________________
किंसुय अभिधानराजेन्सः।
किट्टण किंसुय-किंशक-पुं० । किश्चित् शुक श्व शुकतुएमामपुष्पत्वात् गच्छन्तीति कृत्योपदेशगाः, कृत्योपदेशका वा । गृहिकत्योपदे पलाशे, बाबा स्था० । अनुरा । औ० । पलाशकुसुमे, | पृषु, सूत्र० १ ० १ अ० उ०। का०१०म०
किबोवएसिय-कृत्योपदेशिक-पुं० । कृत्यं कर्तव्यं कर्तव्यानुकिंमुपफुस-किंशुकपुष्प-न० । पलाशकुसुमे, स्था०८ ठा०।। ष्ठानं तत्प्रधानाः कृत्या गृहस्थाः, तेषामुपदेशः संरम्भसमार
म्भारम्नरूपः, स विद्यते येषां ते कृत्योपदेशिकाः । सावधगृहिकिंसुयफुल्लसमाण-किंशकपुष्पसमान-त्रि० । रक्ततया पलाश
व्यापार प्रवर्तकेषु, सुत्र.१०१०४ उ.।" हिच्चा गं कुसुमसमाने, “किंसुयफुल्लसमाणाणि उक्कासहस्साई विषि- पुब्वसंजोग, सिया किच्चीवएस (सिगा।" सूत्र. १७० म्मुयमाई" स्था०म०।
१ अ०४०। किंसुयवण-किंशुकवन-न0 । पन्नाशवने, रा०।
किच्च-कच-पुं०। १० । कृत् रक, गेऽन्तादेशः “ इस्कृपादौ"
। ०।१ । १२७ । इति ऋत श्त्वम् । प्रा० १ पाद । वाच०। किच्चंत-कृत्यमान-त्रि० । छिद्यमाने, पीव्यमाने च। सूत्र०१०
स्वनामख्याते व्रते, द्वा। ११ अ।
संतापनादिनेदेन, कृच्चमुक्तमनेकधा । किच्च-कृत्य-त्रि० । चितकार्ये, उत्त० १० । कार्ये, तं०। अकृच्छादतिकृच्वंषु, हन्त ! संतारणं परम् ॥१५॥ कर्तव्ये, सूत्र. २ श्रु० ६ ० । तं० । निक ( संतापनादीति ) संतापनादिनेदेन कृच्छ्रे कृष्नामर्क चू। प्रयोजने, नित्यकरणीये च । " किश्चाई करणि- तपोऽनेकधोक्तम् , अादिना पादसंपूर्णकृच्छ्रग्रहः । तत्र ज्जाई।" उचितानुष्ठाने, उत्त. १० । अनुष्ठाने, प्राचा० २
संतापनकृच्छ्रे यथा--" व्यहमुष्णं पिबेदम्बु, यहमुष्णं श्रु०२ अ० २ उ०। सूत्राविहितानुष्ठाने, पं०व०४द्वार । कर्त
घृतं पिबेत् । व्यहमुष्णं पिबेन्मूत्रं, यहमुष्णं पिबेत्पयः " व्यानि, प्रयोजनानीत्यर्थः। अथवा कृल्यानि नैत्यिकानि, करणी
इति । पादकृच्छ्रे त्वेतत्-" एकभक्तेन नक्तेन, तथैवायाचियानि कादाचित्कानि । झा०३०। कृत्यं करणीय पचनपा- तेन च । उपवासेन चै केन, पादकृच्छ्रे विधीयते" इति । सम्पूर्णवचनकपडनपषणादिको नूतोपमर्दकारी व्यापारः । सूत्र० १ च्छं पुनरेतदेव चतुर्गुणितमिति । अकृच्छादकष्टादतिकच्चेषु म. शु०१०४ उ०।" पडिसिद्धाणं करणे किश्वाणमकरणे "
रकादिपातफलेष्वपराधेषु, हन्तेति प्रत्यवधारणे, संतारणं संकृत्यानामासेवनीयानां कालस्वाध्यायादीनां योगादीनामकरणे
तरण हेतुः परं प्रकृष्ट प्राणिनाम् ॥ १६ ॥ द्वा० १२ द्वा० । यो. अनिष्पादनेऽनासेबने । श्राव०४ अ०। कृर्ति बन्दनकं तदर्हति
बि० । कष्टे, दुःख, कष्टसाध्ये, कष्टयुक्ते च । त्रि० ।वाच । “परं कृत्या, दपमादित्वाद्धप्रत्ययः । अर्थात प्राचार्यादिष,उत्त०१ किच्छेण जनो सो अतीव विसमो" आ० म०बि०। पापे, अ०।" न पिठो न पुरो नेव किच्चाण पिठो"। न०। मूत्रकृच्यूरोगे, पुं० । कृच्छं वेदयते सुखाक्यक। पा.
३ प० । व्याकरणप्रासद्ध पाणिन्यादिपरिभाषिते त-| पचिकीर्षायाम् , कृच्छ्राय पापं चिकीर्षति, सुखा० अस्त्यर्थे वा ज्यादौ एयत्क्यप्तव्यानीयर्यत्कोलिमाख्ये प्रत्यये, वाच०। मतुप,मस्य वः, कृच्चूवत् पके इनिः। कृच्छ्न् ितद्युक्त,त्रिशवाचा कृत्यं कर्तव्यं सावद्यानुष्ठानं, तत्प्रधानः कृत्यः । गृहस्थे, सूत्र० ।
। गृहस्थ, सूत्र | किच्चपाणगय-कृच्प्राणगत-त्रि० । कष्टे पतितप्राणे, " कि१९०१ भ०४ उ०।
च्छप्पाणगए दिसो दिसि पमिसेहित्या।" भ० ७ श०स० किचकर-कृत्यकर-पुं० । ग्रामकृत्ये नियुक्ते प्रामव्यापके, नि० | किच्छलन्न-कृच्चूनच्य-त्रि०ा दुर्लभे मुष्प्राप्ते, स्था०६ ०। चू० २ अ० । ।
किच्छवित्ति-कच्छवृत्ति-स्त्री० । दुर्गमे, पुःनेन गमने, दुःखेन किचा-कृत्या-स्त्री० । कृ क्यप् टाप् । “ इत्कृपादौ" ।।११२८६
गम्यमाने च । स्था०५ ठा०१ उ० । इति त इत्वम् । प्रा०१ पाद । व्यभिचारक्रियाजन्येऽभिचारो
किजंत-क्रियमाण-
त्रिमूल्येन गृह्यमाणे, प्रश्न०२ भाषवार । देश्यनाशके, देवादिमूर्तिभेदे च । सा च वैदिकायभिचार- | किट्ट-किट्ट-न० । किट के डिभावः । धातूनां मले, तैलादधोक्रियाजन्या अविशेषनिर्वा देवादित्तिरूपतयोत्पद्य भागस्थे मले च । चाच० । लोहादिमले, प्राचा० १०१ अभिचारोद्देश्यं पुरुषं निहत्य नश्यतीति मथर्ववेदे प्रसि-| अ०१ उ०। कम् । वाच।
| किश्त्ता -कीर्तयित्वा-श्रव्यः । गुरुं प्रति विनयपूर्वकं मया मकृत्वा-स्त्री० । उपादायेत्यर्थे, सूत्र. १ श्रु०११० १००।वि- वदन्यः सकाशात् सम्यक् प्रकारेण सम्पूर्णमधीतमिति कथघायेत्यर्थे, हिंसित्वेत्यर्थे च । वाच।
नेन कीर्तनं कृत्वत्यर्थे, " किश्त्ता सोहश्त्ता आराहित्ता" किषि-कृत्ति-स्त्री० । कृत्यते कृत कर्मणि क्तिन् “ कृत्तिचत्वरे
उत्त० २६ अ० । आविर्भावयित्वेत्यर्थे, सूत्र० १ ० १६ चः"।। । १५ । इति संयुक्तस्य चः । “अनादौ
प्र० । यथावस्थितान् नावान् प्रतिपादयित्वत्ययें, प्राचा०२ शेषादेशयोन्विम् । ०।५।८९ । इत्यादेशस्य चस्य |
०६ अ०२३०। द्वित्वम् । प्रा०२ पाद ।मृगादिचर्मणि, कृत्तिवाससि, त्वचि, भज-|
किट्टण-कीर्तन-न। कृतः कीर्तादेशः । सौत्र की वा, नावे पत्रे, कृत्तिकानको च । गृहे, वाच।
म्युदाबाचा कीर्तनं नाम या प्रथमवतरूपा अहिंसा,सा भग
वती सदेवमनुजासुरस्य लोकस्य पूज्या द्वीपस्त्राणं गतिः प्रतिछे. किचोवएसग-कृत्योपदेशक (ग)-पुं० । कृत्यं करणीयं पञ्च- स्यादि। एवं सर्वेषामपि प्रश्नव्याकरणासोक्तान गुणान कीर्शयति, नपाचनकएमनपेषणादिको नूतोपमर्दव्यापारस्तस्योपदेशः, पृ० ३ उ० । सूत्रार्थकथने, १०३ उ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org