________________
(१४४) किरिया अभिधानराजेन्यः ।
किरिया मादरा भङ्गाः । त्रयाणामष्टविधवन्धकपविधषन्धकायन्धकर- या कज्जइजाब पिच्छादंस वत्तिया किरिया कज्जा । गोयपाणां पदानां संयोगे प्रत्येकमेकवचनबहुवचनान्यामष्टौ |
मा! पाणाइपायविरयस्स जीवस्स आरंभिया किरिया सिय प्रजाः । सर्वसंकसनया सप्तविंशतिनाः । अत्रापर प्राहमनु बिरतस्य कयं बधः?, न हि विरतिबन्धहेतुर्नयति ।।
कन्जइसिय नो कज्जा पाणाइवायविरयस्सगंजते ! जीवस्स पदि पुनर्विरतिरपि बन्धहेतुः स्यात्ततो निर्मोक्षप्रसङ्ग,
पारिम्गहिया किरिया कनइ गोयमाणोणसमटे । पापायाजावात् । उच्यते-न बिरतिबन्धहेतुः, किं तु विरतस्य ये णाइवायविरयस्स णं नंते ! जीवस्स मायावत्तिया किरिया रूपाययोगास्ते बन्धकारणम्। तथाहि-सामायिकच्छेदोपस्थाप
कज्जा ? गोयमा ! सिय कज्जा, सिय नो कम्जइ । पाणाअपरिहारविशक्षिकेष्वपि संयमेषु कषायाः संज्वलनरूपा उदयप्राप्ताः सन्ति योगाश्च,ततो विरतस्यारिदेवायुप्कादानां शुभप्रह
वायविरयस्स णं नंते ! जीवस्त अपञ्चक्खाणवत्तिया कितीनां तत्प्रत्ययो बन्धः । यथाच प्राणातिपातविरतस्य सप्तविंशति- रिया कज्जइ?। गोयमाणो ण समढे। मिच्छादसणवमा उक्ताः। तथा मृगवादविरतस्य यावन्मायामृपाविरतस्य ।। त्तियाए पुच्चा? गोयमा ! जो इण्डे समढे । एवं पाणाइवाय
मिथ्यादर्शनशल्यविरतिमधिकृत्य सूत्रमाह-- विरयस्स मणुस्सस्स बि, एवं जाव मायामोसविरयस्त जी. मिच्छादसणसनविरए णं ते ! जीवे कइ कम्मपगमीनो।
वस्स मास्सस्स य॥ पंधड़। गोयमा सत्तविहबंधए वा अहनिबंधए वा बिह
"पाणावायविरयम्स णं ते!" इत्यादि । प्रारम्जिकी क्रिया बंधए वा एगविहांधए वा अवंधए वा। मिच्छादसणसवधि
स्याद्भवति, प्रमत्तसंयतस्य भवति, शेषस्य न भवतीति भावः। रएणं ते! नेरइएका कम्मपगमीयोबंधः। गोयमा!स-| पारिग्रहिकी निषेध्या, सर्वथा परिग्रहानिवृत्तत्वात, अन्यथा तविहवंधए वा अट्ठविहवंधए वा जाव पंचिंदियतिरिक्ख- सम्यक प्राणातिपातविरत्यनुपपत्तेर्मायाप्रत्यया स्याद्भवति,स्यानोणिए मणुस्से जहा जीवे | वाणमंतरजोसियवेमापिए
अनवति । अप्रमत्तस्यापि हि कदाचित्प्रवचनमालिन्यरकणार्थ
भवति,शेषकालं तु न जवति। अप्रत्याख्यानक्रिया मिध्यादर्शनजहा नेरइए॥
प्रत्यया च सर्वथा निषेध्यते, तदभावे प्राणातिपातविरत्ययागा"मिच्छादसणसल्लविरपणं ते!" इत्यादि सुगमम, नवरं तू । प्राणातिपातविरतेश्च द्वे पदे । तद्यथा-जीयो, मनुष्यश्च। तत्र सप्तविधधकत्वमष्टविधवन्धकत्वं पविधवन्धकत्वमेकविध
यथा सामान्यतो जीवमधिकृत्योक्तम,तथा मनुष्यमधिकृत्य वक्त बन्धकत्वमबन्धकत्वं च मिथ्यादर्शनशस्यविरतरविरतसम्य
व्यम् । तथा चाह-"एवं पाणाश्वायविरयस्स मस्सस्स वि" मोरारज्यायोगिकेवलिनं यायद्भायात् । नैरपिकादिचतुर्वि- इति । एवं तावक्तव्यं यावन्मायामृषाविरतस्य जीवस्य मनुशतिदएकचिन्तायां मनुष्यवर्जेषु शेषेषु सर्वेष्वपि स्थानेषु
ध्यस्वचा सप्तविधवन्धकत्वमष्टविधबन्धकत्वं वा, न पबिधबन्धकत्वा
मिथ्यादर्शनशल्यविरतिमधिकृत्य स्त्रम्दिश्रेणिप्रतिपत्त्यसम्भवात; मनुष्यपदे च यथा जीवपदे तथा वकन्यं, मनुष्येषु सर्वभावसम्मवात्।।
मिच्छादसणसल्लविरयस्स णं ते ! जीवस्स किं प्रारंभिबहुवचनेनैतद्विषयं सत्रमाह
या किरिया कज्ज जाव मिच्छाईसणवत्तिया किरिया कमिच्छादसणसवविरया णं जंते ! जीवा कइ कम्मपगमीमो |
ज्जा। गोयमा! मिच्छादसणसविरयस्स जीवस्स प्रारंबंधति । गोयमा !ते चेव सत्तावीसंगंगा जाणियया। मि- गिया सिय कन्ज, सिय नो कज्जा । एवं जाव अपच्चक्खापछादसणसदधिरया णं ते! णेरड्या णं कइकम्पपगमी- किरिया मिच्छादसणवत्तियाकिरिया नो कज्जा मिच्गश्रो बंधति । गोयमा सव्वे विताव होज सत्तापिहबंधगा य, दंसणसविरयस्स एंजते ! णेरड्यस्स किं आरंभिया किप्रहवा सत्तविहबंधगा य अहविहवंधगे य । अहवा सत्चवि- रिया कजा जाब मिच्छादसणवत्तिया किरिया कज्जा। डपंधगा य अट्ठविहवंधगा या एवं जाव बेमाणिया नवरंम- गोयमा ! आरंजिया किरिया कन्ज जाव अपच्चक्खाणगुस्सा णं जहा जीवाणं॥
किरिया वि कज्जा। मिच्छादसणवत्तिया किरिया नो कज्जर "मिग" इत्यादि । भत्रापि ते एव पूर्वोक्ताः सप्तविंशतिभङ्गाः |
एवं जाव थणियकुमारस्स । मिच्छादसणसनविरयस्स णं मेरयिकपदे भङ्गत्रिकम् । तत्र सर्वेऽपि तावद्भवेयुः सप्तविधय
भंते ! पंचिंदियतिरिक्खजोणियस्स एवमेव पुच्चा? गोयमा! न्धका प्रत्येको भङ्गः । भयं च यदैकोऽप्यविधबन्धको न लन्यते तदा भवति, पदा पुनरेकोऽष्टविधवन्धको लभ्यते तदाऽयं
आरंलियाकिरिया कज्जइ अपच्चक्खाणकिरिया सियाजहितीयो भकः, सप्तविधयन्धकाश्च भएविधबन्धकाधा यदा पु- इ,सिय नो कन्जर, मिच्छादसणवत्तिया किरिया न कज्जा, नरष्टविधवन्धका अपि बहवो लज्यन्ते तदा तृतीयः। सप्तविध- मणुस्सस्स जहा जीवस्स । वाणमंतरजोसियवेमाणियस्स बन्धकाश्चाष्टविधबन्धकाच, एवं मात्रिकं तावद्वाच्यं या
जहा रश्यस्स । बद्वैमानिकसूत्रम,नवरं मनुष्यपदे सप्तविंशतिभाका यथा जीपपदे इति।
"मिचादसण" इत्यादि । भारम्भिकी स्याद्भवति, स्यात्र अथारम्जिक्यादीनां क्रियाणां मध्ये का क्रिया प्राणातिपातचि- प्रवति । प्रमत्तसंयतस्य भवति, शेषस्य न नवतीति जावार्थः । रतस्येति चिन्तयति
पारिप्रहिकी देशविरति यावद्भवति,मायाप्रत्ययाऽप्यनिवृत्तिबादपाणावायविरयस्स पंजते! जीवस्स किंभारंभियाकिार- रसम्परायं यावद्भाविनी,परतो न भवति। अप्रत्यास्यानकिया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org