________________
(५२३) किइकम्म अभिधानराजेन्द्रः।
किश्कम्म ज्येष्ठ समागते सति बन्दनं भवति, इतरस्मिन्नपि प्रतीच्छित- एव वन्दते, तदव्यतिरकाद्वा यथाजातं नएयते, कृतिकर्म वन्दनम्यम् । अत्र चायं विधिः
कम् । ( वारसावयं ति) द्वादशावतः सूत्रानिधानगर्नाः का"संभोदयमसंभोर-या य दुविहा भवंति पाहुणया।
यव्यापारविशेषाः यतिजनप्रसिद्धा यस्मिंस्तद् द्वादशावतम् ।
तथा-(चउसिर ति) चत्वारि शिरांसि यस्मिस्तचतुःशिरः । संभोइय मायरियं, आपुच्चित्ता बंदति ।।
प्रथमप्रविष्टस्य कामणाकाले शैष्याचार्यशिरोद्वयं पुनरपि निश्यर पुण पायरियं, वंदित्ता संदिसावि तह य ।
क्रम्य प्रविष्टस्य द्वयमेवेति भावना । तथा-(तिगुत्तं लि) पण वदंति जई, गयमोहो अहव वंदावे ॥"
तिसृजिगुप्तिनिर्गुप्तः । पाठान्तरेऽपि तिमृतिः श्रागुप्तिभिरेतथा मालोचनायां विहारापराधभेदभिन्नायां संवरणं नुक्ते
वेति । तथा ( दुपवेसं ति)द्वौ प्रवेशौ यस्मिस्तद् द्विप्रवेशम्। प्रस्याख्यानम । अथवा कृतनमस्कारसहितादिप्रत्याख्यानस्यापि
तत्र प्रथमोऽवग्रहमनुशाप्य प्रविशतो, द्वितीयः पुनर्निर्गत्य प्रपुनरजीर्णादिकारणतोऽभक्तार्थ गृहतः संवरण तस्मिन्वन्दनं
विशत शति । ( एगनिक्खमणं ति) एक निष्क्रमणमवग्रहादाप्रवति । उत्तमार्थे चानशनसंलेखनायां वन्दनमित्येतेषु प्रति
वशिक्यानिर्गच्चतः । द्वितीयवेलायां ह्यवग्रहान्न निगच्चति क्रमणादिषु स्थानेषु वन्दनं भवतीति गाथार्थः ॥ १४३ ॥
पादपतित एव सूत्रं समापयतीति । स०१२ सम०नि० चू। श्य सामान्येन नियतानियतस्थानानि वन्दनानि प्रदर्शि
कत्यवनतमित्याद्यद्वारं तदर्थप्रतिपादनायाऽऽह-- सानि, साम्प्रतं नियतवन्दनस्थानसंख्याप्रदर्शनायाऽऽह
सुमोणय जहाजायं, किड़कम्मं वारसावत्तं । चचारि पमिक्कमणे, किकम्मा तिन्नि हुंति सज्झाए ।
चनस्सिरं तिगुत्तं च, दुपवसं एगनिक्खमणं ॥ १४५ ॥ पुबन्ने अवरन्हे, किइकम्मा चउदस हवंति ॥१४॥
अवनतिरवनतम, उत्तमाङ्गप्रधानं प्रणमनमित्यर्थः । द्वे अवनते चत्वारि प्रतिक्रमणे कृतिकर्माणि, त्रीणि भवन्ति स्वाध्याये,पूर्वा
यस्मिस्तद् व्यवनतम् । एवं यदा प्रथममेव-"इच्छामिखमासमप्रत्यूपसि । कथम्-"गुरुं पुब्बसंझाए वंदित्ता आलोएं
णो! वंदिउं जावणिजाए निसीहियार" ति अभिधाय छन्दोति एयं पकं । अन्तुट्टियावसाणे जं पुणो वंदति गुरुं एतं विती
ऽनुज्ञापनायावनमति । द्वितीय पुनर्यदा कृतावों निष्कान्तः यं । एत्य य विदी पच्छा जहन्नेण तिन्नि । मझिम पंच वा
इच्छामीत्यादिसूत्रमभिधाय बन्दोऽनुज्ञापनायवावनतमिति यथासत्तवा, उकोसं सव्वे वि वंदियब्वा । जर घाउलावक्खेवो
जातं जन्मश्रमणत्वमाश्रित्य योनिनिष्क्रमणं च । तत्र रजोहरवा तो पक्केण ऊणगा जाव तिन्नि अवस्सं वंदियव्वा । एवं देव
णमुखवत्रिकाचोलपट्टकमात्रया श्रमणो जातः, रचितकरपुटसिए पक्सिाए पंच अवस्सं, चानम्मासिए संवच्छरिए वि सत्त | स्तु योन्या निर्गतः, पवंभूत एव वन्दते। तव्यतिरेकाच यअवस्सं ति । ते वंदिळण जं पुण आयरियस्स अल्लिविज्जति तं थाजातं भएयते; कृतिकर्म वन्दनम् । (वारसावत्तं ति) द्वाततिय, पञ्चक्खाणे चचत्थं सज्झाए पुणो वंदित्ता पवेति । दशावतः सूत्रानिधानगर्नाः कायव्यापारविशेषा यस्मिानिति पढमे पविए पवेदयंतस्स वितियं पच्छा उद्दि समुद्दिष्टुं पढ
समासः, तद् द्वादशावर्तम् । इह च प्रथमप्रविष्टस्य पावनः ति।उससमुदेसवंदणाणमिहवं तब्भावो ततो जाहे चउभागा
भवन्ति-"अहोकायं कायसंफासं खमणिजो ने किलामो अवसेसा पोरसी ताहे पाए पमिलेहेति । जति न पढिउकामो तो
पकिलंताण बहुसुण ने दिवसो वश्कतो, जत्ता मे जववंदति,मह पढिनकामो तो अवंदित्ता पाए पडिले हेति । पडि
णिजं च ने” एतत्सूत्रगर्भाः गुरुचरणन्यस्तहस्तशिरस्थापलेहिता पच्चा पढति,कालवेलाए वंदिउं पडिक्कमति । एवं तश्यं,
नरूपा निष्क्रम्य पुनःप्रविष्टस्याप्येत एव पमिति; एतचापान्तएवं पूर्वाडे सप्त, अपराढे पि सप्तैव जवन्ति, अनुज्ञावन्दनानां स्वा
रालद्वारद्वयमाद्यद्वारोपलक्षितमवगन्तव्यम् । गतं कत्यवनतद्वाभ्यायवन्दनेप्येवान्तर्भावात् । प्रतिक्रमणिकानि तु चत्वारि प्रसि
रम् । सांप्रतं कतिशिर एत्येद्धारं व्याचिख्यासुरिदमपरं गाथाकान्येवमेतानि ध्रुवाणि प्रत्यहं कृतिकर्माणि चतुर्दश भवन्ति
शकलमाह-(चउसिरमित्यादि ) चत्वारि शिरांसि यस्मिस्तअनकाधिकस्य । इतरस्य तु प्रत्याख्यानवन्दननाधिकानि भव
चतुःशिरः, प्रथमप्रविष्टस्य कामणाकाले शिष्याचार्यशिरोन्तीति गाथार्थः ॥१४४॥ गतं कतिकृत्वो द्वारम् । श्राव०३ अ०। द्वयं, पुनरपि निष्क्रम्य प्रविष्टस्य शिरोद्वयमेवेति भावनाद्वा(१७) कृतिकर्मस्वरूपनिरूपणम्
रम् । तिम्रो गुप्तयो यस्मिस्तत् त्रिगुप्तम् । मनसा सम्यक्प्रणिवालसावत्ते कितिकम्मे पणत्ते । तं जहा-दुओणयं|
हितम, वाचा अस्खलितान्यवराएयुच्चारयन्, कायेन आवर्त
ने विराधयन् वन्दनं करोति यतः । चशब्दोऽवधारणार्थः। द्वी जहाजायं कितिकम्म वारसायं चसिरं तिगुत्तं दुपवेसं
प्रवेशौ यस्मिस्त द्विप्रदेशम् । प्रथमोऽनुज्ञाप्य प्रविशतो, द्विएगनिक्खमणं ॥
तीयः पुनर्निर्गत्य प्रविशत इति । एक निष्कमणम् आवश्यकया द्वादशावर्त कृतिकर्म वन्दनकं प्राप्तम् । द्वादशावर्ततामेवा
निर्गच्छतः । एतच्चापान्तरालघारत्रयं कतिशिरोद्वारेगयोपलस्थानुवन्दनशेषांश्च तद्धर्माननिधिस्सितं रूपकमाह-( दुोगा
तितमवंगन्तव्यमिति गाथार्थः॥ १४५ ॥ येत्यादि) अवनतिरवनतम्, उत्तमाङ्गप्रधानं प्रणमनमित्यर्थः। वे [१८] सांप्रतं कतिभिर्वाऽऽवश्यकैः परिशुरुमिति द्वाराथोंsप्रबनते यसिंस्तद् यवनतम्। तत्रैकं यदा प्रथममव-"श्च्यामि भिधीयते। तथाचाहसमासमणो! वंदिउं जावणिजाए निसीहियाप" ति अनिधा
अवणामा उहा जावं, आपत्तो वारसे वय ॥ यावग्रहानुज्ञापनायात्रनमति, द्वितीयं पुनर्यदावग्रहानुज्ञापनायै
सीसा बचारि गुत्तीओ, तिनि दो अपसेवणा ॥१४६॥ वाबनमतीति यथाजातं श्रमणत्वभवनलकणं जन्माश्रित्य योनिनिकमणलक्षणं च, तत्रच रजोहरामुखवखिकाचोखपट्ट.
एगनिक्खमणं चेत्र, पणवीसं विराहिआ। मात्रया श्रमणों जातो रचितकरपुटस्त योन्या निर्गत एवंभूत आवस्सएहि परिसुकं, किइकम्मं जेहि कीरई ॥१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org