________________
(५३५) किरिया अभिधानराजेन्द्रः।
किरिया "जीवाणं ते!" इत्यादि सुगमम, नवरम् (संसारसमावन्नगा जीवनिकापसु" एवं तावद्वाच्यं यावद्वैमानिकसूत्रम् । तदेवं यइति ) संसारं चतुर्गतिभ्रमणरूपं सम्यगकीभावेनापन्ना एवं सं. था प्राणातिपातक्रिया भवति यद्विषया व तत्प्रतिपादितम् । सारसमापनकाः । प्राकृतत्वात्स्वार्थे कप्रत्ययः । तद्विपरीता| (५) संप्रत्येवमेव मृषावादादिविषयाएयपि सूत्राएयाहअसंसारसमापनका: । चशब्दो स्वगतानेकनेदसूचकौ । तत्र
अत्यि एं भंते ! जीवाणं मुसावाएणं किरिया कज्जा हंता येऽसंसारसमापनकास्ते सिद्धाश्च देवमनोवृत्यभावतोऽक्रिया:, ये तु संसारसमापनकास्ते द्विविधा:-शैलेशीप्रतिपनका
अस्थि । कम्हि एं भंते ! जीवाणं मुसावारणं किरिया प्रशैलशीप्रतिपक्षकाच । शैलेशी मामायोग्यवस्था, तां प्रति- कजा गोयमा सव्वदचेस । एवं निरंतर गरइयाणं जाव पन्ना शैलेशीप्रतिपन्नाः, ततः पूर्ववत् स्वार्थिकः का- वेमाणियाणं । अत्यि णं नंते ! जीवाणं अदिनादाणेणं त्ययः । शैलेशीप्रतिपन्नकाः । तद्यतिरिक्ताः अशैलेशीप्रतिप
किरिया कज्जी इंता अस्थि । कम्हिणं नंते ! जीवाणं प्रकाः । तत्र शैलेशीप्रतिपन्नकास्ते सूक्ष्मबादरकायवाखानोयोगनिरोधादकियाः, ये त्वशैलेशीप्रतिपन्नकास्ते सयोगि
अदिनादाणेणं किरिया कजा। गोयमा! गहणधारणिस्वात सक्रियाः। "से तेणणं" इत्याधुपसंहारवाक्यम् । तदेव ज्जेस दम्। एवं णेरइयाणं निरंतरं जाव वेमाणियाणं । ये सक्रिया ये वाऽक्रियास्ते उक्ताः ॥
अस्थि णं भंते ! जीवाणं मेहुणे) किरिया कज्जइहंता संप्रति यथा प्राणातिपातक्रिया भवति तथा दर्शयत्ति
अस्थि । कम्हि णं जंते ! जीवाणं मेहणेणं किरिया कभत्थि णं ते जीवाणं पाणाश्वाएणं किरिया कन्जर।। ज्जइ? गोयमा रूवेमु वा रूवसहगतेसु वा दब्बेसु । एवं 0. हंता अस्थि ॥
रझ्याणं जाव वेमाणियाणं । पत्थि णं जंते ! जीवाणं परि"अस्थि णं भंते !" इत्यादि ।अस्येततू, णमिति वाक्यालङ्कारे, ग्गहणं किरिया कजातात्यि। कम्हिणं नंते जीवाणं भदन्त ! जीवानां प्राणातिपातेन प्राणातिपाताध्यवसायेन, कि
परिग्गहेणं किरिया कन्जइ?। गोयमा! सबदव्येसु । एवं णेरया, सामर्थ्यात् प्राणातिपातक्रिया क्रियते । कर्मकर्तर्ययं प्रयोगो भवतीत्यर्थः । अनद्यतनयाऽभिप्रायात्मकोऽयं प्रश्नः । कत
इयाणं जाव माणियाएं । एवं कोहेणं माणेणं मायानोभेमोऽत्र नयोऽयमध्यवसायस्पृष्ट ति चेत्, उच्यते-ऋजुलूत्रम् ।
एं पेजेणं दोसेणं कलहेणं अब्भक्खाणेणं पेसुन्नेणं परतथाहि-जुसूत्रस्य हिंसापरिणतिकाल एव प्राणातिपातक्रियो। परिवाएणं अरतिरतिए मायामोसेणं मिच्छादसणसह्येणं च्यते, पुण्यपापकर्मोपादानानुपादानयोरध्यवसायानुरोधित्वात्,
सम्वेस जीवणेरइयजेदेणं भाणियव्वं निरंतरं जाव वेमाणि. नान्यथा परिणताविति । भगवानपि तां ऋजुसूत्रनयमधिकृत्य प्रत्युत्तरमाह-"हंता अस्थि"। हन्तति प्रेषणप्रत्यवधारणवि.
याणं ति एवं अट्ठारस एए दमगा। वादेषु । अत्र प्रत्यवधारणे, अस्त्येतत् प्राणातिपाताध्यवसायेन
"अस्थि णं भंते ! मुसावाएणं" इत्यादि सुगमम्, नवरं (किप्राणातिपातक्रिया भवति । “परिणामियं पमाणं, णिच्छयमवलं
रिया कजा इति ) यथायोगं प्राणातिपातादिका क्रिया भवतीबमाणाणं" इत्याद्यागमवचनस्य स्थितत्वात् । अमुमेव वचन
त्यर्थः । तथा सतोऽपक्षापोऽसतश्च प्ररूपणं मृषावादः, सच मधिकृत्यावश्यकेपीदं सूत्रं प्रावतिष्ट-" आया चेव अहिंसा. लोकालोकगतसमस्तवस्तुविषयोऽपि घटते । तदुक्तं मृषावादआयाहिं सत्ति निच्छओ एस" इति । तदेवं यथा प्राणाति
सूत्रम्-"सब्बदन्वेसु" इति । व्यग्रहणमुपलकणम, तेन पर्यायपातक्रिया नवति तथोक्तम्।
वपीत्यपि अष्टव्यम् । यथा यद्वस्तु गृहीत धारयितुं वा शसंप्रति कस्मिन् विषये सा प्राणातिपातक्रिया भवतीत्येतम्भि- क्यते तद्विषयमादानं भवति न शेषविषयमतोऽदत्तादानसूरूपयति
“गहणधाराणिज्जेसु दव्वेसु" इत्युक्तम् । मैथुनाध्यवसायेऽपि कम्हि णं ते! जीवाणं पाणाश्चाए णं किरिया का चित्रलेपकाष्ठादिकर्मगतेषु रूपेषु सहगतेषु वा स्यादिषु ततो जइ ?। गोयमा ! उसु जीवणिकाएसु ॥
मैपुनसूत्रे उक्तम्-"रूवेसुवा रूवसहगपसु वा ति"। तथा प'कम्हि ' इत्यादि सुगमम्, नवरं मारणाध्यवसायो जीववि.
रिग्रहः स्वस्वामिभावेन मूर्छा, सा च प्राणिनामतिलोभात्सषयो भवति नाजीवविषयोऽपि, रज्ज्वादौ सर्पादिबुद्धया मार
कलवस्तुविषयाऽपि प्रापुर्नवति । ततः परिग्रहसूत्रे उक्तम्णाभ्यवसायोऽपि सर्पोऽयमिति बुद्धद्या प्रवर्तमानत्वात् जी
"सव्वव्वेसु" इति । अत एवान्यत्रापि प्रथमवतं सर्वजीवधिवविषय एव, न खलु रज्ज्वादौ रज्ज्वादितया परिच्छिन्ने क
षयमुक्तम, ख्तिीयचरमे सर्ववस्तुविषये, चतुर्थे तदेकदेशषिश्चित्तद्विषयं मारणाध्यवसायं विदधाति, ततः प्राणातिपातक्रि
पये इति। उक्तश्च-"पढमम्मि सव्वजीवा, वीए चरिमेय सम्बदया षट्सु जीवनिकायेषता।
व्याई । सेसा महब्बया खलु, तदेकदेसम्मि नायब्वा " ॥१॥ पतामेव प्राणातिपातक्रियामुक्तप्रकारेण नैरयिकादिकं
क्रोधादयः सुप्रतीताः, नवरं कलहो राटिः, अज्याख्यानमसहोचतुर्विशतिदएमकमधिकृत्य चिन्तयति
पारोपणम् । यथा-अचौरेऽपि चौरस्त्वम,अपारदारिकेपि पारदाअस्थि णं ते ! नेरझ्याणं पाणावाए णं किरिया क
रिकस्त्वमित्यादि । इदं मृषावादेऽप्यन्तर्गतं परमुत्कृष्टोऽयं दोष
इति पृथगुपात्तम् । पैशुन्य परोने सतोऽसतो वा दोषस्याबाटबइ। गोयमा! एवं चेव । एवं जाव निरंतरं वेमाणियाणं । नम् । परपरिवादःप्रजूतजनसमकपरदोषविकत्थनम् । परतिरती (अत्यि संनंते ! इत्यादि ) नवरमेष सूत्रपात:-" अस्थि णं प्रतीते। इदमेकं समुदितं पापस्थानम् । (मायामोसेणमिति) माया भते । नेरझ्याणं पाणाश्वार णं किरिया कजराहंता अत्थि।
चनृपा च समाहारो द्वन्धः। द्वन्द्वकत्वं नपुंसकत्वमिति "क्रीये" कम्हि खं भंते ! पाणाश्वापणं किरिया कजा गोयमा !उस ॥४७॥ ति दुखत्वम् तेन इह समुदायो विक्रितो म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org