________________
(५३७) किरिया अभिधानराजेन्छः।
किरिया ( जीवे ण नंते ! जीवाओ का किरिए इति) । अथ को. | पति, नचापि तज्जन्मजावना शरीरेण काचिदपि क्रियां करोति । उस्य सूत्रस्य सम्बन्धः? उच्यते-इह न केवलं वर्तमानप्रवर्तिनो | इदं चाक्रियत्वं मनुष्यापेक्कया षष्टव्यम्, तस्यैव सर्वविरतिभाजीवस्य ज्ञानावरणीयादिकर्मबन्धो भेदप्ररूपणे कायिक्यादिकि- वात्, सिद्धापेकया वा तस्य देहमनोवृत्त्यभावेनाक्रियत्वात् । याविशेषणः प्राणातिपातभेदो नवति, किन्त्वतीतनवकायसम्ब
(८) अमुमेवार्थ चतुर्विंशतिदएमकक्रमेण निरूपयतिन्धः कायिक्यादिक्रियाविशेषणापि । तत एतस्यार्थस्य प्रति
जीवे एं भंते ! णेरयियाओका किरिए। गोयमा ! सिपादनार्थमिदं सूत्रम् । अस्य चेयमेवं पूर्वाचार्योपदर्शिता भावना-"ह संसारामवीए परिन्नमंतेहिं सबजावो तेसु तेसु
य तिकिरिए सिय चनकिरिए सिय अकिरिए । एवं गणेसु सरीरोवाहिणा विप्पमुक्का तेहि य सव्वनूपाहिं जया जाव थणियकुमाराओ पुढविकाइयाो आनकाश्याओ कस्सा" स्वतः परितापनादयो भवन्ति"तया तस्सामिणो भवं
तेनकाइयवाउकाइयवएस्सइकाइयबेइंदियतेइंदियचनरिदितरं गयस्स वि"तत्रानिवृत्तत्वात् "किरिया संजवर" इति। व्युत्प
यचिदिए तिरिक्खजोणियमणुस्साओ जहा जीवाओ वाहे तु न भवति, निवृत्तत्वात् । एत्थ उदाहरणम्-“वसंतपुरे न यरे अजसेणस्स रनो परिचारणगा वे कुलपुत्तगा । तत्थेगो
णमंतरजोशसियवेमाणियातो जहा गैरइयाओ। समणसको, इयरो मिच्छादिही। अन्नया रयणीए रनो निस्स- 'जीवेणं भंते ! मेरदयाश्रो का किरिए' इत्यादि सुगममानवरमय रणं, संजमतुरंताणं तेसिं घोडगारूढाणं खग्गा पन्भा, सण
भावार्थ:-देवनारकान् प्रति चतुष्क्रिय एच, तेषां जीविताद् व्यजत्ताकोलाहलो मम्गिो न लहर । इयरेण हसियं । किमले ण
परोपणस्यासम्भवात , अनपवायुषो नारकदवा इति वचनाहोसति । सकेण अहिगरणं ति कट्ट वोसिरियं । श्यरे खग्ग- त्। शेषान् संख्येयवर्षायुषः प्रति पश्चक्रियोऽपि, तेषामपवाग्गाहिणो वंदिग्गहसाहसिपहिं समा गहिआ, अन्नेहिं रायवहे. युष्कतया जीवितादू व्यपरोपणस्यापि सम्नवात् । तदेवमेकस्य शम्रो पलायमाणो वाचाश्यो। तो आरक्विहिं गदिऊण जीवस्य एकजीवं प्रति क्रियाश्चिन्तिताः। रायसमीचं नीया । कहिश्रो वुत्तो । कुविनो राया । पुचिय
संप्रत्येकस्यैव जीवस्य बहून जीवान् प्रति क्रियाश्चिन्तयतिचणेण-कस्स तुम्ने। तेहिं कहियं-अणाहा कलंचिय कप्पडि. या पत्थ एतम्ह खम्गा कहिं लकित्ति पुचिपहिं कहियं-पमि
जीवे णं भंते ! जीवेहिंतो कति किरिए पसत्ते। गोयमा ! या शति । तो सामरिसेण रन्ना भणियं-गवेसह तुरियं मम | सिय तिकिरिए सिय चनकिरिए सिय पंचकिरिए सिय अअणवद्धवेरिणं ईसरपुत्तस्स णं महापमत्ताणं केसि श्मे खग्गं किरिए । जीवे एं भंते ! नेरएहिंतो कति किरिए। गोतितो तेहिं निवणं गवेसिऊण विश्नत्तं रनो-सामि! गुणचं.
यमा ! सिय तिकिरिए सिय चमकिरिए सिय अकिरिए। दबालचंदाविति । तो रन्ना पि हप्पिहं सदावेऊण भणियालेह नियस्नग्गे । पक्केण गहियं, पुच्चिओ रन्ना कहते पणटुं ति ।
एवं जहेव पढमो दंडमो तहा एसो वि वितिम्रो जाणितेण कहियं जहावित्तं,कीस न गविटुंभणइ-सामि!तुम्ह पसा
यो । जीवा णं भंते ! जीवाओकति किरिया। गोएण पदहमेत्तमवि गवेसामि। सलो नेच्छ । रन्ना पुच्छिनो- यमा! सिय तिकिरिया वि, सिय चनकिरिया वि, सिय कीसन गेएहसि । तेण भणियं-सामि! अम्हाणमेस ईि चे- पंचकिरिया वि ॥ वनत्थि, जमेवं गिरिहज्जा,अहिगरणतणो परं संभमेण मम्ग
"जीवेणं ते! जीवेहिन्तो कर किरिए" इत्यादि । एषोऽपि तेण वि लकति वोसिरियं , अतो न कप्पड मे गिरिदवं। तमोपमायकारी अणुसासिओ। इयरोवि मुक्को य । एस दितो
दएमका प्रथमदएमकवदवसेयः । यासो य से अत्थोवणो-जदा सो पमायगम्भेण अवोसिरिय- अधुना बहूनां जीवानां बहून् जीवानधिकृत्य सूत्रमाहदोसेण भवराई पत्तो, एवं जीवो वि जम्दंतरम्भत्थं देहोव- जीवाणं नंते ! नेरझ्याओ कति किरिए गोयमा !जबाद अपोसिरंतो भणुनयभावतो पावेह दोसं" श्रूयते च-जा-| हेव आदिबदंम्रो तहेव नाणियव्यो जाव वेगाणियत्ति । तिस्मरणादिना विज्ञाय पूर्वदेहमतिमोहात सुरनन्दीप्रत्यस्थिश-|
जीवाणं ते! जीवे हितो कइ किरिया ? गोयमा ! तिकिकलानि नयन्तीति । इदानीं सूत्रव्याख्या-जीवो प्रदन्त ! जीव
रिया वि, चउकिरिया वि, पंचकिरिया वि, अकिरिया वि। मधिकृत्य कतिक्रिया प्राप्तः। भगवानाह-गौतम ! स्यात्वचित
जीवा णं भंते ! नेरइएहितो कति किरिया ? । गोयमा ! त्रिक्रिया, फायिक्याधिकरणकीप्राद्वेषिकीभावात्,ततो वर्तमानभवमधिकृत्य भावना प्राग्वद्भावनीया । अतीतभवमधिकृत्यैव.
तिकिरिया वि, चनकिरिया वि, अकिरिया वि, असुरकुयाम-कायिकी, तत्सम्बन्धिनः कायस्य कायैकदेशस्य वा व्याप्रि- रोहिंतो वि एवं चेव जाव वेमाणिएहितो ओरालियसरीरेबमाणत्वात्। प्राधिकरणिकीवत्संयोजितानां हलगरकूटयन्त्रा-|
हिंतो जहा जीवे हितो॥ दीनां तन्निवर्तितानां वा असिकुन्ततोमरादीनां परोपघाताय व्याप्रियमाणत्वात् । यदि वा देहोऽप्यधिकरणमित्याधिकरण
'जीवाणं ते!'श्त्यादि । अत्र प्रश्नः पाठसिकः। निर्वचनमिदम्क्यपि प्राद्वेषिकी तद्विषया कुशलपरिणामप्रवृत्तरप्रत्याख्यान
गौतम ! त्रिक्रिया अपि चतुष्क्रिया अपि पञ्चक्रिया अपि । क
स्याऽपि जीवस्य कमपि जीवं प्रति त्रिक्रियत्वात, कस्यापि चत्वात् स्याचतुक्रिया।पारितापनिक्यपिकायेन कायैकदेशेनाधि
तुष्क्रियत्वात, कस्यापि पञ्चक्रियत्वात् । कस्यापि मनुष्यस्य करणेन वा तत्सम्बन्धिनी क्रिया क्रियमाणत्वात् स्यात्पञ्चक्रियः।
सर्वोत्तमचारित्रिणः सिद्धस्य वा शेषस्याप्रक्रियत्वादिति । सर्वयदा तेन जीवितादपि व्यपरोपणमाधीयते स्यादक्रियः, यदा प्र
। त्र बहुवचनरूप एक एव भङ्ग एवं नैरयिकादिक्रमेण तावजन्मभाविशरीरमधिकरणं वा त्रिविधं त्रिविधेन व्युत्स्ष्टं भ- द्वक्तव्यं यावद्वैमानिकसूत्रम्, नवरं नैरयिकान् देवाश्च प्रति त्रिक्रि
१३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org