________________
किइकम्म
किश्कम्म
निकाल सर्वकाल पानी निकालास्था किकम्मं न कारिज्जा, सब्बे रायणिए तहा ॥ १३८ ॥ नित्य कालग्रहणमित्वरप्रमादव्यवच्छेदार्थ, तथा चेत्वरप्रमादानिश्चयतो ज्ञानाद्यपगमेऽपि व्यवहारतस्तु साधव पवेति । पते प्रस्तुता अवन्दना किंभूताः यशोघातिनः यशोविनाशकाः । कस्य?, प्रवचनस्य, कथं यशोघातिनः ?, श्रमणगुणोपात्तं यद्यशः सद्गुणवितधावनतो घातयन्तीति गाथाऽर्थः ॥ १२६॥
(४२१) अभिधानराजेन्द्रः ।
(१२) पार्श्वस्थादिवन्दने चापायान् निदर्शयन्नाह किकम्पं च पसंसा, सुहसील जणम्मि कम्मबंधाय । जे जे पमायामा से से पति ।। १२७ । कृतिकर्म चन्दनं प्रशंसा च बहुधुतो विनीतो वाऽयमित्यादिल कणा, सुखशीलजने पार्श्वस्थजने, कर्मबन्धाय । कथम् ?, यतस्ते पूज्या एव वयमिति निरपेकतरा नवन्ति । एवं यानि यानि प्रमादस्थानानि येषु विषीदन्ति पार्श्वस्थादयः तानि तानि उपबृंहितानि प्रति समर्पितानि भवस्वनुमतानि भवन्ति । तत्प्रत्ययश्च बन्ध इति गाथाऽर्थः ।। १२७ ॥
यस्मादेते पायास्तस्मात्स्यायनन्दनीया साथ वन्दनीया इति निगमपचाद
सानापरि तबविणण मिचकालमृजुत्ता । एए न बंदणिज्जा, जे जसकारी पत्रयणस्स ॥ १२८ ॥ दर्शनज्ञानचारित्रेषु तथा तपोविनययोः, नित्यकासं सर्वकालम, उद्युक्ता उद्यता पते एव वन्दनीयाः, ये विशुरुमार्गप्रभावनया यशःकारिणः प्रवचनस्येति गाथार्थः ॥ १२८ ॥
(१३) अधुना सुसाधुवन्दने गुणमुपदर्शयन्नाह - किकम्पं च पसा, संविग्गणम् निराए ।
जे जे रिट्ठाणा, ते ते उबबूहिया हुंति ||१२|| कृतिकर्मन्नं प्रशंसा बटुतो विनीतः पुण्यप्रायादि लक्षणा, संजिने निर्जराय कर्माय कथमयानि यानि विरतिस्थानानि येषु वर्तन्ते ते संतान सम्पहितानि अवश्यनुमतानि भवन्ति, तदनुमत्या च निर्जरा। संविग्नाः पुनद्विविधातो भवतश्च द्रव्यसंविना मृगाः पचति सदा तसा भावसंविग्नास्तु साधवः तैरिहाधिकारइति गाथाऽर्थः ॥ १२५ ॥
मा कृतिमैत्यादिद्वारगाथा। नियमो कमोघतो दर्शनाद्युपयुक्ता एव वन्दनीया इत्यधुना वाचादिभेदोऽभिधित्सुराह परिवज्जाओ, पवत्ति थेरे तहेव रायणिए । एएर्सि किकम्मं, कायव्वं निज्जरट्टाए ।। १३० ॥ आचार्य उपाध्याय प्रवर्तकःस्थविरस्तथैवाधिक ते यांकृतिक कर्तव्यं निर्जरार्थमाचार्य सूत्रार्थोभयवेत्ता, लक्षणादियुध भाव अधिकमऋत्यम् 'प' शब्देवयते
"
Jain Education International
प्रथमद्वारगाथायां गतं कस्येति द्वारम् ।
(१४) अधुना केनेति द्वारम् । केन कृतिकर्म कार्य, केन वा न कम्पका पुनरस्य करोचितः अनुतो बेत्यर्थः सत्र मातापित्रादिरनुचितो गणः । तथाखाह प्रन्थकारःमायरं परं नादि जिगं वाविभावरं ।
१३१
"
टिप्परवाणे, सुए मरणाहमा विहु करति । मकिन कोई सा चैत्र य तेसि पकरेई ॥ १३५ ॥ मातरं पितरं वाऽपि ज्येष्ठकं चापि भ्रातरम्, अपिशब्दान्माताम हपितामहादिपरिग्रहः, कृतिकर्म अभ्युत्थितवन्दनं न कारयेत्, सर्वान्नाधिकान्। तथा पर्यायामित्यर्थः किमिति मात्रादीदार लोकगाय तेषां च कदाचिद्विपारेणामो भवति । प्रलोचनप्रत्याख्यानसूत्रार्थेषु तु कारयेत्, सागारि काध्यकं तु यतनया कारयेत्, एत्र प्रवज्याप्रतिपन्नानां विधिः । गृहस्थांस्तु कारयेदिति गाथार्थः ॥ १३६ ॥
साम्प्रतं कृतकर्मकरणोचितं प्रतिपादयग्राह
पंच महाव्त्रयजुत्ता, अणलस माणपरिवज्जिअमईयो । संविग्ग निज्जरडी, किकम्बकरो हम साहू || १४०॥ पञ्च महाव्रतानि प्राणातिपातादिनिवृत्तिलक्कणानि तैर्युक्तः, ( अणलसति ) आलस्यरहितः, मानवर्जितमतिः जाम्यादिमानपरामुखमतिः संविग्नः प्रामाण्यात एप, निराक मैकयार्थी एवंभूतः कृतिकर्मकारको प्रयति सा भूतेन साधुना कृतिकर्म कर्त्तव्यमिति गाथार्थः ॥ १४० ॥ गतं केनेति द्वारम् ।
(१५) सांप्रतं कत्यायातम, कड़ा कृतिकर्म कर्तव्यं कदा वा न कर्त्तव्यमित्यत श्राह - वाक्खत्त पराहुत्ते, पत्ते मा कयाइ बंदिज्जा । आहारं च करते, नीहारं वा जई कर ।। १४१ । व्याक्षिप्तं धर्मकथादिना, (पराहुत्ते यति) पराङ्मुखं च च शब्दानादिपरिषद प्रमसंकोचादिप्रमादेन मा कदाचि उन्हा, नीहारं वा यदि करोति धर्मन्तरायाः नवधारणप्रकोपाहारान्तरायपुरीष निर्गमादयो दोषाः प्रपञ्श्चन वक्तव्या इति गाथार्थः ॥ १४१ ॥
"
कदा तर्हि वन्देत इत्यत आहपसंते सत्ये अ, उवसंते नवडिए । अन्नवित्त मेहावी, किकम्मं पजए || १४२ ॥ प्रशान्तं व्याक्षेपरहितम, धामनस्यं निषद्यागतम् उपशान्तं क्रोधादिप्रमादरहितम् उपस्थितं उन्नेयानिधानेन प्रत्युतम एवंभूतं सन्तम्, अनुज्ञाप्य मेधावी, ततः कृतिकर्म प्रयुञ्ज /तयन्दनं कुर्यादित्यर्थः अनुज्ञापनायां च देयानि भुवयन्दनानि तेषु प्रतिक्रमणादीनामुपयति । यानि पुन निवापीति गाथार्थः ॥१४२॥ गतं कति द्वारम् ।
1
(१६) अधुना कतिकृत्य कृतिक कार्य कियतो बारा इत्यर्थः । तत्र प्रत्यहं नियतान्यनियतानि वन्दनानि भवन्त्यत उभवस्थाननिदर्शनाबाद नियुक्तिकार:
परिक्रमणे सजाए, कालस्वग्गारराहपाए । श्रालो प्रणसंवरणे, उत्तमट्ठे अ वंदणयं ॥ १४३ ॥
प्रतीपं क्रमणं प्रतिक्रमणम, अपराधस्थानेयो गुणस्थानेषु वमित्यर्थः । तस्मिन्सामान्यतो भवति तथा स्वाभ्यावे याचनादिकलणे, कायोत्सर्गे यो हविगतिपरिभोगाबाबाविसर्जनाचे क्रियते अपराधे गुरुनियन1 हत्या शामयति पाक्षिकचन्दनाम्यपराधे पतन्ति । प्राचूर्णके
For Private & Personal Use Only
www.jainelibrary.org