क्रिया करणी वा तदुपदेशः काम्यक्त्वं बाद निरन्तरं निःशङ्कायदर्शनाचारसेवनानं या
काविनयादिज्ञानाचारता निरन्तरं वयाख्यातारियादारित्राचारसेवनापरं मुक्यानं यावत्। तप आचार सेवना सर्वसंवरं यावत् । वीर्याचारस्याराधनाऽवश्यंभाविनी, न हि पञ्चाचारमन्तरेण मोक्कनिष्पत्तिः । दर्शनादिस्वगुणानां प्रकिया दर्शनादिगुणविशुद्धा मित्तमवलय प्रम र्तनम् आचार इति । अत एव गुणपूर्णतानिष्पत्तेरर्वाक् श्राचरणा करणीया, आचरणात गुणनिष्पत्तिर्भवत्येव । पूर्णगुणानां तु श्रचरणा परोपकाराय इति सिद्धम् ।
अत एव उच्यते
ज्ञानी क्रिपयतः शान्तो, भावित्मा जितेन्षियः । स्वयं तीर्णो भवाम्नोः परं तारयितुं क्षमः ॥ १ ॥ ज्ञानी यथार्थतत्त्वस्वरूपावबोधी, यदा क्रिया साधनकारणानुयायियोगप्रवृत्तिरूपा, स्वगुणानुषाविवीयंत्रवृतिरूपा बा स्याम् उद्यतः । पुनः शान्तः कषायतापरहितः । नावितात्मा भावितः शुरूस्वरूपरमणमयः आत्मा यस्य स भावितात्मा । जितेन्द्रियः पराजितेन्द्रियव्यापारः । भवसमुद्रात्स्वयं तीर्णः पारं गतः परम् श्राश्रितम् उपदेशदानादिना तारातुं कः समर्थो भवति यो हि सम्यग्दर्शनहान चारित्रपरिणत श्रात्माराम श्रात्मविश्रामी श्रात्मानुजवमग्नः स स्वयं संसाराद् निवृत्तः, तत्सेवना परानिस्तारयति । अत्र द्रव्यज्ञानं भावनारहितं वचनव्यापारमनोविकल्परूपं संवेदनज्ञानं यावत् । तच भावज्ञानतत्त्वानुभवनरूपोपयोगस्य कारणम् । सल्यक्रिया योगव्यापारात्मिका । साऽपि भावक्रिया स्वगुणानुया स्वगुणप्रवृतिरूपायाः कारणम् । अत्र ज्ञानस्य फलं वि रतिः विरतिकारणम् । उकं व तस्वार्थटीकायाम तेन ज्ञानं
9
Jain Education International
किरिया
दर्शनज्ञाने चारित्रस्य कारणम, चारित्रं मोककारणम् । उत्तराध्ययने- "नादंसणिस्स नासं, नारोण बिना इंति चरणगुणा अगुणिस्स नरिथ मोक्लोनत्यि अमोक्यस्स निव्वाणं " ॥ ३० ॥ उत्स० २० अ० ।
क्रियाविरहितं हन्त ! ज्ञानमात्रमनर्थकम् ।
9
गर्ति बिना पयोऽपि नाप्नोति पुरमीप्सितम् ॥ २॥ मतः क्रियायुकं हिलाब, नैकमेव इत्याह-क्रियाविरहितं हन्त ! इति इन्त क्रियाचिरहितं क्रिया साधनप्रति तयार दिसं ज्ञानमात्रं सवेदना अनर्थकं न साथ कम्। तत्र रटान्तः पयोऽपि मार्गता अपि गति विना चरणनिहाय विना नगरं न तिम प्राप्नोति चरणकमनेनैव ईप्सितमगर प्राप्तिरिति; "सायच रन मुक्यो” इति वचनात् । “सन्नाणनाणोवगए महेसी, अ[तरं चरितं धम्मसंचयं मयुत्तरे नाणधरे जसी, घोसा सई सूरिए तलिक्खे ॥ २३ ॥ " इति उत्तराध्ययने २१ अ० । पुनस्तदेव रूढयन्नाह
स्वानुकूलां क्रियां काले, ज्ञानपूण व्यपेक्षते । प्रदीपः स्वप्रकाशोऽपि तैलपुत्यादिकां यथा ॥ ३ ॥ ज्ञानपूर्णोऽपि स्वपरविवेचनविशिष्टोऽपि, काले अवसरे कार्यसाधन, स्वानुकूल तत्कार्य किया स्वान सम्यन्वानी प्रथमपरकार्यचः दिग्विरतिसर्वविरग्रिहरूपां क्रियाम् आश्रयति, पुनश्चारित्रयुक्तोऽपि तत्वज्ञानी केवलज्ञान कार्यनिष्पादनरसिकः शुक्लभ्यानारोहरूपां क्रियाम
श्रति । केवलज्ञानी सर्वसंवरपूर्णानन्दकार्यावसरे योगधरूपां क्रियां करोति । अत एव उच्यते- ज्ञानी क्रियाम् अपेकृत एव तदर्थमेव आवश्यककरणं मुनीनाम् । तत्र दृष्टातथा प्रदीपः स्वप्रकाशोअपे तैलपूत्यादिकां क्रियाम - ते एवं सम् अपि क्रियारी भवति क्रिया हि वीर्यशुद्धिहेतुः, अशुरुवीर्यविहिताश्रवः संसरति संसारे, स एव गुणी सेवनगुणप्राग्भावोद्यतः संवरी नवति । कर्मप्रदेशप्रहणं योगैः, योगाः वीर्यप्रभवाः, तेन योगाः परमात्मवन्दनस्वा न्यायाध्ययनादियोजिता न कर्मप्रणाय नयन्ति योगान वृतिः क्रिया इति ।
बाह्यजावं पुरस्कृत्य ये क्रियां व्यवहारतः । बदने कलशेषं बिना ते तृप्तिकाङ्गिणः ||४|| बाह्यभावं बाह्यत्वं पुरस्कृत्य श्रङ्गीकृत्य ये नरा असेवितगुरुच रणाः व्यवहारतः क्रियां निषेधयन्ति, किं बाह्य क्रियाकरणेन इति ever कियोधर्म मन्दयन्ति ते नरा वदने मुझे कवलप बिना तृप्तिकाङ्क्षिणः तृतिवाका इति ।
गुणत्रबहुमानादे-र्नित्यस्मृत्या च सत्क्रिया । जातं न पातयेनाव - मजातं जनयेदपि ॥ ए ॥ सम्यग्दर्शनज्ञानचारित्रक्षमामाई वाजवादिगुणवन्तः तेषां ब मानं स्वतोऽधिकगुणवतां बहुमानम् प्रादिशब्दाददोष तापः, पापदुगुना, श्रतीचारालोचनं देवगुरुसाधर्मिक भक्तिः, उत्तरगुणारोहणादिकं सर्व माहाम च पुनः नित्यस्मृतिः पूर्वप्रहीरावतस्मरणम्, अभिनवप्रत्याख्यानसामायिक चतुर्विंशतिस्तवगुरुवन्दनमतिक्रमण कायोत्सर्गप्रत्याख्यानादीनां नित्वस्मृत्या सदक्रिया भवति मम गाथाः श्रीहरिमपूज्यैवंशतिकायाम
। अत्र
For Private & Personal Use Only
www.jainelibrary.org