________________
(५३) किरिया अन्निधानराजेन्द्रः।
किरिया क्रिया, साऽपि प्रयोगाद्विनसया वा नवेत् । तत्राप्युपयोगपूर्वि नेसत्थिया चेव । दो किरियामओ पन्नत्ताओ। तं जहा-श्राका वाऽनुपयोगपूर्विका वाऽक्किनिमेषमात्रादिका था सा सर्वा| वणिया चेव.वेयारणिया चेव दो किरियानो पामत्तानो। मन्यक्रियेति । नावक्रिया त्वियम्-तद्यथा-प्रयोगक्रिया, उपायक्रिया,करणीयक्रिया, समुदानक्रिया, र्यापथक्रिया,सम्यक्त्वक्रिया,
तं जहा-प्रणालोगवत्तिया चेव, अणवखवत्तिया चेव । मिथ्यात्वक्रिया चेति । तत्र प्रयोगक्रिया मनोवाकायलक्षणा दो किरियाओ पन्नत्ताओ । तं जहा-पेजवत्तिया चेब, त्रिधा । तत्र स्फुरद्भिर्मनोऽव्यरात्मन उपयोगो भवति, एवं वा-| दोसवत्तिया चेव । स्था० २ ग.. उ०। काययोरपि वक्तव्यम् । तत्र शब्दे निष्पाद्ये वाकाययोद्वयोरज्युप-। (अणामोगवत्तिया चेव त्ति ) अनाभोगोकानादि, प्रज्ञानं योगः । तथा चोक्तम्-"गिएहर य कारणं, पिसिरह तह बार- प्रत्ययो निमित्तं यस्याः सा तथा । ( अणवखवत्तिया चेव एण जोगेण ।" गमनादिका तु कायक्रियैव । उपायक्रिया तु|
त्ति) अनाकान स्वशरीराद्यनपेकत्वं, सैव प्रत्ययो यम्याः सा। घटादिकं व्यं येनोपायेन क्रियते । तद्यथा-मृत्खननमर्दनचक्रा
स्था०२ ग०१ उ० प्रा० चू० । (प्रभेदादिप्ररूपणा तत्तरोपणदएकचक्रसलिलकुम्नकारव्यापार्यावद्भिरूपायैः क्रियते
चन्द वक्ष्यते) सा सर्वोपायक्रिया । करणीयक्रिया तु . यद्येन प्रकारेण तिविहा अन्नाणकिरिआ पन्नत्ता । तं जहा-मइप्रमाणकिकरणीयं तत्तनैव क्रियते नान्यथा । तयाहि-घटो मृत्पि
रिया, सुय प्रमाणकिरिया, विभंगणाणकिरिया ॥ एमादिकयेय क्रियते, न पाषाणसिकतादिकयेति ३ समुदामक्रिया तु यत्कर्म प्रयोगगृहीतं समुदायावस्थं सत्प्रकृति
(मप्रमाणकिरिय त्ति) "अविसेसिया मह चिय, समहिहिस्स सित्यनुभावप्रदेशरूपतया यया व्यवस्थाप्यते सा समुदानक्रि
सा मइमाणं । मइअमाणं मिच्दा-दिहिस्स सुयं पि पमेश्व" ति । या। सा च मिथ्यादृष्टेरारज्य सूक्ष्मसंपरायं यावद् भवति ।४।
मत्यज्ञानाक्रिया अनुष्ठान मत्यज्ञानक्रिया, एवमितरेऽपि । पथक्रिया तूपशान्तमोहादारज्य सयोगिकेवलिनं यावदिति
नवरं विजङ्गो मिथ्यादृष्टेरवधिः स एवाज्ञान विभङ्गाज्ञानमिति । ५। सम्यक्त्वक्रिया तु सम्यग्दर्शनयोग्याः कर्मप्रकृतीः सप्तसप्त
स्था०३ग०३ उ०। तिसंख्या यया बध्नाति साऽभिधीयते । मिथ्यात्वक्रिया तु स.
" एताहिं पंचहि पंचवीसकिरियाओ सूचितायो । त र्षाः प्रकृतीविंशत्युत्तरसंख्यास्तीर्थङ्कराहारकशरीरतदलोपाल
जहा-मिथ्या क्रिया १ प्रयोगक्रिया १ समुदानक्रिया ३ई
र्यापथिका ४ कायिका ५ अधिकरणक्रिया ६ प्राद्वेषिकी ७ प. त्रिकरहिता यया बध्नाति सामिथ्यात्वक्रियेत्यभिधीयते । सूत्र
रितापनिका प्राणातिपातक्रिया दर्शनक्रिया १० स्पर्शनकि१ ०२५०
या ११ सामन्तक्रिया ११ अनुपातकिया १३ अनानोगक्रिया १४ (३) क्रियाया भेदानाह
स्वहस्तक्रिया १५ निसर्गक्रिया १६ विदारणक्रिया १७ माएगा किरिया।
ज्ञापनक्रिया १० अनाकाङ्कक्रिया १६ आरम्नक्रिया २० पएका अविवक्षितविशेषतया करणमात्रधिवकणात् करणं क्रिया रिप्रक्रिया २१ मायाक्रिया २२ रागक्रिया २३ द्वेषक्रिया २४ कायिक्यानिका । स्था० १० । प्रास्तिकमात्रम् । स०१सम०। अप्रत्याभ्यानक्रिया २५" इति । पाण्चू०४०।०म० भ०। दो किरियाप्रो पबचाओ। तं जहा-जीवकिरिया चेत्र,
उापारविशेषे, स०४ सम० । औ०।
करणं जंते ! किरियामओ पाणताओ? गोयमा! पंच किअजीवकिरिया चेव ।।
रियाओ पएणताो । तं जहा-काइया, आहिंगरणिया, सूत्राणि षट्त्रिंशत, करणं क्रिया, क्रियत इति वा क्रियेति । ते च दे प्राप्ते प्ररूपिते जिनैः । तत्र जीवस्य क्रिया व्यापारो जीव
पाउसिया, पारियावणिया, पाणाइवायकिरिया ॥ किया। तथा अजीवस्य पुलसमुदायस्य यत्कर्मापथं, तया करणं क्रिया,कर्मबन्धनिबन्धनं चेष्टा इत्यर्थः । सा पञ्चधातपरिणमनं सा अजीवक्रियेति । इह 'चेय' शब्दस्य'चेव' शब्दस्य चथा-(काश्या इत्यादि) चीयते इति कायः शरीरं,काये भवा, ब पागन्तरे प्राकृतत्वाद् द्विर्भाव ति,चेयेत्ययं च समुथयमात्र कायेन निवृत्ता वा कायिकी। तथा-अधिक्रियते स्थाप्यते मारपब प्रतीयते, अपि चेत्यादिवदिति । स्था० २ ठा० १ उ०। कादिष्वात्माऽनेनेत्यधिकरणमनुष्ठानविशेषो बाह्यं वस्तु चकमपुनः प्रकारान्तरेण प्रतिपादयति
रुगादि तत्र भवा,तेन वा निर्वृत्ता प्राधिकरणिकी । (पासिया
इति) प्रद्वेषो मत्सरः कर्मबन्धहेतुरकुशलो जीवपरिणामविशेष दो किरियाप्रो पन्नत्ताओ।तं जहा-काझ्या चेव, आहिगर-1
इत्यर्थः। तत्र नवा,तेन वा निवृत्ता, सा एव वा प्राद्वोषिकी । (पाशिया चेव दो किरियाओ पन्नत्तायो। तं जहा-पाउस्सिया रियावणिया इति ) परितापनं परितापः, पीमाकरणमित्यर्थः। चेव, पारियावणिया चेव । दो किरियाो पन्नत्ताओ। तं तस्मिन् नबा, तेन वा निर्वृत्ता, परितापनमेव वा पारितापनिजहा-पाणावायकिरिया चेव, अपच्चक्खाणकिरिया चेत्र ।
की (पाणाश्चायकिरिया ति ) प्राणा इन्छियादयः, तेषामदो किरियाप्रो पन्नत्ताओ। तं जहा-आरंनिया चेव,परिग्ग
तिपातो विनाशः, तद्विषया, प्राणातिपात एव वा क्रिया प्राणा
तिपातक्रिया। प्रज्ञा० ३१ पद । स्था। हिया चेव । दो किरियानो पन्नत्ताओ। तं जहा-मायावत्ति
पाउसिया णं नंते ! किरिया कतिविहा पसा गोयमा! या चेव, मिच्छादसणवत्तिया चेव । दो किरियाो पन्न
तिविदा पम्पत्ता। तं जहा-जेण अप्पणो वा परस्स वा तदुनताओ। तं जहा-दिडिया चेव,पुडिया चेव। दो किरियाओ
यस्स वा अमुभं मणं पधारेश, सेत् पाउसिरिया किरिया। पन्नत्तानो । तं जहा-पामुच्चिया चेव, सामन्तोवनिवाझ्या
प्राषिकी विजेदा। तद्यथा-(जेण अप्पणो इत्यादि) येन प्रकाचेव ।दो किरियानो पन्नचाओ। तं जहा-साहत्थिया चेव, ।
जहा साहात्थया चव, रण जीवा प्रात्मनः स्वस्य वा, अन्यस्य चा आत्मव्यतिरिक्तस्य,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org