________________
(५४) किरिया अनिधानराजेन्छः।
किरिया कर्मणा बद्ध इस्यर्थः। (धणु त्ति ) धनुर्दएमगुणादिसमुदायः । तालफलनिर्वतकजीवास्तेऽपि च पञ्चक्रियास्तदन्यजीवान ननु पुरुषस्य पञ्चक्रिया भवन्तु,कायादिव्यापाराणां तस्य दृश्य-| संघट्टनादिभिरुपजावयन्तीति कृत्वा २।। मानत्वात् धनुरादिनिर्तिकशरीराणां तु जीवानां कथं पञ्च कि
__अहे णं भंते ! से तालफले अप्पाणो गुरुयत्ताए जाव याः, कायमात्रस्यापि तदीयस्य तदानीमचेतनत्वात,अचेतनकायमात्रादपि बन्धाभ्युपगमे सिमानामपि तत्प्रसङ्गः. तदीयश- पच्चोवयमाणा जाई तत्य पाणाई जाव जीवियाग्रो वबरीराणामपि प्राणातिपातहेतुत्वेन लोके विपरिवर्तमानस्यात् ।।
रोवे।। किच-यथा धनुरादीनि कायिक्यादिक्रिया हेतुत्वेन पापकर्म
(हे समित्यादि ) अथ पुरुषकृततालफलप्रचलनादेरनन्तबन्धकारणानि नवन्ति तज्जीचानामेचं पात्रदएकादीनि जीव
रं तत्तालफलमात्मनो गुरुकतया, यावत्करणात्संभारिकतया, रक्षाहेतुत्वेन पुण्यकर्मनिबन्धनानि स्युर्यायस्य समानत्वादिति।
गुरुसम्भारिकतयति दृश्यम् । (पच्चोवयमाणे ति)प्रत्यक्षपभत्रोच्यते-अविरतिपरिणामादन्धः । अविरतिपरिणामश्च यथा
तत् यांस्तत्राकाशादौ प्राणादीन् जीविताद्यपरोपयति। पुरुषस्यास्ति एवं धनुरादिनिर्वर्तकशरीरजीवानामपीति,सिद्धानां तु नास्त्यसाविति न बन्धः । पात्रादिजीवानां तु न पुण्यब- सए नंते ! से पुरिसे कतिकिरिए । गोयमा! जावं च न्धहेतुत्वं,तकेतोविवेकादेस्तेष्वभावादिति । किश्च-सर्ववचन- एं से पुरिसे तालफने अप्पणो गुरुयत्ताए जाव जीवियाप्रामाण्याद्यद्यथोक्तं तत्तथा श्रद्धेयमेवेति । इषुरिति शरपत्रफला
ओ ववरोवेश तावं च णं से पुरिसे काइयाए जाव चउहिं दिसमुदायः । " अहे णं से उस" इत्यादि । इह धनुष्मदादीनां
किरियाहिं पुढे ३ । जोसि पि य णं जीवाणं सरीरेयद्यपि सर्वत्रियासु कथञ्चिन्निमित्तभावोऽस्ति तथापि विवक्षितबन्धं प्रत्यमुण्यवृत्तिकतया विवक्तितवधक्रियायास्तैः कृ. हिंतो ताले णिवत्तिए ते विय णं जीवा काइयाए जाव तत्वेनाविधक्कणात , शेषक्रियाणां च निमित्नभावमात्रेणापि त-| चनहिं किरियाहिं पुढे ४ जेसि पि य एं जीवाणं सरीरेहिकृतत्वेन विवक्कणाश्चतस्ता उक्ताः, वाणादिजीवशरीराणां तु
तो तालफने णिव्वत्तिए से वि णं जीवा काइयाए जावपंसाक्षाद्वधक्रियायां प्रवृत्तत्वात्पञ्चेति। ज०५ श०६ उ०।
चहि किरियाहिं पुट्ठा एजे वि य से जीवा अहे वीससा(१३) वर्षानार्थ हस्तादिप्रसारयत:
ए पञ्चोवयमाणस्स उग्गहे वट्टति, ते वि य णं जीवा कापुरिसे णं भंते! वासंवासति वासं जो वासति हत्थं वा
झ्याए जाव पंचहि किरियाहिं पुट्टा ६ । पुरिसे णं भंते ! पायं वा वाहुं वा ऊरं वा आउंटावेमाणे वा पसारेमाणे
रुक्खस्स मूलं पचालेमाणे वा पवामेमाणे वा काकिवा कइकिरिए । गोयमा! जावं च णं से पुरिस वासं वा- | रिए । गोयमा! जावं च णं से पुरिसे रुक्खस्स मूलं पसइ वासं णो वासतीति हत्थं वा जाव करु वा आटा- चालेइ वा पवामेइ वा तावं च णं से पुरिसे काझ्याए वेति वा पसारेति वा तावं च णं से पुरिसे काश्याए जाव जाव पंचहि किरियाहिं पुढे, जेसि पि णं जीवाणं पंचहिं किरियाहिं पुछे।
सरीरोहिंतो मूले णिव्वत्तिए जाद वीए णिव्वत्तिए ते(वासं वासत्ति) वर्षों मेघो वर्षति नो वा वर्षों वर्षतीति विणं जीवा काइयाए जाव पंचहिं किरियाहिं पुट्ठा । ज्ञानार्थमिति शेषः । अचक्षुरालोके हि वृष्टिराकाशे हस्तादिन. अहे णं नंते ! से मूले अप्पणो गुरुयसाए जात्र जीवियासारणादवगम्यत इतिकृत्वा हस्तादिकं प्राकुण्टयेहा, प्रसार्य
ओ ववरोइ, तए णं से पुरिसे कइ किरिए । गोयमा ! प्रसारयेद्वा, श्रादित एवेति । न०१६ श० ० उ०।
जावं च णं मूले अप्पणो जाव ववरोवेइ तावं च णं से तालमारुह्य तत्फलं प्रपातयतः--
पुरिसे काइयाए जाव चनहि किरियाहिं पुढे । जेसि पि परिसे नंते ! तालमारुहइ, तालमारुहइत्ता तालाओ सरीरोहितो कंदे णिवत्तिए जाव बीए णिवत्तिए ते सालफनं पचालेमाणे वा पवामेमाणे वा कइकिरिए । गो- विणं जीवा काश्याए जाव चरहिं किरियाहिं पुजा । यमा ! जावं च णं से पुरिसे तालमारुहर, तालमारुहइत्ता | जेसि पि य णं जीवाणं सरीरेहिंनो मसे णिवत्तिए ते तालाओ तालफलं पवालेइ वा पवाद वा तावं च णं से
बिणं जीवा काइयाए जाव पंचहिं किरियाहिं पुट्ठा। जे पुरिसे काश्याए जान पंचहिं किरियाहिं पुढे, जेसि पि
वि यणं से जीवा अहे वीससाए पच्चोवयमाणस्स उग्गहे यणं जीवाणं सरीरेहिंतो ताले णिव्यत्तिए तालफले
वटुंति ते विणं जीवा काझ्याए जाव पंचहि किरियाहिं णिबत्तिए ते वि यणं जीवा काइयाए जाव पंचहिं कि
पुट्ठा। पुरिसे णं नंते ! रुक्खस्स कंदे पच्चोवयमाणस्त गोरियाहिं पुढे ।
यमा ! जावं च णं से पुरिसे जाव पंचहि किरियाहिं पुढे । (सालं ति) तालवृत्त (पचालेमाणे वत्ति ) प्रचारयन् वा जेसि पि य णं जीवाणं सरीरेहिंतो मृले णिव्वत्तिए जान ( पवाडेमाणे व ति) अधःप्रपातयन् वा (पंचाह किरियाहिं पुढे ति)तालफनानां तामफलाश्रितजीवानां च पुरुषः प्राणा
वीए णिव्वत्तिए ते वि णं जीवा पंचाहि किरियाहिं पुट्ठा। तिपातक्रियाकारी, यश्च प्राणातिपातक्रियाकारको सावाधाना
| अहणं भंते ! से कंद जावं च णं से कंदे पप्पणो जाव मपीति कृत्वा पञ्चभिः क्रियाभिः स्पृष्ट इत्युक्तम १। येऽपि च चउहिं पुढे । जेसि पि य णं जीवाणं सरीरोहिंतो मूले गि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org