________________
( ५३४ ) अभिधानराजेन्द्रः ।
किरिया
उभयस्य वा स्वपरक्षक्षणस्योपरि श्रशुभमकुशलं मनोऽन्तःकरणं प्रधारयति प्रकर्षेण धारयति तयर्थः तेन कारणेन यस्य वैविध्यात विविध प्रषिकी क्रिया । तथादि-कचकस्मिन् प्रयोजने स्वते पर्वते पिका सति अनि परि मनः संप्रधारयति । एवं कचित्परस्य कचित्स्वपरयोरपीति ।
पारियावणिया णं नंते ! किरिया कतिविहा पत्ता ! | गोयमा ! तिविहा पत्ता तं जहा नेणं अप्पो वा पर रस वा तदुभयस्स वा असायं वेदणं उदीरेति, सेत्तं परियावणिया किरिया ।
।
इ
"
पारितापनिक्यपि त्रिविधा । तद्यथा-"जेणं श्रप्पणो" इत्यादि । येन प्रकारे कति कुतश्चित् हेतोरषिकतत्वासा दुःखरूपां वेदनामुत्पादयति । कश्चित्परस्य, कश्चिदुभयस्य । ततः स्वपरतडुभयनेदापति प्रिया पारितापनि किया। ग्रहएवं सति सोचकर तपोनुष्ठानाकरणप्रसङ्ग यथायोगं स्वप रोमयासात वेदनाहेतुत्वात् । तदयुक्तम् । विपाकहितत्वेन चिकि त्साकरणवत् लोचकरणादेर सात वेदनाहेतुत्वायोगात् श्रशक्यतपोऽनुष्ठानप्रतिषेधाथ उकञ्च" सांडु तव काय ते जे नदिदा जे जोगा न हायति " ॥ १ ॥ " कायो न केवलमयं परिपालनीया, मृष्टे रवि लालनीयः चित्तेन्द्रियाणि न चरन्ति वयोत्यधेषु पश्यानि येन च तथाऽचरितं जिनानाम् ॥२॥ इति । पाणाइवायकिरिया णं भंते ! कतिविहा पत्ता? 1 गोयमा ! तिमि तं जहाजेणं प्रयाणं वा परं जयं वा जीविया ओ बरोवड़, सेत्तं पाणाइवायकिरिया । प्राणातिपातक्रियाऽपि त्रिविधा । तद्यथा - ( जेणं अप्पाणं इत्यादि) येन प्रकारण कश्चिदविवेक भैरवप्रतापादिना जी विपरोपयति कषादिना परम शिवम तः प्राणातिपातक्रियाऽपि विविध कारणाद्भगवद्भ रकालमरणमपि प्रतिषिद्धम, प्राणातिपातक्रियादोपसंवाद | ( ४ ) स्पृष्टास्पृष्टत्वादिना प्राणातिपालकियां निरूपयतिप्रत्थि णं भंते ! जीवाणं पाणाइवाए णं किरिया कजई है। हंसा प्राथ सा ते किं पुडा, डा कज्जइ ? जाव निव्वाघाए । छद्दिसिं वाघायं पहुच्च सिप निदिसि सियदि सिय पंचदिसिं सा नंवे ! किं कमा कला, अरुमा फलइ ? गोचमा कमाकम नोकमा कज्जः । सा भंते ! किं अत्तकडा कज्जइ, परकमा कज्जइ, तदुभयकमा कज्जइ ? । गोयमा ! त्तकमा कज्ज, णो परकडा कज्जइ, यो तदुज्जयकमा कज्जइ । सा जंते ! किं प्रापुविकमा कज्जड अापुविकटा कञ्ज ?। गोयमा ! श्रापुव्विकमा कज्जइ, नो श्रणाणुपुव्विका कज जाय का जाप कञ्ज जाय काजिस्म, सम्मा सापुवि कडा नो अापुर्वि कड त्ति बत्तन्वं ि या । अस्थि णं जंते ! नेरइयाणं पाणाश्वायकिरिया केज्ज
Jain Education International
किरिया
इ १। हंता प्रत्थि । सा जंते ! किं पुट्ठा कज्ज, अपुष्टा कज्जइ जान नियमा उद्दिसिं कज्जइ । सा जंते ! किं कमा कञ्ज, अकमा कम्मर, तं चैव जाव नो अणा
किड ति वतव्वं सिया । जहा नेरश्या तहा एगिंदियवज्जा जाणियन्त्रा जाव वेमाणिया । एगिंदिया जहा जीवा तहा भाणियन्ना । वहा पाणावाए वा मुसावा तहा प्रदिने मेहुणे परिग्गड़े तदा कोड़े जाव मिठास । एवं एएवं अधारसचarti दंगा जाणियन्त्रा । सेवं जंते ! भंते ! जगवं गोयमे सम जाव विरह ॥
"अत्थीत्यादि" । (अस्थि ति ) अस्त्ययं पक्षः ( किरिया कजर ति)। क्रियत इति क्रिया कर्म सा क्रियते भवति । 'पुछा' इत्यादेर्व्याख्या पूर्ववत् । ( कमा कर ति) कृता भवति, श्रकृतस्य क
भावात् । (तकमा कज्जर त्ति) श्रात्मकृतमेव कर्म नयति नान्यथापुविकडा काजा ति) भागो पत्र दिनानुपशब्देनोच्यत हांत (जदा नेरड्या तहागिदियज्जा जाणिव नारकोपबा च्याः । एकेन्द्रियवर्जाः, ते त्वन्यथा तेषां हि दिकूपदे "निव्वाघा एणं द्दिसि वाघायं पदुच्च सिय तिदिसिं" इत्यादविशेषाभिलापस्य जीवपदोक्तस्य भावात् । अत एवाह (पर्गिदिया जहा जीवा नहा प्राणियन्वति जाब मिच्छादसणस ) इह यावत्करजात्- ( माणे माया लोभे पेजे ) अनभिव्यक्तमाया लोभस्वभावमभिष्वङ्गमात्रं प्रेम ( दोसे ) अनभिव्यक्तक्रोधमानस्वरूपमप्रीतिमात्रं द्वेषः । कलढो राटिः । ( अन्नकखाणे ) असदोषाविकर (पेने) सदोषाविष्करणम (परपरिवार ) विप्रकीर्णे परेषां गुणदोषवचनम् । [ अरहरई] अरतिमोहनीयोदयाच्चतोद्वेगः ाः तत्फला, रतिर्विषयेषु मोहनीयोदयातू विनाभिरतः घरतिरति मायामांने] तृतीयकपायद्वितीयः संयोगः । यमेन व सर्वसंयोगा उपलचिताः । अथवा देवान्तरभावान्तरकरणेन यत्परवचनं समायाति ।
मियादयमिवनिबंधनत्वानिध्यादर्शनशव्यमिति । ज० १ ० ६ उ० ।
सम्पति एता किमविशेषेण सर्वेषां जीवानां सन्ति किंवा नेति जिज्ञासुरिदमाह
जीनाएं भंते! सकिरिया अकिरिया है। गोयमा ! जीवा सकिरिया वि, अकिरिया वि। से केलणं भंते ! एवं बुच्च जीवां सकिरिया वि किरिया वि । गोयमा ! जीवा दुबिहा पन्नता । तं जहा संसारसमान्नगाव भ संसारसमावन्नगा य । तत्य णं जे ते असंसारसमावन्नगा, ते सिका, सिका अकिरिया । तत्व जे ते सं सारसमावन्नगा ते विहा पत्ता । तं जहा-सेले सिपमि - वनगा य, सेलेसिपमिवन्नगा य । तत्य णं जे ते मेलेसविन्नगाणं किरिया तत्वां जे ते असलेसपरिवन्नगाते यांसकिरिया से तेाणं गोषमा ! एवं बुबा मीना सकिरिया वि आकेरिया वि ।।
-
For Private & Personal Use Only
www.jainelibrary.org