________________
(५३५) किरिया प्रनिधानराजेन्दः ।
किरिया यसरीरामो कइ किरिए। गोयमा सिय तिकिरिए सिय| घेह नोच्यते,प्राणातिपातस्य वैक्रियशरीरिणः कर्तुमशक्यत्वादपाकिरिए सिय अकिरिए । नेरए णं भंते! वेउब्बियस
विरतिमात्रस्य चेह विवक्षितत्वात् । अत एवोक्तम्-"पंचमकिरि
थान प्रासि" एवं "जहाघेउब्धियंतहा माहारयं पितेयगंपि रीराभो कह किरिए ?। गोयमा सिय तिकिरिए सिय घ
कम्मगं पि भाणियब्वं ति" अनेनाहारकादिशरीरत्रयमण्याश्रित्य सकिरिए एवं जाव वेमाणए, णवरं मणुस्से जहा जावे। एवं दएकचतुष्टयेन नैरयिकादिजीवानां त्रिक्रियत्वं चतुष्कियत्व महा ओरालियसरीरेणं चत्तारि दमंगा तहा नाणियचा,
चोक्तम् । पञ्चक्रियत्वं तु निवारितं,मारयितुमशक्यत्वाचस्योत। वरं पंचमकिरिया न जमाइ, सेसं तं चेव, एवं जहा वेउ-|
पथ नारकस्याधोलोकवर्तित्वादाहारकशरीरस्य चमनुष्यलोक
वर्तित्वेन तकियाणामविषयत्वात् कथमाहारकशरीरमानित्य ब्बियं तहा पाहारगं पि,तेयगं पि, कम्मगं पि नाणियव्वं ।
भारकः स्यात्त्रिक्रिया स्याच्चतुकिया? इति। अत्रोच्यते-यावत्पूर्वएकेके चत्तारि दंडगाभाणियचा जाच वेमाणिया। वेमाणिया शरीरमव्युत्सृष्टं जीवनिर्मितपरिणामं न त्यज्यति सावत्पूर्वभागंजते! कम्मगसरीरोहिंतो कइ किरिया। गोयमा! तिकि- पप्रकापनानयमतेन निवर्तकजीवस्यैवेति व्यपदिश्यते घतचरिया वि, चनकिारया वि, सेवं नंते ते ति॥
टन्यायेनेत्यतो नारकपूर्वनवदेहो नारकम्यैव तदेशेन च मनुष्य
लोकवर्जिनाऽस्त्यादिरूपेण यदाहारकशरीरं स्पृश्यते, परिता"जीवे " इत्यादि । (ोरालियसरीराओन्ति)औदारिकशरी-| प्यते था, लदादारकदेहाभारकरित्रक्रियश्चतुकिया था भवति, रात्परकीयमौदारिकशरिरमाश्रित्य कतिक्रियो जीवः?,इति प्रश्नः। कायिकीभावे इतरयोरवश्य मावाद, पारितापनिकीभावे चाचउत्सरंतु-सिय तिकिरिए ति) यदैको जीवोऽन्यस्य पृथिया- श्रयस्थापश्यंजावादिति । एवमिहान्यदपि विषयमवगन्तव्यम् । २. सम्बन्यौदारिकशरीरमाश्रित्य कार्य व्यापारयति तदा | पच तैजसकार्मणशरीरापेकया जीवानां परितापकत्वं सदीक्षाविक्रियः, कायिक्याधिकरणिकीप्रावोषिकीनां भावात् । पता.
रिकाश्रितत्वेन तयोरचसंयम्, स्वरूपेण तयोः परितापयितुसांच परस्परेणाविनाभूतत्वात्स्यात् त्रिक्रिय इत्युक्तम । न | मशक्यत्वादिति । भ०८।०६ उ०। पुनः स्यादेककियः स्यादक्रिय ति, अविनाभावश्च तासामेव ।
अथ केषां जीवाना कति क्रिया इति निरूपणार्थ अधिकृतक्रिया घवीतरागस्यैव नेतरस्य, तथाविधकर्मबन्धदेतु
प्रागुक्तमेव सत्रं पठन्तिस्वात् । प्रवीतरागकायस्य चाधिकरणत्वेन प्रद्वेषान्वितत्वेन च का
कति पं भंते ! किरियाप्रो पचाओ। गोयमा । पंच यक्रियासद्भावे इतरयोरवश्यंजावः,इतरजावेचकाधिकासावः। उक्तश्च (वयते चाने) प्रज्ञापनायामिहार्थे-"जस्स णं जीवस्स
किरिया पसत्ता। तं जहा-काश्या जार पाणाइवायकिरिया। काश्या किरिया कजा तस्स अहिंगरणिया किरिया नियमा] “करण भंते 1 किरियानी पत्ताओ?" इत्यादि प्राम्वत् । कजा । अस्स अहिगरणिया किरिया कजा तस्स वि काइया
पता एव क्रियाश्चतुर्विशतिदएमकक्रमेण चिन्तयतिकिरिया नियमा कज" इत्यादि । तथाऽधक्रियात्रयसद्भावे
णेरड्याएं भंते ! कति किरियाओ पाणताप्रोगपंच किउत्तरक्रियाद्वयं भजनया भवति । यदाह-"जस्स ण जीवस्स काश्या किरिया कजा तस्स पारियावणिया सिय काश.सिय
रियाओ पधाताओतं जहा-काइया जाव पाणावायकिमो कज्ज" इत्यादि । ततश्च यदा कायव्यापारद्वारेणाऽऽद्यक्रिया- रिया । एवं जाव वेमाणियाणं । प्रय एवं वर्तते, न तु परितापयति, न चातिपातयति तदा त्रि
"रश्याणं भंते ! इत्यादि पाउसिद्धम् । क्रिय एवेत्यतोऽपि स्यात त्रिक्रिय इत्युक्तम्,यदा तु परितापयति सदा चतुष्क्रियः, प्राद्यक्रियात्रयस्य तंत्रावश्यंभावात् । यदा त्व
संप्रत्यासामेव क्रियाणामकजीवाश्रयेण परस्परमविनातिपातयति तदा पश्चक्रियः, श्राद्यक्रियाचतुकस्य तत्रावश्यंना
भावित्वं चिन्तयतिपात्। उनञ्च जस्स पारियावाणियाकिरिया कजा तस्स काश्या
जस्स एं भंते ! जीवस्स काइया किरिया कज्जइ तस्स नियमा कज्जह" इत्यादति। अत एवाह-(सिय चकिरिए सि
अहिगरणिया किरिया कज्जइ, जस्स अहिगरणिया किय पंचकिरिपति)। तथा (सिय किरिपत्ति) । वीतरागावस्थामाश्रित्य तस्यां हि वीतरागत्वादेव न सन्त्यधिकृतक्रिया रिया कज्जइ तस्स काश्या किरिया कज्जा । गोयमा ! इति । (नेरइए णमित्यादि)नारको यस्मादौदारिकशरीरबन्धं पृ. जस्स णं जीवस्स काश्या किरिया कज्जइ तस्स भधिथिव्यादिकं स्पृशति परितापयति विनाशयति च तस्मादादा
गरणिया नियमा कजइ, जस्साधिगराणिया किरिया कज्जरिकात् स्यात् त्रिक्रिय इत्यादि। प्रक्रियस्त्वयं न भवत्यवीतराग
ह तस्स वि काइया किरिया नियमा कज्जइ । जस्स एं खेन क्रियाणामवश्यंजावित्वादिति।(एवं चव त्ति)स्यात् त्रिक्रिय इत्यादि सर्वेष्वसुरादिपदेषु धाच्यमित्यर्थः। (मणुस्से जहा
नंते ! जीवस्स काश्या किरिया कज्जइ तस्स पामोसिजीवे ति)। जीवपदे श्व मनुष्यपदेऽक्रियत्वमपि वाच्यमित्य- या कज्जइ, जस्स पादोसिया कज्जइ तस्स काझ्या किरिया यः। जीवपदे मनुम्यसिसपेकयैवाऽक्रियत्वस्याऽधीतत्वादिति । कज्जइ ? | गोयमा! एवं चेव । जस्स णं भंते ! जीवस्स (मोराबियसरीरेहितो ति) औदारिकशरीरभ्य इत्येवं बदुत्वा
काश्या किरिया कज्जइ तस्स पारियावणिया किरिया कपेकोऽयमपरो दएसकः। एवमेतौ जीवस्यैकत्वेन द्वौ दएको ।
ज्जइ, जस्स पारियावणिया किरिया कज्जर तस्म काइया पवा जीवबाहुत्वेनापरी द्वाववमौदारिकशरीरापेक्तया चत्वारो दएडका इति । "जीणमित्यादि" जीवः परकीय वैक्रियशरी-|
किरिया कजइ। गोयमा ! जस्म णं जीवम्स काइया किप्राभित्य कतिक्रियाउन्यते-स्या निक्रिय ल्याहि पक्रिय- रिया कज्जइ तस्स पारियावणिया सिय कमजह, सिय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org