________________
( ५४५) अभिधानराजेन्द्रः ।
किरिया
प्यविरति सम्यम्टष्टि यावन्न परतः । तत एता अपि क्रिया अधिकृत्य " सिय कज्जर सिय नो कजर " इति वक्तव्यम् । तथाबाद जब अपक्षयाकिरिया इति) मिथ्यादर्शन स्वया पुनर्निषेध्या, मिथ्यादर्शन विरतस्य तस्या असम्जवात् । च[सुवैिशतिदन्ताधिकानां नित्कुमारपर्यवसानानां तकियाम्या, मिध्यादर्शनप्रत्यया निषेधातिष न्यायास्तिस्रः किया नियमो वक्तव्याः प्रत्याख्यानक्रिया भाज्या । देशविरतस्य न भवति, शेषस्य भवतीत्यर्थः । मि श्यादर्शनप्रत्यया निषेध्या मनुष्यस्य यथा सामान्यतो जीवस्य व्यन्तरादीनां यथा नैरयिकस्य ।
सम्प्रत्यासामचारम्भिक्यादीनां क्रियाणां परस्परमप
एतासि जंते! आरंभियानं जान मिष्ठादंसणवतिया य कयरे कयरेहिंतो अप्पा वा बहुया वा ४ १ । गोयमा ! सव्वत्योवाच मिच्छादंसणरजियाओ किरिया अपच खाकिरियाप्रविसेसाहियाओ पारिमाहियाओ विसेसादिया आरंभियाओ किरियाप्रविसेसाहियाश्रो मायाबत्तिया विसेसाहिया किरियापदं सम्मत्तं ।
“ताखिणं भंते!" इत्यादि सर्वस्तोका मिथ्यादर्शनप्रत्यया क्रिया, मिथ्यादीनामेव भावात् । ततोऽप्रत्यय
पाधिका, अविरतिसम्यग्दृष्टीनां मिथ्यादृष्टीनां च भावात् । ताभ्योऽपि पारिग्रहिया विशेषाधिकाः, देशविरतानां पूर्वेषां च नावात् । प्रारम्भिक्या विशेषाधिकाः प्रमत्तसंयतानां पूर्वेबांच नावात्, ताभ्योऽपि मायाप्रत्यया विशेषाधिकाः, श्रममचसंयतानामपि भावात् । प्रशा० २२ पद । (नैरयिकादीनां समप्रियन्यमिवचनं 'सम' शब्द करिष्यते )
(4) मृगवधादामुद्यतस्य क्रियापुरणं भंते! कच्छंसि वा दहंसि वा उदगंसि वा दवियंसिवा बलयंसि वा मंसि वा गहांसि वा गहणविदुग्गंसि वा पव्वति वा पव्वयविदुमसि वा बसि वा वणविदुमांसिवा मयतीमिवकप्पे भिवपादाने मियनहाए गंतार एमए ति काओ अवरस्स मियवहार कुरुपासं उदाह तणं ते! से पुरिसे कइ किरिए । गोयमा ! सिय तिकि रिए सिय चउकिरिए सिय पंचाकरिए। से केणणं भंते ! एवं बुचर सिय तिकिरिए यि चडकिरिए सिय पंचकिरिए । गोयमा ! जे जविए उद्दवणयाए यो बंधण्याए णोवारणवार ता च गां से रिसे काश्याए अहिगर थिया पाओसियाए तिहिं किरियाहिं पुढे जे भविए उड्डबजाए विणयाए वि नो मारवार तावं च णं से पुरिसे काइयाए अहिगरणियाए पाओसियाए पारियाव - थियार चलहिं किरियाहि पुढे जे भविए उडवण्याए विविमारयाए वि तावं च ां से पुरिसे काह याए जाव पाणावायकिरियाए पंचहि किरियाहिं पुढे से तेयं जाव पंचकरिए ।
१३७
Jain Education International
किरिया
तंत्र (कवि) कच्चे नदी जलपरिवेष्ठितादिमति प्रदेशे । (दहंसि वत्ति ) हृदे प्रतीते । ( उदगंसि वत्ति) उदके जलाशयमात्रे (दवियंसि वति) बिके तृणादिरुन्य समुदाये (वि) लवे वृत्ताकारनधारक कुटिलगतियुक्तदेशे (शुमंस व ति) में अवतमले गाढमसे (हसि ति ) गढ़ने वृकवलीलतावितानवीरुत्समुदाये ( गणविमांवित नवदुर्गे पर्वतैकदेशावस्थितवृपपादिसमुदाबे (पचसि वसि) पर्वते (पन्यवियंसि व पर्वत समुदाये (सिसि) बने एकजातीय समुदाये विवि
-
विका वस्य स मृगवृत्तिकः । स च मृगरहकोऽपि स्वादित्यत आह- (मियसंकप्पे प्ति) मृगेषु संकल्पो वधाध्यवसायश्वेदनं वा यस्यासौ मृगसङ्कल्पः । स च चलचित्ततयाऽपि भ बतीत माह (मिशिदा) मृगवः (मिगवहार ति) मृगवधाष (गंत ति) गरबा, कच्चादाविति योगः । (फूडपासं ति) कूटं मृगमदयकारणं गतादिपाशबन्ध नमिति कृटपाथम (उद्दार ति ) उददाति रचयतीत्यर्थः । (तो णं ति ) ततः कूटपाशकरणात्। (कइ किरिए चि) कतिक्रिया क्रियाकाधिक्यादिकाः (जे भवित) यो भयो योग्यः कर्त्तेति यावत् । "जावं च " इति शेषः । यावन्तं कासमित्यर्थः । कस्याः फलेत्याह - ( उवण्याए ति ) कूटपाशकरणतया, ताप्रत्ययश्चेह स्वार्थिकः। (तावं च रां ति तावन्तं कालं (काइयाए ति गमनादिकायचेष्टरूपया [ बगिरणियार ति) अधिकरणेन कूटपाशरूपेण निर्वृत्ता या सा तथा, तथा । (पासा) मृगेषु दुष्टनाच तेन निर्वृता प्रा पिकी, तथातिदि किरिवादि ति ) क्रियन्त इति क्रियाविशेषाः [ पारिताडिया हि ] परितापनप्रयोजना पारित पनिकी । सा च बद्धे सति मृगे भवति, प्राणातिपातक्रिया च घातिते इति ।
पुरिसेणं जंते कच्छंसि वा जान बासि वा त णाई ऊसविय ऊसविय अगणिकायंसि निसिरइ तावं च
।
जंते! से पुरिसे कड़किरिए ? । गोयमा ! सिय विकिरिए सिय चल किरिए सिय पंचाकरिए से केणां । गोयमा जे ज विए उसवणयाए तिहिं उसवणयाए विनिसिरणयाए वि नो दद्दणयार चलहिं ने भविए उस्साए विनिसिरजयाए वि दहावार वि ता चा से पुरिसे काइयाए जाव पंचहिं किरियाहिं पुट्ठे से तेणद्वेण गोयमा ! |
(ऊसवियसि ) डास "सत्यादिकृत्येति वा [ निखिर ]ि निस्सृजति हिपति यावदिति शेषः ।
पुरिसे भंते! कच्छंसि वा जान बाणविदुग्गंसि वा मियवितिए मियकरणे मयपणिहाणे मियवहार गंता एप मिए चि कार्ड अन्नमरस्स मिस्स बढ़ाए उ निसिरह ततो यां जंते से पुरिसे का किरिए । गोषमा ! सिय तिकिरिए सिय च किरिए सिय पंच किरिए से केण्डेणं गोयमा ! जे नविए निसिरणयाए तेहिं जे नविए निसिरपाए वि सियाविनो मारण्याए चलहिं जे भविए निसि -
1
For Private & Personal Use Only
www.jainelibrary.org