________________
( ५३० ) निधानराजेन्द्रः ।
किरिया
या अपि चतुष्क्रिया अपि श्रक्रिया अपीति वक्तव्यम् । शेषान् संक्यवर्षायुषः प्रति पञ्चक्रिया अपीति । तदेवं सामान्यतो जीवपदमधिकृत्य द एककचतुष्टयमुक्तम् ।
सम्प्रति नैरयिकपदमधिकृत्याऽऽह
नेरइए एवं मंते ! जीवाओ का किरिए । गोयमा ! सिय तिकिरिए सिय च किरिए सिय पंच करिए। नेरइए एवं भंते ! नेरइयातो कइ किरिए। गोयमा ! सिय तिकिरिए सिय चडकिरिए एवं जाव वेमाणिएहितो, नवरं ऐरइयस्स खेरइए हितो देवे हिन्तो य पंचमा किरिया नत्थि । ऐोरइया णं भंते ! जीबाओ कपकरिया ? | गोयेमा ! सिय तिकिरिया सियचड किरिया सिय पंचकिरिया । एवं जाव वैमाणियाओ, नवरं रयियाओ देवाय पंचमा किरिया नत्थि । रइए भंते! जीवहिंतो का किरिया ? । गोयमा ! तिकिरिया वि चकिरिया वि, पंचकिरिया वि । रश्या णं नंते ! पोर - एहिंतो का किरिया ? । गोयमा ! तिकिरिया वि चउकिरिया
। एवं जात्र माथि एहिंतो, नवरं ओरानिय सरीरेहिंतो जहा जीवेहिंतो ।।
Jain Education International
किरिया
तेन्द्रियादौ समुत्पन्ने क्रोधादिकारणोऽभिघातादिसमर्थमिदं शस्त्रमिति चिन्तयन् अतीव क्रोधादिपरिणामं जजते, पीमां जोत्पादयति, जीविताच्च व्यपरोपयति, तदा तत्संबन्धप्राद्वेषिक्यादिक्रियाकारणत्वात् । नैगमनयाभिप्रायेण तस्यापि प्राद्वेषिकी पारि तापनिक) प्राणातिपातक्रिया च ॥
असुरकुमारे णं जंते ! जीवाओ कति किरिए । गोयमा ! जब ऐरए चत्तारि दंमगा तहेव असुरकुमारे विचत्तारि दंगा भाणियन्त्रा । एवं उववज्जिजण नावेयब्वं ति । जी मस्से करिए बुम्बइ, सेसा अकिरिया ण बुच्चं - ति सव्वजीवा । ओरालियसरीरेहिंतो पंच किरिया । शेरदेवहितो पंच किरिया ण वुच्चंति । एवं एकेकजीत्रपदे चत्तारि चत्तारि दंडगा भाणियन्त्रा एवं एतं दंमगसतं सव्वे विय जीवादिया दंमगा ॥
यथा च नैरयिकपदे चत्वारो दमका उक्ताः, तथा असुरकुमारादिष्वपि शेषेषु प्रयोविंशतौ स्थानेषु चत्वारवत्वारो दण्डका वक्तव्याः । नवरम् जीवपत्रे मनुष्यपदे वा क्रिया इत्यादि बकयम विरतिप्रतिपत्तौ व्युत्सृष्टत्वेन तन्निमित क्रियाया असंभवातू, शेषा प्रक्रिया नोच्यन्ते, विरत्यभावतः स्वशरीरस्य नवाम्तरगतस्याभ्युत्सृष्टत्वेनावश्यक्रियासंभवात् । तदेवं सामान्यतो जीवपदे कम, शेषाणि तु नैरयिकादीनि स्थानानि चतुर्विंशतिरिति सर्व संख्यया पञ्चविंशतिः, एकैकस्मिँश्च स्थाने चत्वारो दमका इति सर्वसङ्कलया दण्डकशतम् । प्रशा० २२ पद ।
जीवे णं भंते!
मेरय णं भंते ! जीवाओ कह किरिए १" ६स्यादि । एवं जाब बेमणिरहितो " इति । अत्र warकरणात नैरयिको जीवान् प्रति कतिक्रिय इति । इत्यादिरूपो द्वितीयोऽपि दण्डक उक्तो द्रष्टव्यः । सर्वत्र औदारिकशरीरान् संख्येयवर्षायुत्रः प्रति स्यात्रिक्रियः स्याश्चतुष्कियः स्यात्पञ्चक्रिय इति वक्तव्यम् । नैरयिकदेवान् प्रति पञ्चमी जीविताद्वय परोपण रूपा क्रिया नास्ति, तेषामनपवर्त्य युष्कत्वात् । ततस्तान् प्रति स्यात्रिक्रियः स्याच्चतुष्क्रिय इति वक्तव्यम | मैरबिको देवान् प्रति कथं चतुष्क्रिय इति चेत्, उच्यते इह जवनपास्यादयो देवाः तृतीयां पृथिवीं यावता गमिष्यन्ति च । किमर्थे गता गमिष्यन्ति ?, इति चेत् । उच्यते- पूर्वसाङ्गतिकस्य वेदनामुपशमयितुं पूर्ववैरिणो वेदनामुद । रयितुं तत्र गच्छन्ति, तदानीममन्तकालादेतदपि नवति तकताः सन्तो नारकैर्बध्यन्त इति । आह च मूलटीकाकारोऽपि तत्र गता नारकै बध्यन्ते इत्यस्यनन्तकाल एव कथञ्चित्सम्भवमात्रमिति । अत्रा - पर ग्रह- तं तु नारकस्य द्वीन्द्रियादीनधिकृत्य कायिक्यादिक्रियासम्भवः । उच्यते--छह नारकैर्यस्मात्पूर्वभवशरीरं मणुस्से जहा जीवे । जीवा णं भंते ! ओरालि यसरी राओ क
नियतरीओ कइ किरिए । गोयमा ! यि तिकिरिए सिय चडाकेरिए सिय पंचाकरिए सिय किरिए । नेरइए जंते ! ओराजियसरी राम्रो कइ किरिए । गोयमा ! यि तिकिरिए सिम चटकिरिए सिय पंच किरिए । असुरकुमारे णं भंते! श्रोरानिय सरीराम्रो कइ किरिए। एवं चैव जाव त्रेमापिए, वरं मणुस्से जहा जीवे । जीवेणं जंते ! ओरालियसरीरोहितो का किरिए १ । गोयमा ! सिय तिकिरिए जावसिय अकिरिए । नेरइए णं जंते ! प्रोरान्नियसहिंतो कइ किरिए ? | एवं एसो जहा पढमो दंमओ सहा इमो वि परिसेसो जायिव्वो जान वैमाणिए, एबरं
किरिया । गोयमा ! सिय तिकिरिया जाव सिय अकिरिया । नेइया णं भंते! ओरालिय सरीरा कइ किरिया ।। एवं एसो वि जहा पढमो दंड तहा भाणियन्वो जाव बेमाणिया,
म ब्युत्कृष्टं विवेकाभावात् तद्भावश्च भवप्रत्ययात्, ततो याव करीरं तेन जीवेन निर्वर्तितं सततं शरीरपरिणामं सर्वथा न परित्यजति तावद्देशतोऽपि तं परिणामं भजमानं पूर्वभावप्रशापनया तस्येति व्यपदिश्यते, घृतघटवत् । यथा हि घृतपूर्णो घटो घृतेऽपगते पिघृतघट इति व्यपदिश्यते, तथा तदपि शरीरं तेन निर्वर्तितमिति तस्येति व्यपदेश मईति । ततस्तस्य शरीरस्य एकदेशेनाम्यादिना योऽन्यः प्राणातिपातं करोति ततः पूर्वनिर्वर्तितशरीरजीवोsपि काक्यादिक्रियाभिर्गुज्यते, तेन तस्याभ्युत्सृष्टत्वात् । तत्रेयं पञ्चानामपि क्रियाणां भावना तत्कायस्य व्याप्रियमाणस्वात्कायिकी, कायधिकरणमपि भवतीत्युक्तं प्राक्, तत श्राधिकरणको प्राद्वेषिक्यादयस्त्वेवम्-यदा तमेव शरीरैकदेश अभिधातादिसमर्थमन्यः कश्चनापि प्राणातिप्रतोद्यतो वा तस्मिद् घा
वरं गुस्सा जहा जीवा । जीवा णं भंते ! मोराक्षियसरीरेहिंतो कड़ किरिया है। गोयमा ! तिकिरिया विचउकिरिया व पंच करिया विकिरिया वि । नेरड्या पं ते ! ओरालियम रेहिंतो का किरिया ? । गोयमा ! तिकिरिया विचकरिया वि पंचकिरिया वि, एवं जाव बेबा पिया, वरं मधुसा जहा जीवा । नीवे णं नंते । बेडब्ब
For Private & Personal Use Only
www.jainelibrary.org