________________
किमिरागरत्त अभिधानराजेन्द्रः।
किरिया च रसः कृमिरागो नएयते अनत्तारीति, तत्र कृमीणां रागोर-1
तौ, शिक्कायाम, पूजायाम, संप्रधारण, विवादविचाराने साधने, अकरसः कृमिरागस्तेन रक्तं कृमिरागरक्तम् । स्था०४ग०२३०।।
सामाधुपाये, वाच । करोतीत्यादिके आख्याते, प्रव०३ द्वार। किमिरायं-देशी-साकारक्ते, दे ना० २ वर्ग।
(१) क्रियायाः स्वरूपनिरूपणम्। किमिरासि-कृमिराशि-पुं० । अनन्तजीवे वनस्पतिदे, 4
(२) क्रियाया निक्षेपः।
(३) क्रियाया भेदनिरूपणम् । झापद।
(४) स्पृष्टास्पृष्टत्वादिना प्राणातिपातक्रिया निरूप्य क्रियाकिम-किम-अव्य० । कै मिमुः। प्रश्ने, विशे० । आ० म०वि०।।
याः सक्रियत्वमक्रियत्वं प्राणातिपातक्रियायाः प्रकानिषेधे, वितकें, निन्दायां च । पाच।
रस्थ च निरूपणम् । किम्मय-किम्मय-त्रि० । किविकारे, जी. ३ प्रतिः।
(५) मृषावादादिकमाश्रित्य क्रियाकरणप्रकारः। किम्मिय-किम्मित-न० । जाज्यतायाम, सर्वशरीरावयवामा- (६) अष्टादश स्थानान्यधिकृत्य एकत्वपृथक्त्वाच्या कर्म
पन्धत्वोपदर्शनम्। मवशित्वे, भाचा०१४०६ म०१ उ० ।
(७) शामावरणीयादि कर्म बनन् जीवः कतिभिः क्रियाकिया-क्रिया-स्त्री० । “ईश्रीन्हीकृत्स्नक्रियादिपचास्वित्"।।२।।
भिः समापयतीति बहुत्वमाश्रित्यैतनिरूपणम् । १०४ । इति इकारो भवति "करणे, व्यापारे, "हनं नाणं कि- (८) चतुर्विंशतिदएडकक्रमेणैतनिरूपणम् । याहीणं, हया अन्नाणिणो क्रिया" प्रा०पाद ।
(1) मृगबधादावुद्यतस्य क्रियां निरूप्य क्रियाजन्यं कर्म कियापर-क्रियापर-त्रि० । चारित्रमोहनीयकर्मकयोपशमान्मु
तवेदनां चाधिकृत्य क्रियानिरूपणम् । क्तिसाधनानुष्ठानकरणपरायणे, पञ्चा० ३ विव०।
(१०) स्वामिभावतः क्रियां निरूप्य क्रियान्तराणां विषयनि
रूपणम् । किर-किल-अव्य० । “किलायवादिवासहनहेः किराहवशदिवे.
(११) श्रमणोपासकस्य क्रियाः कथयित्वा अनायुक्ते गच्छसहुंनाहि"IGI४१६। इत्यपनशे किलस्य किरः। प्रा०४ पाद!
तोऽनगारस्य क्रियाप्ररूपणम् । "किररदिरकिलाथै वा" || ६| इति प्राकृतेऽपि किमार्थे (१२) सरमासकेन तप्तलोहमुत्क्षिपतः क्रियाः। किरः। प्रा०२ पाद । देना०२ वर्ग। संजावनायाम, तं०। निश्व- (१३) वर्षाक्षानार्थ हस्तादिनसारयतः क्रियां निरूप्य तालथे, त। संशये, श्रा० म०वि०। परोक्षाप्तागमवादसंसूचने,
मारुह्य तत्फलं पातयतः क्रिया निरूपणम् । दश०१०।
(१४) शरीराणि निर्वर्तयतः क्रियामुक्त्वा प्राणातिपाताकिरण-किरण-पुं० । कीर्यते परितः कृ कर्मणि ल्युः । वाच०।
दिना क्रियमाणायाः क्रियाया निरूपणम् । रावकिरण, अभिनवादित्यकरे, औरश्मी, क० प्र० को (१८) ज्ञानयुक्तेनापि क्रिया विधेयेति क्रियाऽएकम। किरणावली-किरणावली-स्त्री० । स्वनामख्यातायां पर्युषणा
(१) क्रियायाः स्वरूपनिरूपणम्-- कल्पवृत्ती, कल्प० १क्षण।
क्रिया च भावना उत्पादयितुापाररूपा साध्यत्वेनाभिधीयमा. किरमाण-कीयमाण-त्रि० । आवर्तमाने, “तह सावज जोगं प. नोर्त बोध्यम् । “व्यापारो भावना सैवो-त्पादना सैव च क्रिया"
रस्स गए निट्टियं किरमाणं" दश० ७१०। प्राचा०। । ति हय्युक्तः"यात्सिद्धमासद्ध वा,साध्यत्वनााजधायताआश्रिकिराय-किरात-पुं० । स्त्री०। किरमवस्कारादेनिःक्षेपस्थानं पर्य- तक्रमरूपत्वात, सा क्रियेत्यभिधीयते" इति । "साध्यत्वेन क्रिया न्तमतति अत अण, उप० स० । “ तप्तकुण्डं समारज्य, राम
तत्र,तिपदैरभिधीयते" इति वाक्यपदीयाचा (यावदिति)सर्वमिकेत्रान्तिकं शिव! किरातदेशोवियो,विन्ध्यशैलेऽवतिष्ठते।" इ.
त्यर्थः। तदेव विवृणोति-(सिद्धमसि वेति) सिद्धं वर्तमानध्वंसस्युक्तलकणे देशे, वाच । अनार्य्यदेशविशेष, प्रव०१४८ द्वार ।
प्रतियोगि, तन्निन्नमसिद्धम् । तच्च वर्तमानं भविष्यश्चेति द्विसूत्रः । तद्देशानां राजा प्रण कैरातः, तद्देशनृपे, बहुषु अणो
विधम् ; तेनापचत् पक्ष्यति पचतीत्यादी सर्वत्र साध्यत्वेन - मक किराताः । जाती स्त्रियांङी । मत्स्यभेदे, पुंग स्त्रीचा.
सस्वरूपत्वेनानिधीयमाना क्रियेति, क्रियाशब्दस्य रूढिरमेन मरवाहिन्याम,स्त्री भूमिनिम्बे, पुं०। घोटकरक्षके, अल्पतनौ,
दर्शितेति भावः । यौगिकत्वमप्याह-(आश्रितक्रमरूपत्वात्रि० । वाच । "किराते चः" ॥१११७३॥ इति किराते
दिति ) आश्रितः क्रमो रूपं यस्यास्तत्त्वात , पूर्वापरीतावकस्य चो भवति । 'चिलायो' पुलिन्द एवायं विधिः। कामरू
यवकत्वादिन्यर्थः । तदीयावयवानामधिश्रयणाद्यधाश्रयेणपिणि तु नेष्यते-"नमिमा हरकिराअं" प्रा० १ पाद।
पर्यन्तानां क्रमेणोत्पत्तेः क्रियापदेन तत्समुदायोऽभिधीयते । किरितड-गिरितट-न० । ०। “निकापैशाचिके तृतीयचतुः
यत्र च न ऋमिको व्यापारोऽस्ति तत्र रूढिरादरणीयेति पौर्वा
पर्यारोपेण वा सर्वत्र फलस्य स्वजनकव्यापारगतपौर्वापायोराद्यद्वितीयो"। ८1४। ४२४ । इति चूलिकापैशाचिके
रोपवत् यौगिकत्वम् । अत एव फलमात्रयोधकस्यापि क्वचित् तृतीयस्य प्रथमः। गिरितटं, किरितटं। पवर्तप्रान्ते, प्रा०२ पाद ।
धातुत्वसिद्धिरिति फलितार्थः । श्यांस्तु विशेषः-पाक इत्यादी किरिया-क्रिया-स्त्री०। भावे करणादौ वा यथायथं "कृषः शच"
धातना साध्यत्वेनोपस्थाप्यायाःक्रियायाः सिद्धक्रियारूपे घत्र।३।३।१००। वाच० । “ईश्रीदी कृत्स्नक्रियादिष्टयास्वित्" ।। थें विशेषणत्वम, पचतीत्यादौ तु नैवमिति। अत एव-"साध्य२।१०४। इति संयुक्तस्यान्त्यव्यञ्जनात्पूर्व इकारः । प्रा०५ | त्वेन क्रिया सत्र, तिपदैरभिधीयते" इति वाक्यपदीयकारिकापाद । करणे, नि० चू०१ उ० । व्यापृतो, स्था० ३ ठा० ३३० । व्याख्यायां जूषणसारदर्पणे तिपदरित्येतत् तद्गुणसंविज्ञानबम्यापार,कर्म, क्रियत्यनान्तरम् विशेगावमारम्ने, निष्क- ग्रीहिणा तिङन्तपदैर्धातुनिरित्यभिहितम् । तेन सर्वत्र धातोः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org