________________
(१३०) कित्ति अभिधानराजेन्द्रः।
किमिरागरत्त कित्त-कीर्ति-स्त्री० । कीर्तन कीर्तिः । अहो पुण्यत्नागित्येवं ल-कित्तिविजय-कीर्तिविजय पुं० श्रीहीरविजयसूरिशिप्ये,कल्प। कणे, आव.३०। सर्वदिग्यापिनि साधुवादे, स्था० १०० "श्रीहीररिसगुरोः प्रवरौ विनेयो, ज० । कीर्तने, संशब्दने, श्लाघने च । कर्म०१ कर्म०। दानपुण्य- जातौ शुनौ सुरगुरोरित पुष्पदन्तौ। कृतायाम, पकदिग्गामिन्यां वा (कर्म०६ कर्म०) प्रसिकौ, स्या० श्रीमोमसोमबिजयानिधवासकेन्ः,
। प्रश्न पं० सं० । औ० । प्रा० म० भ० । सूत्र० । सत्कीर्तिकीतावजयाभिधवाचकश्च"१॥कल्पक्षण | श्लाघायाम, प ०१२विवागुणोत्कीतनरूपायां प्रशंसायाम, कित्तिसण-कीर्तिसेन-पुं ब्रह्मदत्तलब्धकन्यारत्नस्य पितरि, पं० सं० ३ द्वार । सर्वत्र शुनप्रवादे, दश ७ अ । कीर्त्या | नपलक्षितः " तहेव विजओ राया, अणट्ठा कित्तिपश्वए" |
किध-कथम्-अव्य० । “कथंयथातथा थादेरेमेमेहेधा मितः" उत्स०१५ । पञ्चमगाणहिंसायाम, तस्याः ख्याति हेतुन्धात्। प्रश्न०१ सम्बद्वार । केसरिमहाहदाधिपतिदेवतायाम्, नीलवति
1८।४।४०१! इति थादेरवयवस्य डित धादेशः। केन प्रकारेकेसरिहदे कीर्तिदेवता । स्था०२ठा०३ उ०। नीलवद्वर्षधर
त्यर्थ, प्रा० ४ पाद। पर्वतस्थे केशरिहदसरी कुटे, .४ वकः । स्था० । सौधर्मे
किमस्त-किमश्व-पुं० । स्वनामख्याते राजभेदे, यः शक्रं समरे कल्पे काय॑वतंसकविमानदेव्याम, नि। (तत्पवैभववक्तव्यता निर्जित्याऽपि शापशप्तोऽजगरो जातः। नि००१उनइति निरयावनिकादीनां चतुर्थवर्गस्य पुष्पचूबिकायां चतुर्थेऽध्ययने | 'धुत्तक्खाण' शब्दे वदयते ] सूचिता, तत्रैवोक्ते श्रीदेवीवक्तव्यतयाऽवगन्तव्या) विस्तर, किमाहार-किमाहार-त्रि० किमाहारयन्तीति प्रश्नविषये, भ० कर्दमे च । वाच।
१४ २०६००। कित्तिकर-कीर्तिकर-त्रि० । सर्वदिव्यापिसाधुवादकर, तं० किमि-कृ (क्रि) मि-पुं० । क्रम इन , अत इत्त्वम । " मेः सं. ख्यातिकरे, शा०१ श्रु०१ अाश्रीऋषभनाधस्य चत्वारिंशत्तमे | प्रसारणं च" ५७०॥ (उणादि) इत्यतः संप्रसारणानुवृत्तौ " पुत्रे, तत्पालिते देशानेदे च । पुं० । कल्प०७वण ।।
मितमिशमिस्तन्नामत इच्च" ॥५७६॥ (उणादि) इति कृमिः । श्रकित्तिचंद--कीर्तिचन्छ-पुं० । स्वनामख्याते चम्पेश्वरे, ध००। न्यथा फ्रिमिः । क्षुधजन्तुभेदे, लाक्षायां,कृमियुक्ते,खरे, गर्दर्भ च । (तत्कथा 'अक्कूर' शम्दे प्र० ना० १२६ पृष्ठे उदाहृता)
वाचाविष्टानीलकी, तं० । आचा। सूत्र० । "किमिउमुयंतपगकित्तिधम्म-कीर्तिधर्म--पुं० । स्वनामख्याते राजनेदे, “सीहउरे
लंतपूयहिरं" कृमिनिरुत्पद्यमानानि ऊबै घध्यमानानि प्रगल
त्पूयरुधिराणि यस्य स तथा तम् । प्रश्न० ३ पान द्वार । नयरे कित्तिधम्मो नाम राया, तस्स कुमणीप देवीए धृयाऽई पउमसिर। णामा एसा वि मज्झ वयं सिया"। दर्श।
याऽह किमिच्छय-किमिच्छक-न० । कः किमिच्छति, यो यदिच्छति त
स्य तद्दानम, समयपरिभाषयैव किमिच्छकमुच्यते । इच्चादाने, कित्तिधर--किर्तिधर--पुं० । स्वनामध्यातेराजभेदे, यस्य भा--
आ० म.प्र० । दश । किमिच्छसि किमिसीति पृच्चति प्र. याः कोशल जनन्याः निरनुकम्पतायां कथा प्रसिद्धा । तं । | भकारके, भोजनाद्यर्थमासानाय नियुक्ते भृत्यादौ, इच्छाविषयकित्ति पुरिस-कीर्तिपुरुष--पुं० । कीर्तिप्रधाने पुरुष, “एए खलु| प्रश्नपूर्वके पृच्चगनुरूपदेयमात्रेऽपि, पाच । पाडसत्तू, कित्ति (त्ती) पुरिसाण वासुदेवाणं" स्था०० किमिण-कमिण-त्रि० । कृमियुक्ते, प्रश्न० ३ माथ० द्वार। श्राव।
"किमिणबदुपुरनिगंधेसु" प्रश्न० ५ संब० द्वार । कृमिरस्त्यस्य । कित्तिम-कृत्रिम-त्रि० । कर्तृकरणब्यापारसाध्ये, सूत्र०२ श्रु० १| कृमिवति, वाचा अ० प्रा० म०।
किमिय-कृमिज-न । "कोसेजपट्टमादी, जं किमियं तु पवुधकित्तिमई-कीर्तिमती-स्त्री० । अजितसेनाचार्यसत्कमहत्तरि
| ति" इत्युक्तलकणे कौशेयादौ वस्त्रभेदे, पं० भा०। पं० चूछ । कालाव्याम्, यदन्तिके कण्डरीकयुवराजभार्या प्रवजिता । किमिरागकंबल-कामिरागकम्बल-पुं०। छमिरागरके बने, प्रश्रा० क01 ("अलोभया" शब्दे प्र०भा० ७०५पृष्ठे कथा उक्ता) | ज्ञा०१७ पद। भाव०। ब्रह्मदत्तचक्रवतिलब्धाया कीतिसनकन्यायाम, उत्त० किमियागान-कमिगगरक्त-न० । कीटजसूत्रभेद, वखभदच। १३ अ० । कीर्तियुक्तो, त्रि० । वाच ।
आ० मात्र वृद्धव्याख्या-क्वचिद् विषये मनुष्यादिशोसितं कित्तिय-कीर्तित-त्रि । स्वनामभिः प्रोक्तेषु, ल० । आव० ।
गृहीत्वा केनापि योगेम युक्तं नाजनसंपुटे स्थाप्यते, तरच "कित्तियवंदियमहिया,जे जे सोगास उत्तमा सिका" कीर्तिता प्रभूताः कृमयः समुत्पद्यन्ते, ते च वातानिलाषिणी भाजनच्छिद्र स्वनामभिः प्रोक्ताः वन्दितास्त्रिविधयोगेन सम्यक् स्तुताः, महि. निर्गत्य तदासन्नं पर्यटन्तो लाबाजालं प्रमुञ्चन्ति,ताश्च कील केषु साः पुष्पादिनिः पूजिताः । ध० २ अधिः । नामत उपादेयधिया लग्नाः परिगृह्यन्ते, तत्कृमिराग पट्टसूत्रमुच्यते । तच्च रक्तवर्णसंशब्दिते, स्था०२ ठा० ४ उ० । निरूपिते, त० । कीर्तितं कृमिसमुत्थत्वात स्वपरिणामत एव रक्तं भवति । अन्ये स्वनिजोजनवायाममुकं मया प्रत्याख्यातं तत्पूर्वमधुना भोक्ष्ये इत्यु- दधातन्यदा तत्र शाणित कमर
दधति-यदा तत्र शोणिते कृमयः समुत्पन्ना भवन्ति तदा साधारणेन शन्दिते विशुद्ध प्रत्याख्याने, प्रव०४ द्वार । आव०।
मिकमेव तन्मलित्वा किहि संपरित्यज्य रसो गृह्यते, तत्र घ कीर्तिद-त्रि० । कीर्तिप्रदे, औ० ।
कश्चिद्योगः प्रक्तिप्यते, तेन यद्रज्यते पट्टसूत्रं तत् कृमिरागमिति ।
तच्च धौताद्यवस्थास्वपि न मनागपि रागं मुश्चति । श्रा० म० कियत-त्रि० किम्प्रमाणे, "कित्तिया सिद्धा" व्य० २ उ० । २०
प्र० । अनु० । ये रुधिरकृमय उत्पद्यन्ते तान् तत्रैव मृदित्या ककित्तियमित्त-कियन्मात्र-त्रिका कियत्प्रमाणे, तं०।
चवरमुत्तार्य तबसे किञ्चित् योग प्रतिप्य पट्टसूत्रं रजयति,स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org