________________
( ५४७ ) अभिधानराजेन्द्रः |
किरिया
सन्याओ ताओ पजवंति गाहाबइस्स णं अंते 1 भंड विकिणमाणस्स फड़प नंद साइजा मंडेय से भ मणी सिया गाहाबदसणं जंते! ताओ भंगाओ किं आरंभिया किरिया कल्चर, जान मिच्छादंसणकिरिया क कड्यास या ताओ जंगाओ कि आरंभिया किरिया फज जान मियादंसण किरिया कम गोयमा ! गाहाव इस ताओ नंदाओ आरंभिया किरिया कजड़ जाव अ चक्लाण किरिया कलर मिच्छादंसण किरिया सिय कज्जइ, सिय नो कज्जइ । कइयस्स णं ताम्र सव्वा पयजवंति। गाढा बस्स एणं भंते! नंदं विक्रियमाणस्स नाबडे से बीए सिया, कश्यस्स णं जंते ! ताओ भंगा किं आरंभिया किरिया कज्जइ, गाहावइस्स वा ताओ जंडामोकिं आरंभिया किरिया ।। गोयमा ! कइयस्स ताओ जंडायो हेडिल्लायो चचारि किरिया कज्जंति । मिच्छादंसणकिरिया भयथार गाहाबहस्सां ताओ सम्याओ पपभवति ।
गृहपतिर्गृही। " मिच्छादंसण किरिया सिय कज्जर इत्यादि" मिथ्यादर्शनप्रत्यया किया स्यात्कदाचित् क्रियते भवति, स्पा
क्रियते कहा कि जयति वदा मिथ्यादिपतिस्तदाऽसी भवति यदा तु सम्यग्दृष्टिस्तदा न भवतीत्यर्थः । अथ क्रियास्पेव विशेषमादत्यादि) प्रति ज्ञान्तरद्योतनार्थः । ( से अंडे ति तद्भाण्डम् (बनिसमागर गयेपयता लब्धं प्रवति । (तो सि) समन्धागमनात् ( से ति ) तस्य गृहपतेः पश्चात्समन्वागमानन्तरमेव ( सव्वाश्रो सि) यासां सम्नयोऽस्ति या धारभिक्यादिक्रियाः (पवईभवंति ) प्रतनुकीजवन्ति इस्त्रीभवन्ति । अपहृतज्ञा एकगवेषणकाले दि महत्यस्ता आसन् प्रयक्षविशेषपरत्वात् गृहपतेस्तल्लामकाने तु विशेषोपरतत्वात्ता स्वीभवन्तीति ( कश्म
सास) कविको प्राको भार स्वादयेत् सत्या रदानतः कुर्याद व सिव) कविकायाः समपितं स्यात् (कस्स तामो साओ पति) श्रप्राप्तभाएमत्वेन ततक्रियाणामल्पत्वादिति, गृहपतेस्तु महत्यो भारमस्य तदीयत्वात् १ | ऋयिकस्य भाण्डे समर्पिते त्यस्ता गुहपतेस्तु प्रतनुका २ भारडस्यानुपनीतोपनी तनेदात्सूत्रद्वयमुक्तमेवं धनस्यापि वाच्यम् ।
हाइस i in ! भंडं जाव ध य से अणुवणीए सिया, एवं पि जहा भने उपणी तहा जेवणं उत्यो लागो घणे य से उवणीए सिया जहा पढमो आलागो जंमे य से अणुवणीए सिया सहा नेयन्वो पढमं चउत्थाएं एको गमो वितियतइयाणं एको ।
तत्र प्रथममेवम्--" गाहावश्स्स णं भंते ! भंड विकिणमाणस्स काए भंगे साइनेजा धणे य से अणुवणीए सिया कश्यस्स णं भंते! ताओ धरणाओ कि आरंभिया किरिया कज्जर ४। गाहावश्स्स य ताओ धणाओ कि आरंभिया किरिया कज्जर ५१। गो
Jain Education International
किरिया
मा ! कस्स ताओ धणाओ हेठिल्लाभो चतारि किरियाम्रो कांति, मिच्छादंसणकिरिया भयणाए गाहावश्स्स णं ताओ सब्वा पयतु भवंति " धने अनुपनीते क्रयिकस्य मह त्यस्ता भ बम्ति, धनस्य तदीयत्वात् । गृहपतेस्तु तास्तनुकाः, धनस्य तदामीम एवं द्वितीयसूत्रसमानमिदं तृतीय
द- " एयंपि जड़ा भंडे उबणीए तहा नेवयन्वं ति" द्वितीयसूत्रसमतयेत्यर्थः । चतुर्थे त्वेवमध्येयम्-" गाहाबइस्स वं मंड विकिणमाणस्स कप नंम साइजेजा धणे य से डबलीप सिया गाहावश्स्स णं नंते ! ताओ धरणाओ कि प्रारंभिया किरिया कज्ज । कश्यस्स वा ताश्रो घणोभो कि आरंभिया किरिया कज्जर १ । गोयमा ! गाहावश्स्स या सामो चणामो धारंभिया किरिया ४ मिच्छायंसणपतिया किरिया सिय कज्जर, सिय नो कज्जर। कइयस्स णं तामो सम्मानो यशवंत "धन पनी धनप्रत्ययत्यात्तासां गृहपतेहत्यः, ऋयिकस्य तु प्रतनुकाः, धनस्य तदानीमतदीयत्वात् । एवं च प्रथमसूत्रसममिदं चतुर्थमित्येतदनुसारेण च सूत्र पुस्तकातरास्यनुगन्तव्यानि । प्र० ५ ० ६ ० ।
(११) श्रमणोपासकस्य क्रिया:समणोवासगस्स णं ते! सामाइयकदस्स समोवस्सए प्रत्यमाणस्स तस्स णं भंते किंइरियावहिया किरिया कज्जर, संपराइया किरिया कज्जई ? । गोयमा ! नो इरियावहिया किरिया कब्ज, संपराइया किरिया कज्जइसे केपा जान संपराइ या १। गोयमा ! समणोवासयरस णं सामाइयक मस्स समनोवस्सए अत्यमाणस्स आया अहिगरणी जब आयादिगरणचचियं च णं तस्स नो इरियावड़िया किरिया कलश, संपराश्या किरिया कजड़ से तेरा ।
" समणेत्यादि " ( सामाश्यकरस्स (स) कृतसामायिकस्य तथा भ्रमणपाश्रये साधुवसतावासीनस्य तिष्ठतः ( तस्स सि) यो यथार्थस्तस्य भ्रमणोपासकस्येति कलाकृतामाथिकस्य तथा साध्याश्रयेऽवतिष्ठमानस्य प्रवति सपराधिको क्रियाविशेषणद्वययोगे पुनरैर्यापथिकी युक्ता, निरुरूकषायत्वादित्याशङ्कातोऽयं प्रश्नः । उत्तरं तु - ( श्रायाहिगरणी नवस ) आत्मा जीवोsधिकरणानि दलशकटादीनि कषायाश्रयभूतानि यस्याः सन्ति साधिकरणी तायाहियरति ति) आत्मनोऽधिकरणानि श्रात्माधिकरणानि तान्येव प्रत्ययः कारणं यत्र क्रियाकरणे तदात्माधिकरणप्रत्ययम् । साम्परायिकी क्रिया क्रियत इति योगः । भ० ७ श० १ ० । अनगारस्थानायुक्ते गच्छतः
अणगारस्स णं भंते ! प्रणाउतं गच्छमाणस्स वा ३ अ गाठतं वत्थपरिग्गहं कंबलं पायपुच्छणं गेएहमाणस्स वा निक्खियमाणस्स वा तस्स णं जंते । किं इरियाबहिया किरिया कज्जर, संपराइया किरिया कज्जइ ? । गोयमा ! नो इरियावहिया किरिया कज्जइ, संपराइया किरिया कज्जड़ । से केद्वेणं ? । गोयमा ! जस्स णं कोहमाणमायालोना बोच्छिष्मा भवंति तस्स णं इरियावड़िया किरिया कज्जर, जस्स ां कोइमाणमायानोजा प्रयोष्ठिणा जयंति
For Private & Personal Use Only
www.jainelibrary.org