________________
(५२६)
किंचि अनिधानराजेन्द्रः।
किंसंठिय वाझकंसदूसरयवरकणगरयणमादिपडियं " । किञ्चिदनिर्दि-भिय-किंजय-त्रि। कस्माद् भयमषां ते किम्भयाः। कुतो वि एस्वरूपं हव्यम् । प्रश्न०३ सम्ब० द्वार । अस्य पदद्वयत्वमते भ्यत्सु, स्था० । अकिञ्चित्कर इत्यादौ "सह सुपा"।२।१।। इति समास
अजोत्ति समणे जगवं महावीरे गोयमाई समणे निग्गंथे इति बोध्यम् । इदंतया निदेष्टमशक्यत्वमेव किश्चित्वम् । वाचा किंजक-किल्क-पुं० किञ्चित जाति । जल अपवारणे, का,
आमंतित्ता एवं वयासी-किंजया पाणा समणाउसो1, गोतस्य नेत्वम् । पुष्पकेशरे, पुष्परेणी, नागकेशरे च । पद्मम
यमाई समणा निग्गंया समणं नगवं महावीरं उबसंकमंति, ध्यस्थे केशाकारे पदार्थ, वाच०। कुसुमासबलोना किञ्जल्क
नवसंकमित्ता बंदति नमंसंति, चंदित्ता नमसिना एवं लम्पटा । झा०१ श्रु०१०
वयासी-पो खलु वयं देवाणप्पिया! एयममु जाणामोवा, किंजक्रवा-देशी-शिरीषे, दे० ना०२ वर्ग ।
पासामो वा । तं जहा-जइ णं देवाणुप्पिया! एयमढे नो गिकिंमोएिय-किंयोनिक-त्रिका का योनिः उत्पत्तिस्थानं येषां ते लायति परिकहेत्तए तमिच्छामो णं देवाणप्पियाणं अंकिंयोनिकाः । तेषां का योनिरितिप्रश्नविषयेषु, न० श०६ २० तिए एयमढे जाणित्तए अज्जो त्ति समणे भगवं महावीरे किंणो-दशी-प्रश्शे, दे० ना०२ वर्ग।
गोयमाई समणे निग्गंथे आमंतित्ता एवं क्यासी-दुक्खजया किंतु-किन्तु-अव्य० । पूर्ववाक्यसकोचशापने, 'प्रागुक्तविरुकाणे,
पाणा समणासो,से णं भंते ! दुक्खे केण कमे, जीवोण किंपुनरित्यर्थे च । वाचा अभ्युपगमपूर्वकविशेषद्योतने, स्था। कमे पपाएणं,से णं भंते ! दुक्खे कहं भेइज्जति ? अप्पमारणं। किंधुग्ध-किंस्तुघ्न-न। बबादिकरणेष्वन्यतमे, प्रा०म० द्वि०
(समणाम्सो सि) हे श्रमणा:! हे श्रायुष्मन्तः! ति गौतष शुक्लपक्रातिपदि नवति । विशे० । जं0 । उत्तामा० चून तमादीनामेवामन्त्रणमिति । अयं च भगवतः प्रश्ना शिष्यायां किंधरो-देशी-अघुमत्स्ये, दे. ना० २ वर्ग।
व्युत्पादनार्थ एवानेनापृच्छतोऽपि शिष्यस्य हिताय तस्वमाक्ये. किंपो -देशी-कृपणे, दे० ना०२ वर्ग।
यमिति ज्ञापयति । उच्यते चकिंपज्जवसिय-किंपर्यवसित-त्रिका कस्मिन् स्थाने निष्ठां गते, |
"कत्थर पुच्छ सीसो, कहिं चऽपुट्टा वयंति मायरिया।
सीसाणं तु दियहा, विउलतरागं तुऽपुच्चाए" ॥१॥ प्रज्ञा० ११ पद। किंपत्तिय-किंप्रत्यय-न०। किं कारणमाश्रित्यत्यय, "किंपत्तियण
ततश्च (उवसंकमंति सि) उपसंकामन्ति उपगच्छन्ति तस्य स
मीपवर्तिनो भवन्ति । रह च तत्कामापेक्रया क्रियाया वर्तमाननंते असुरकुमारा देवा बुट्टिकायं पकरेति" । भ०१४ श०५ उका
त्वमिति वर्तमाननिर्देशो न उष्टः । उपसंक्रम्य वन्दन्ते स्तुल्या, किंपरिणाम-किम्परिणाम-त्रि० किमाहारितं सत् परिणाम
नमस्यन्ति प्रणामतः, एवमनेन प्रकारेण (चयासि ति) गन्दयतीति प्रश्नविषये, म० १४ श०६ उ०।
सत्वादहुवचनार्थे एकवचनमिति । अवादिषुरुक्तवन्तः । नो किंपहव-किंप्रभव-त्रि० । कस्मात्प्रनव उत्पादो यस्य तत् ।
जानीमो विशेषतो, नो पक्ष्यामः सामान्यतः । वाशब्दो विकसत्येऽपि मौले कारणे पुनः कस्मात् कारणान्तरादुत्पद्यत इति
ल्पार्थों, तदिति तस्मादेतमर्थ किंभयाःप्राणा इस्यवं सक्ष। [नो प्रभविषये, प्रज्ञा० ११ पद।
गिलायति ति] न म्लायन्ति न धाम्यन्ति परिकथयितुं परिककिंपाग-किम्पाक-न० । कुत्सितः पाको यस्य । महाकालल
थनेन [तं ति] ततो [दुक्खभय त्ति दुःखान्मरणादिम्पाद्भय
मेषामिति दुःखन्नयाः [से णं ति] तद् दुःखं [जीवेण करें] तायाम् । वाच । “किंपागफलमिव मुहमहुराओ" किम्पा
दुःखकारणकर्मकरणादू जीवन कृतमित्युच्यते । कथमित्याहफलमिव मुखे आदौ मधुरा महाकामरसोत्पादिकाः परं पश्चा
(पमापणं ति) प्रमादेनाशानादिना बन्धहेतुना कारणभूतेनेति । द्विपाकदारुणाः, ब्रह्मदत्तचक्रिवत् (स्त्रियः) नं0। किंपागफलोवम-किम्पाकफलोपम-त्रि० । पुषीफलनिबन्ध
“पमायो य मुणिदेहि, भणियो अठन्नेयओ। नकटौ, भाचा. १ श्रु० ३ ० २ उ०।।
अन्नाणं संसो चेव, मिच्छानाणं तहध य॥६॥ किंपुरिस-किम्पुरुष-पुं० । रत्नप्रभायाः उपरि योजनसम्र
रागो दोसो मन्जंसो, धम्मम्मि य अखायरो। बर्तिव्यन्तरनिकायाष्टकमध्यगतषष्ठनिकायरूपे व्यन्तरविशेषे, जोगाणं दुप्पणीहाणं, अछडा बजियव्वरो " ॥२॥ जं०१ वक० सान० । अनुकतेच दश । प्रज्ञा० १ पद । तच्च भेद्यते विष्यते, अप्रमादेन बन्धहेतुप्रतिपक्षभूतत्वादिति । भौ०स्था-सत्यपुरुषो महापुरुषश्चैषामिन्छौ । भ०३ श० अस्य च सूत्रस्य "दुक्खभया पाणाजीवेणं कमेऽक्ने पमा८ भ० । प्रका० । बलिनो वैरोचने-इस्य रथानीकाधिपती, एण ५ अपमापण भेइज्जइ" इत्येवंरूपप्रश्नोत्तरषयोपेतत्वाव स्था०५ ठा०२० । देवगायके, स च अश्वाकारजघनः | चिस्थानकावतारो रुष्टव्य इति, जीवेन कृतं दुःखमित्युक्तम् । नराकारमुखः । वाच०।
स्था० ३ ठा०२ उ०। किंपुरिसकंठ-किम्पुरुषकएउ-पुंकिम्पुरुषकण्ठप्रमाणे रत्नविकिंमज्झ-किम्मध्य-त्रि० । किं मध्यं यस्य तत् किम्मभ्यम् । कि शेषे, " महसयं किंपुरिसकंठाणं" रा०जी०।
शब्दस्यावेपार्थत्वात् असारे, प्रभ०४ सम्बद्वार। किंपुरिससंघाम-किम्पुरुषसंघाट-पुं० । किंपुरुषयुग्मे, संघा-सिंठिय-सिस्थित-
चिकि संस्थितं संस्थानं संस्थितिर्यस्याः टशब्दो युग्मवाची । जं० १ वक।
सा किंसंस्थिता । चं० प्र०४ पादु० । केन कारणेव संस्थिता किंपरिससम-किम्पुरुषोतम-पुं० । किारभेद्रे, प्रका०१ पद।। स्व संस्थानमस्या ति प्रापः । प्रा० ११ पद।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org