________________
( ५४६ )
अभिधानराजेन्द्रः ।
किरिया
रणयाए विवियापि मारणार विताच से पुरिसे जात्र पंचाहि किरियाहिं पुढे, से तेण्डेणं गोयमा ! सिप तिकिरिए सिय घटकरिए सिय पंचकरिए । पुरिसे णं भंते ! कच्छंसि वा जाव अन्नयरस्स मियस्य बहाए आकाययं उसुं प्रायामेत्ता चिट्ठिज्जा अन्नपरे पुरिसे मग्गयो भागम्य सपपाक्षिणा प्रसिणा सीमं विदेज्जा से य उसू ताए चैव व्यायामाया से मिर्विभेजा से अंते! पुरिसे किं भियवेरे य पुढे पुरिस | णं बेरे पट्टे ? गोयमा ! अभियं मारेद्र से मियां कुठे ने जे मियवेरेणं पुरिसं मारेइ से पुरिसवेरेणं पुट्ठे । से केद्वेणं जंते ! एवं बुच्च जाब से पुरिसवेरेणं पुट्ठे हैं। से यूं गोयमा ! कजमाथे कके संघेज्जमाणे संधिए निव्वत्तिज्जमाणे निव्वत्तिए निसिरिज्जमाणे निसिडे त्तित्रत्तव्वं सिया । हंता भगवं ! कज्जमाणे करूँ जाव निसट्टे त्ति वत्तव्वं सिया । से तेणट्टेणं गोयमा! जे भयं मारे से मियवेरे पुडे, जे पुरिसं मारे से सिमेरे पुतो छ मासा मरड़ काइयाए जान पंचहि किरियाहिं पुडे, वाहि उएदं मासाणं मरइ काइयाए जात्र पारियावलियाए चलहिं किरियाहि पुढे |
"ति" ( वा आययकायति) कर्णे यावदायत कृष्टः कर्णायतः ।। आयतम्प्रयत्नवत् यथा जवतीत्येवं कर्णायत श्रायतकणीयतः तम् । (श्रायामेस सि) आयम्याकृष्य (मगश्रोति) पृष्ठतः ( सयपाणिण ति) स्वरूपाणिना स्वहस्तेन (पुब्वायामण्यापति ) पूर्वाकर्षणेन ( से णं भंते ! पुरिसे चि)
शिरश्ता पुरुषः (मिरे तिरं पावादिति अथ शिरपुरुषहेतुकत्वादिषु निपातस्य कथं धनुर्धरपुरुषो मृगयचेन स्पृष्ट इत्याकृततो गौतमस्य तदद्भ्युपगतमेवार्थमुत्तरतया प्राह-क्रियमाणं धनुष्काण्डादिकृतमिति व्यपदिश्यते युतिस्तु प्राग्वत् । तथा सन्धीयमानं प्रत्यचापामारोप्यमाणं कामं धनुर्षाऽऽरोप्य माणप्रत्ययं सन्धितं कृतसन्धानं भवति तथा नित्यमानं नितरां वर्तीयमाणं प्रति कृतं म एडलाकारं कृतं भवति । तथा निसृज्यमानं निक्षिप्यमाणं काण्डनिएं भवति यदा व नियमानं नि. सृज्यमानतया धनुर्द्धरेण कृतत्वाचेन काण्डनिसृष्टं भवति, काराग्रनिसर्गाचा मृगस्तेनैय मारितः । ततश्चोच्यते" जे मियं मारेत्यादीति । इह च क्रियाः प्रकान्तास्ताश्चानन्तरोके सुगादिवधे यावत्यो यत्र यत्र कालविभागे भवन्ति तावतीस्त्र दर्शयन्नाह" अंतो ग्रहमित्यादि " । पण्मासान् यावत्प्रहारहेतुकं मरणम, परतस्तु परिणामास्तरापादितमिति कृत्वा प मासा प्राणातिपातक्रिया व स्वादिति हृदय व्यवहार नया पक्या प्राणातिपातक्रियाव्यपदेशमात्रोपदर्शनार्थमुक्तम; अन्यथा यदा कदाऽप्यधिकृतप्रहारहेतुकं मरणं नवति तदेव प्राणातिपातकियेति ॥
पुरिसे जंते! पुरिसची ममनियसेना सयपाणिपापा से सियासी बिंदेज्जा, तो णं नंते ! से
Jain Education International
किरिया
पुरिसे का फिरिए । गोयमा जाये च णं से पुरिसे तं पुरिसं सत्तीए समभिधसेइ सयपाणिणा वा से असिणा सीसं विदेश तावंच से पुरिसे काश्याए नाव पाणाइमार पंचहि किरियाहि पुढे आसावहरण य प्रणवकखबत्तीएवं पुरिसवेरेणं पुढे ॥
(सी) त्या विशेषेण समभिसेज ) हन्यात् (सपाणिण ति) स्वकहस्तेन ( से चि) तस्य (काइयाति) काविषया शरीरस्पन्नरूपया आधिकरणिक्या
शुतियापाररूपया प्राधिक्या मनोय विधानेन परिता
पनिया परितायनरूपया प्राणातिपातक्रियया मारणरूपया (आसने ति) इत्यादिशक्त्या अभिध्वंसकोऽसिना वा शिरश्तेतापनि क्रियाभिः स्पृष्ट तथा पुरुषबेरेह च स्पृष्टो मारि पुरुषवैरिभाषेन । किम्भूतेनेत्याह-भासनो वथो यस्माद्वैराचलथा तेनासनबधकेन भवति च वैराद्वधो बधकस्य तमेव वध्यमाभित्यान्यतो वा तत्रैव जन्मनि जन्मान्तरे वा । यदाह-" बढ़मारणमभिक्खा - णदाणपरधणविलोवणाईणं । सब्वजहो उठ, दसगुणिओ एक्कासि कयाणं " ॥ १ ॥ चः समुच्चये । अनयकाया परप्रासनिरपेका स्वगतापाय परिहारनिरपेक्ष बा वृत्तिर्वर्त्तनं यत्रैव बैरे तत्तथा तेनानवका कुणवृत्ति केनेति ॥ ज० १ ० ८ ० । (पृथ्वीकायमानं यत्तत्कतिक्रिय इति 'आन' शब्दे द्वि० प्रा० १०८ पृष्ठे समुक्तम् )
अथ कियाजन्यं कर्म तदनधिकृत्याह
पुवि नंते ! किरिया पच्छा वेयणा, पुवि वेयणा पच्छा किरिया है। मंडियपुता । पुब्वि किरिया पच्छा वेपणा, यो पुवि वेयणा पच्छा किरिया ।।
" पुधि भंते! " इत्यादि । क्रियाकरणं तज्जन्यत्वात् कर्मापि क्रिया । अथवा क्रियत इति क्रिया कर्मैव । वेदना तु कर्मणोऽनुभवः, सा च पश्चादेव प्रति कर्मानुभवनस्वेति ॥
"
(१०) नय कियामेव स्थमभाषतो निरुपयन्नाहअस्थियां भंते! समणाणं निम्गंधाणं किरिया कम है। हंता अस्थि । कहि णं जंते ! समयाणं निग्गंथाएँ किरिया काम ? मंयिपुचा ! पमायपचया जोगनिमिषं च एवं खलु समाणं निम्गंथाएं किरिया कज्जइ ॥
"अस्थि णं" इत्यादि । अस्त्ययं पक्को यदुत क्रिया क्रियते, क्रिया प्रवति, प्रमाप्रत्ययात्। यथाऽऽडु: प्रयुत कायक्रियाजन्यं कर्म, योगनिमित्तं च यथैर्यापथिकं कर्म । भ० ३ श० ३ उ० । ('दुक्ख' शब्दे शिवायाः कृतात्वे करणं भाण्डाद्वारे ते अथ क्रियान्तराणां विषयनिरूपणापा
गाहावइस्स एणं जंते ! विकिणमाणस्स के कं अवदरेखा, तस्स णं जंते ! मंद अगवेसमाणस्स किं आरंभि या किरिया कज्जइ, परिग्गहिया मायावत्तिया अपच्चक्रखाशीया मिच्छादंसणवतिया है। गोयमा ! आरंजिया कि रिया कन्नड, परिगहिया मायावतिया प्रपच्चक्खाण किरिया कज्जर, मिच्छादण किरिया सिय कलर, सिय नोकज्जइ । अह से जंगे अभिसमयागए भवइ, तमो से पच्छा
For Private & Personal Use Only
www.jainelibrary.org