________________
किरिया
(५५०) प्रन्निधानराजेन्द्रः।
किरिया
व्यत्तिए खंधे णिवत्तिए जाव चनहिं पुढे। जेसि पि य एणं गद्दिसि वाघायं पाच सिय तिदिसिं सिय चनदिसिं
बाण सरोहिंता कंदे णिव्वत्तिए ते वि णं जीवा | सिय पंचदिसि सेसाणं णियमं छद्दिालें । अत्यि णं जंते ! जाव पंचहि पुट्ठो । जे वि य से जीवा अहे वीससाए। जीवाणं मुसावाएणं किरिया कज्जइ । हंता अस्थि । सा पञ्चोक्य० जाव पंचहिं पुट्ठा जहा कंदए, एवं जाववीयं ॥ नंते ! किं पुट्ठा कन्जर, अपुट्ठा कज्जा । जहा पाणाश्चाए(ततो जति) तेभ्यः सकाशात्कतिक्रियोऽसौ पुरुषः। सच्य- णं दंगो, एवं मुसावारण वि,अदिग्पादाणेण वि, मेहुणेण ते-चतुष्क्रियः, वधनिमित्तभावस्याल्पत्वेन तासां चतसृणा
वि, परिग्गडेण वि । एवं एए पंच दंगा | जं समए णं मेष विवकणात् । तदल्पत्वं च वथा पुरुषस्य तालफलप्रचलनादी साकावधनिमित्तनावोऽस्ति,न तथा तालफलव्यापादि
नंते ! जीवाणं पाणाइवाएणं किरिया कजइ, सा भंते ! किं तजीवेग्विति कृत्वा ३ । एवं तालनिर्वर्तकजीवा अपि ।। फ- पुट्ठा कज्जइ, अपुट्ठा कजा; एवं तहेव जाव वत्तव्वं सिया लनिर्वर्तकास्तु पश्चक्रिया एव, साकाशं वधनिमित्तत्वात जाव वेमाणियाणं,एवं जाव परिग्गहेणं । एवं एए वि पंच दंये चाधोनिपततस्तालफलस्योपग्रहे उपकारे वर्तन्ते जीवास्ते- मगा। जं देसेणं नंते ! जीवाणं पाणाइवाएणं किरिया कऽपि पञ्चक्रियाः, वधे तेषां निमित्तभावस्प बहुतरत्वात् ६।ए
जति जाव परिग्गडेणं । जं पदेसेणं ते! जीवाणं पाणातेषां च सूत्राणां विशेषतो व्याख्यानं पञ्चमशतोक्तकाएडकेत्रपुरुषसूत्रादबसेयम् । एतानि चलनद्वारेण षट्रक्रियास्थानान्यु
वाएणं किरिया कज्जति, सा नंते ! किं पुट्ठा कज्जइ ? एवं तकानि, मूलादिष्वपि षमेव जावनीयानि । “एवं जाव बीयं ति" हेव दंगयो । एवं जाव परिग्गहेणं । एवं एए वीस दंगा। अनेन कन्दसूत्राणीव कन्दत्वक्शालपवालपत्रपुष्पफलबीज
" तेणमित्यादि " ( एवं जहा पढमसते ठट्ठद्देसए ति) अनेसूत्रामध्येयानीति सूचितम् । प्र०१७ २०१ उ०।
नेदंचितम्-“सा भंते!किं प्रोगाढा कज्जर,अणोगाढा कज्जा। (१४) शरीराणि निर्वर्तयतः
गोयमा! भोगाढा कजाणो अणोगाढा कज्ज" इत्यादि। व्याख्या जीवे णं भंते ! भोरालियसरीरे एं णिवत्तिएमाणे क-| चास्य प्राग्वत् । (जं समयं ति) यस्मिन्समये प्राणातिपातेन क्रिकिरिए ? । गोयमा ! सिय तिकिरिए सिय चनकिरिए
या कर्म क्रियते श स्थाने, तस्मिन्निति वाक्यशेषो दृश्यः। (जं
देसं ति) यस्मिन्देशे क्षेत्रविनागे प्राणातिपातेन क्रिया क्रियते, सिय पंचकिरिए;एवं पुढवीकाइए वि। एवं जाव माणुस्से॥
तस्मिम्मिति शेषोऽत्रापि रश्यः। (जं पदेसं ति)यस्मिन्प्रदेशे लघु"जीवे णं ते!" इत्यादि। (सिय तिकिरिए सिय चउकि
तमे क्षेत्रविनागे क्रिया प्रागुक्ता सा च कर्म, कर्म च दुःखहेतुरिए सिय पंचकिरिए ति) यदीदारिकशरीरं परपरिता- स्वादानमिति। तन्निरूपणायाह-(जीवाणमिति) तन्निरूपणाय पाचभाषन निर्वर्तयति तदा त्रिक्रियः, यदा तु परपरितापं कु. दएककरयम् । कर्मजन्या च वेदना भवतीति तन्निरूपणाय बैस्तनिर्वर्तयति तदा चतुफियः । यदा तु परमतिपातयंस्त- दएडकवयमाह-(जीवाणमित्यादि) । भ०१७ २० ४ उ० । भिर्वर्तयति तदा पञ्चक्रिय इति । पृथक्त्वदण्डके स्याच्यम्दप्र
(कायषस्योचासनिश्वासावधिकृत्य क्रिया द्वितीचभागे योगो नास्ति, एकदापि सर्वविकल्पसद्भावादिति
१०७ पृष्ठे 'प्राणा' शब्दे समुक्ताः) - जीवाणं भंते ! ओरालियसरीगणिव्वत्तिएमाणा कइकि- परिकमामि पंचहि किरियाहिं काझ्याए अहिंगरणियाए रिया। गोयमा तिकिरिया वि, चनकिरिया वि, पंचकि- पाश्रोसियाए पारितावणियाए पाणाइवायाकरियाए॥ रिया वि । एवं पुटवीकाश्या वि । एवं जाव मणुस्सा ।। प्रतिक्रमामि पञ्चनिः क्रियानियापारलकणानिर्योतिचारः एवं वेचब्बियसरीरेण वि दो दंगा णवरं जस्स अस्थि |
कृतः । तद् यथा-कामिक्वेत्यादि । आव० ४ ० । प्रा०
चू० । “आवत्ताश्सु जुगवं, श्व भणिो कायवायवावेडब्बियं एवं जाव कम्मगसरीरं । एवं सोइंदियं जाव
चारो । दुन्देगया य किरिया, जो निसिक अयो फासिंदियं । एवं मणजोगं वजोगं कायजोगं जस्स जं
जत्तो ॥१६॥ भिन्नविसयं निसिखं, किरियागमेगया न पगअत्थितं भाणियध्वं एते एगत्तपुहत्तेणं बब्बीसदंगा ।। म्मि । जोगतिगस्ल विनंगिश्र, सुत्ते किरिया जो भणिमा" (बीसदंडगत्ति) पञ्च शरीराणि, इन्द्रियाणि च, त्रयो योगा, ॥१०॥ आव०३ अ० (किडकम्म शब्दे ५२५पृष्ठे व्याख्याते)"गपते च मीलितास्त्रयोदश । एते च एकत्वपृथक्त्वाभ्यां गुणि- | हणविसम्गपयत्ता, परोप्परविरोहिणो कहं समए । समए दो ताः पर्दिशतिरिति । भ०१७ श०१०।
उवभोगा, न होज किरियाण को दोसो?" ('भासा' शब्दे चैषा प्राणातिपातादिना क्रियमाणायाः क्रियायाः स्पर्शना
ब्यास्यास्यते) ('दोकिरिय' शब्द क्रियाद्वयस्य युगपदनु
जवः स्वएमयिष्यते ) जीवादिसत्तारूपे, उत्त० १४ अ० । तेणं कालेणं तेणं समएणं जाव एवं वयासी-अस्थि णं,
जीवादिपदार्थोऽस्तीत्यादिके, सूत्र० १७० १२ अ० आस्तिजंते ! जीवाणं पाणाइपाएणं किरिया कज्जा ?। हंता | क्ये, पञ्चा० १६ विव०। “अकिरिय परियाणामि किरियं वसंअस्थि । सा भंते ! किं पुट्ठा कज्जड़,अपुट्ठा कज्जइ ?। गो
पज्जामि"। सम्यग्वादे, ध० ३ अधि।झानपूर्वकसावधानवद्य
प्रयोगनिवृत्तिप्रवृत्तिरूपे, विशे० । सम्यक्संयमानुष्ठाने, प्रव० यमा ! पुध कज्जइयो अपुट्ठा कज्जइ, एवं जहा पढमसए
१४१ द्वार | सदनुष्ठाने, सुत्र०२ श्रु०४० । समाचारे, पो० नहुद्देसए जाच णो अणाणुपुन्धिकड त्ति वत्तव्वं सिया, एवं
। विव० धर्मानुष्ठाने, उत्त०२७ श्रा["किरियाणय' शब्दे जाव वेमापियाणं,णवरं जीवाणं एगिंदियाण यणिव्वाघा- क्रियाप्राधान्यं वक्ष्यते ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org