________________
( ५२५) अभिधानराजेन्: ।
किह्नकम्म
किंचि
बलु अनाहत्य सेशतस्तदर्थकथनचैव पदार्थों दर्शितः । नयाः सामायिक निर्युकाविव द्रष्टव्या इति । श्र० ३ ० । ० १० । कार्यकरणे, भ० १४ ० ३ ० । किकम्मविहि-कृतिकर्मविधि- ५० वा कारादिप्रका रहे, भाव० १ श्र० ।
आय० ३ ० ।
इत्थं सूत्रे प्रायशो वन्दमानस्य विधि निकिता पि स एव व्याख्यातः । अधुना 'बन्धगतविधिप्रतिपादनायाऽऽह निर्युतिकारः
देशजणामी, वह चि तुप वह एवं हम स्वामेमि तुमे, वयणाई बंदणरिहस्स ॥ १८७॥ उदेन मनुजानामि तचेति युध्माकमपि वर्तते मि कामयामि स्वयं वचनानि चन्दनाद्देस्य सन्दनयोगस्य विषय विभागस्तु पदार्थनिरूपणायां निदर्शित एवेति गाथार्थः ॥ १८७॥ विपय मारवरहिण मुकड़ियपण । किकम्पकारयस्त, संवेगं जगणं ॥ १०० ॥ तेन वन्दना एवं प्रत्यष्टव्यम् अपिशब्दस्यैवकारार्थत्वात् । गौरवरहितेन शुद्धयेन पापचिप्रमुक्तेन कृति कर्मकारकस्य वन्दना संवेग शरीरादिपृथग्भावो मोक्षौत्सुक्यं चेति गाथार्थः ॥ १८८ ॥ इत्थं सूत्ररूपसूत्रम्
सांप्रतं चालनाचानुपपतिमा तथाचाह राजु नणियो कायवायचावारो । दुन्हेगया व फिरिया, जो निसिका भो तुतो ।।१८।।
हालांदिषु आदिशब्दादावशिक्यादिपरिग्रहः । युगपदेकदा, भाषित उक्तः, कायायापार, तथा च सत्येकदा क्रियाद्वय सङ्गः । द्वयोरेकदा च क्रिया यतो निषिद्धा, अन्यत्रोपयोगद्वयाभावाद, अतो युक्तः स व्यापार इति ।
सूत्रं पठित्वा काययापार कार्ययुच्यतेभिनविस निसिकं, किरियाडुगभेगया न एगम्मि । जोगतिगस्स विभंगिय, सुत्ते किरिया जओ जलिया | १६०/ भिनविषयं चित्रणवस्तुविषयं क्रियायं निषिध्य एकदा यथोत्ते सूत्रार्थ नयादिचरमति तो चार्या यदोपयुक्त न तदाष्टने या चाटने, न त्वामि तिम्रस्य सूक्ष्मत्वादविषयानुयोगत्रयक्रियायविय कम्-भंगिययं गुणतो, बहर सिबि बि सम्म" इत्यादि गतं प्रत्यवस्थानम् । सीसो पदमपवेसे मंदिवमाचस्सियाएँ परिकर्मि | अपसाम्य पुणो, बंदर किं चालणा घडवा || १७२॥ बढ् दू रायाणं, नमिनं कज्जं निवेहजं पच्छा | बीसजिओ व बंदिध, गच्छति साहू वि एमेष ।। १७२॥
दं प्रत्यवस्थानम् उतमानुषङ्गिकम सांकृतिकर्मविधि संसेवनाफलं समाप्तावुपदर्शयन्नाह
एकिकम्पविर्दि, जुंजंता चरणकरणमाउत्ता | साहू स्वयंति कम्पं अणेगजवसंचितं ।। १०९३ ।। मन्तं कृतकर्मविधि बन्दनविधि जानाधरण करोपयुः साधवः कृपयन्ति कर्म अनेक संचितं प्रभूतमः पातमित्यर्थः कियद, अनन्तमिति गायार्थः बच्चो ऽनुगमः । १३२
Jain Education International
39
कि भोय-कृतिभोज - ० । इत्र्यानुयोगतर्कणाकारके, धन्या०१० किं-किम् - त्रि० । कु शब्दे, वा डिमुः । परिप्रश्ने, नि० चू० १ ४० । सूत्र० । स्थाo | नं० । प्रश्नः । ज्ञा० । विशे० । श्राचा० । " से किं तं जीवाजीवाजिगमे ?" किंशब्दः परिप्रक्षे, स चानिधेययथावत्स्वरूप निर्ज्ञाने नपुंसकलिङ्गतया निर्दिश्यते । तथा चोकम- अपसगुणसन्दोहे नपुंसकलिङ्गं प्रयुज्यसे, सतः पुनरषांपेक्षया यथाऽनिधेयमनिसंयते इति । जी० १ प्रति० 1 किया लका किष्ठा पत्ता किया अभिसमझा गया (किष्णा पतेति ) केन हेतुना प्राप्ता उपार्जिता सती प्राप्तिमुपगता । त्रिपा० १०५ श्र० । कारणैः प्रयोजनैः ( किं ते सि ) किं तत् । प्रश्न० १ भाश्र० द्वार । " किं जीवो तप्परिणतो पुव्यपरिवन्नम उ जीवाणं " किंशब्दः केपनपुंसक व्याकरणेषु तत्रेढ प्रश्ने, अयं च प्रातेऽङ्गिः सर्वादिपुंसक निर्देश: पूर्व सह यथायोगमनिसंबध्यते । श्रा० म० द्वि० । ० चू० । किमित्यतिशयार्थे, नि० चू० १३ उ० । “ मांसादेर्वा " ॥ ८ । १ । २८ ॥ इत्यनुस्वारस्य वा सुकू । 'कि करेमि किं करोमि ' प्रा० १ पाद शिशासिते वितर्कविषये कुत्सायां वितकें, कुत्सिते, साहश्ये, करणे, ईषदर्थे च । वाच० । किसन्ययाजाब- किंकर्त्तव्यतानाच पुं० मूढत्वे चाचा० २ ।
६:
36
,
श्रु० २ अ० २ उ० ।
किंकम्प–किङ्कर्मन्–पुं० । स्वनामस्याते गृहपतौ, (तइतम्यता अन्तरदशासु षष्ठे वर्गे द्वितीयेऽध्ययने सुचिता, नय प्रथमाध्य नोक्तमका यीगमेन नेतव्या ) " दोश्चस्स उक्खेव किंकम्मे वि एवं जाव विपुले सिद्धे " अंत० ७ वर्ग । स्था० । किंकर-किन वि० किञ्चित्करोति श्रय् आदेशमा पुनः - आदेशसमाप्तौ प्रश्नकारिणि प्रश्न० २ आध० द्वार । प्रतिकर्म प्रभोः पृच्छापूर्व कारिणि औ० भ० ० ० किंकुले कर्मकरपुरुष, शा० १ श्रु० १ अ० । स्त्रियां तु टाप् । किंकरस्य पत्नी की, किङ्करी । दासपल्याम्, स्त्री० । किङ्करस्य गोत्रापत्यम् नडा० फक् कैङ्करायणः । तद्गोत्रापत्ये, पुं० । स्त्री० । वाच० । किकिदी ले ३० ना० २ वर्ग
-
दे० । किंफिडी-देशी- सर्वे ० ना० २ धर्म
,
किंगिरिम-किङ्किरिट - पुं० । श्रीन्द्रियजीवभेदे, प्रज्ञा० १ पद । किंच किञ्चन्द्रः मारम्भे समुच्चये - - । 1 साकल्ये, संभावनायां, अवान्तरे च । वाच० अभ्युच्चये, पञ्चा० ३०| "कि अस्थि निम्ती विपयरिदबिय पाउ।" जीवा० ८ अधि० ।
किंचिकिञ्चित् किम् विध्य असाकल्पे वाच । स्तोके, उत्त० २ अ० । स्वल्पतरे, नि० यू० १ ० । ० । " किंचि बहुयं च थोवं च ।” प्रश्नः ३ प्राश्र० द्वार । " किंचि सभा पावे" किञ्चिदल्पमपि लभ्या योग्या प्रापयितुम। प्रश्न ३ सम्म अनिर्दिटे, "कवि दयं मदिरातिथ्य
For Private & Personal Use Only
www.jainelibrary.org