________________
( ५२० ) निधानराजेन्द्रः ।
किकम्म
"
ती पुरा माविमुकी-इ कारणं ति परिमाओ ।। ६२॥ कामम् अनुमतमिदं यदुत उज्जयानावः सावद्येतरक्रियाभावः प्र तिमासु तथापि फलं पुष्यलक्षणम अस्तिवि मनोविशुः तस्या मनोविदे सकाशात् तथादि गमन विरेच नमस्कर्तुः पुरुयकारणं न नमस्करणीयवस्तुगता क्रिया, श्रात्मान्तरे फलाभावात । यद्येवं किं प्रतिमानिरिति । उता पुनर्मनोविशु कारण निमितं भवन्ति प्रतिमा तद्वारेण तस्याः संभूतिदादितिमाचार्थः ॥ ६२ ॥ आह एवं लिङ्गमपि प्रतिमावन्मनोविशुरूि कारणं नवत्येवेत्युच्यतेजइ विपमिमा उ जहा, मुणिगुण संकष्पकारणं सिंगं । उभयवि अतिथ लिंगे, न य परिमामयं अस्य ॥६३॥ यद्यपि च प्रतिमा यथा मुनीनां गुणाः मुनिगुणाः तेषु संकल्पः अध्यवसायः मुनिगुणसंकल्पः तस्य कारणं निमित्तं मुनिगुणसंकल्पकारणम्, लिङ्गं द्रव्यलिङ्गम्, तथापि प्रतिमानिः सह वैधर्म्यमेव यत उभयमप्यस्ति लिने, सावद्यकर्म निरवचकर्म च तत्र निरवद्यकर्मयुक्त एव यो मुनिगुणसंकल्पः स सम्यक्संकल्पः, स एव च पुण्यफलः । यः पुनः सावद्यकर्म - युक्तेऽपि मुनिगुणल्यास पच विपर्याससंकल्प शफ श्वासौ, विपर्यासरूपत्वादेव । न च प्रतिमासूभयमस्ति, चेष्टारहितत्वात् । ततश्च तासु जिनगुणविषयस्य क्लेशफन्नस्य विपर्यास्वसंकल्पस्याभावः, सावद्यकर्मरहितत्वात् प्रतिमानाम् । श्राहइथं स निरवद्यकर्मरहित्यात सम्पकस्यापि पुण्यफलस्याप्यनाव पत्र प्राप्त इति ?, उच्यते तस्य तीर्थकर गुणाभ्यारोपेस प्रवृत्तेर्गाभाव इति ।
तथा चाह
निअमा जिणेसु छ गुणा, पडिमा ओ दिस्स जंमणे कुणइ ।
उवितो, कं नमन मणे गुणं काउं ॥ ६४॥ नियमादिति नियमेनावश्यतया, जिनेषु तीर्थकरे, शब्दस्यानधारणार्थगुणा ज्ञानादयः न प्रतिमासु प्रतिमा रा तास्वध्यारोपद्वारेण यन्मनसि करोति चेतसि स्थापयति, न पुनर्नमकरोनि अपवासी तासु शुभपुण्यफलो जिनगुणसंकल्प, सावधकर्मरहितत्वात् न चायं तासु निरवद्यकर्मानायमात्राद्विपर्याससंकल्पः खानमपेतवस्तुविषयत्तस्य श्रयचिकलाकारमात्र कतिपपगुणाविरो पोऽपि युक्तियुक्तः, (अगुले तु इत्यादि) अगुणाने तुशब्दस्याबधारणार्थत्वात् श्रविद्यमानगुणमेघ विजानन्नवबुध्यमानः पार्श्वस्थादीन ( कं नमन मणे गुणं काउं ति । कं मनसि कृत्वा गुणं, नमस्करोतु तानिति । स्थादेतत् अन्यसाधुयारोपमुखेन मनसिकृत्या नमस्तु न तेषां सावधकर्मयुकराया अध्यारोपविषयविकलत्या विषये चाध्यारो पमपि कृत्वा नमस्कुर्वतो दो
आह च
जह लंबगलिंगं जाणंतस्स नम को हव दोसो | निस नाऊण दमा पुत्रो दोसो ॥ ६५ ॥ कह लिंगमप्यमाणं, उप्प केले व जं नागे । न नमति जिणं देवा, सुविहित्र्वत्थपरिहीणं ।। ६६ ।।
Jain Education International
किश्कम्म
"
यथा विमम्बलि भण्डादिकृतं जानतो ऽपयुद्धमानस्य नमो नमस्कुर्वनो खतोऽस्य भवति दोषः प्रहल क्षण' । निद्धन्धसं प्रवचनापघातनिरपेक्षं पार्श्वस्यादिकं ( श्य ति ) एवं ज्ञात्वाऽवगम्य ( वन्दमाणे धुत्रो दोस्रो ति ) वन्दति नमस्कुर्वन्ति नमस्कर्त्तरि भुवोऽवश्यंभावी दोष आराध नादिलक्षणः । पाठान्तरं वा "निरूध पि नाऊण, वंदमाणस्स दोसा उ " इदं प्रकटार्थमेवेति गाथार्थः ॥ ६५ ॥ एवं न लिङ्ग मात्र कारणतोऽवचनाद्यकिय नमस्क्रियत इति स्थापितम मालिङ्गमपि पनिरहितमित्थमेवावगन्तव्यम्। नावीसगर्भे तु व्यलिङ्गं नमस्क्रियते, तस्यैवाभिलषितार्थक्रियाप्रसा
धकत्वात् ।
रूपकदृष्टान्तश्चात्राह
/
रूपं टंक विसमा-यवखरं न विरूपओ ओ । कुन्दं पि समाओगे, रुप्पो असुदे ।। ६७ ।। अत्र तावच्चतुर्भङ्गाः- रूपमशुद्धं, टङ्कं विषमाहताकरमित्येकी प्रङ्गः । रूपम रहूं समाहारमिति द्वितीया क तारू शुद्धं समाहताहर मिति चतुर्थः । श्रत्र च रूपकल्प भावलिङ्गं, टङ्ककल्पं द्रव्यलिङ्गम् । इह च प्रथमभङ्गतुव्याश्चर कादयः, अयुकोजयलिङ्गत्वात् । द्वितीयभङ्गतुल्याः पार्श्वस्थादयः, श्रशुद्धभावलिङ्गत्वात् । तृतीयभङ्गतुल्याः प्रत्येकबुद्धाः, श्रन्तर्मुहर्त्तमानं कालमगृहीतद्रव्यलिङ्गकः । चतुर्थभङ्गतुल्याः साधवः शीला गता निर्म
जिनकपिकादयः । यथा रूपको भङ्गत्रयान्तर्गतः "अ स्थेक " इत्यविकलतदर्थक्रियार्थिना नोपादीयते, चतुर्थभङ्गनिरूपित एवोपादीयते, एवं भङ्गत्रयनिदर्शित पुरुषा अपि परलोकानिघतो न नमस्करणीयाः, चरमभङ्गकनिदर्शिता एव नमस्करणीया इति भावना | अकराणि त्वेवं नीयन्ते-रूपं मातास्तनिविष्टतरं नैव रूपककः, असभ्यवहारिक स्यर्थः द्वयोरपि शुरू समाहार समायोगे सति रूपकश्येकत्यमुपैतीस गाधार्थः ॥ ६७ ॥
रूपकदृष्टान्ते दार्शन्तिकनियोजनां निदर्शयन्नाहरुष्पं पत्ते अबुहा, टंकं जे लिंगधारिणो समणा । दस्स्स व नावस् य देओ समय समाओगे।। ६८ ।। रूपं प्रत्येक शयनेन
रिणः भ्रमणा इत्यनेन तु द्वितीयस्य अनेोमयात्मक स्यापि प्रथमचरमभङ्गद्वयस्येति । तत्र द्रव्यस्य च भावस्य च बेकः श्रमणः समायोगे समाहना करटङ्कशुरूरूपककल्पव्यभावलिङ्गसंयोगे शोभनः साधुरिति गाथार्थः ॥ ६८ ॥ श्राव० ३ श्र० | ( ज्ञानप्राधान्यविचारोऽतथोपयुक्तत्वानात्र कृतः )
अतिमानुषङ्गिकम तथा स्थितमिदं
कृतिकर्म न कर्त्तव्यम, तथा च निगमयन्नाहदंसणनाचरिते, तत्रविएए निचकापासत्या | एए अणि जे जसपाईप ।। १२६ ।। [ दणाणचरितेति ] प्राकृतशैल्या बादल्याच्या दर्श नशान यारियां तथा तपोधन। [निकालपासत्य [स]
For Private & Personal Use Only
www.jainelibrary.org