________________
किश्कम्म भाभिधानराजेन्द्रः।
किश्कम्म अहं पुनश्चमस्थः । अतो लिङ्गमेव रजाहरणं गच्छप्रतिग्रह- एवमुद्यतेतरविहारिगतविधौ प्रतिपादिते सत्याह चादक:धरणलक्षणं, पूजयामि बन्दे इत्यर्थः, त्रिकरणशुझेन भावेम
भिन्नोऽनेम पर्यायान्वेषणेन सर्वथा जावाद्या कर्मापनयनाय चाक्कायशुरून मनसेति गाथार्थः॥४५॥ प्राचार्य पाह-(जर
जिनप्रणीतसिङ्गिनमेव युक्तं, तन्तगुणविचारस्य निष्फल से) यदीत्ययमन्युपगमप्रदर्शनार्थः । ते तव लिनं कव्य- स्वात् । न हि तद्वतगुणप्रनवा नमस्कर्तुनिर्जरा मपि तु मा सिझम । अनुस्वारोऽत्र सुप्तो वेदितव्यः। प्रमाणं कारणं बन्द- त्मीयाध्यात्मशुभिप्रजवा । तथादि- . नकरणे, इत्थं तर्हि बन्दस्व नमस्त्र निडवान् जमानिप्रभृ- तित्थयरगुणा पमिमा-मनस्थि निस्संसयं विश्राएंतो। तान् त्वं सर्वानिरवशेषान, जयलिङ्गादियुक्तस्वात्तेषामिति । तित्थयरु त्ति नमंतो, सो पाव निज्जरं विउलं ।।८।। प्रयतान्मिथ्याष्टित्वान्न चन्दसे, ननु एतान् द्रव्यलिङ्गयु- तीर्थकरस्य गुणा ज्ञानादयस्तीर्थकरगुणाः ते प्रतिमासु वि. कानप्यवन्दमानस्याप्रणमतः लिङ्गमध्यप्रमाणं तव वन्दनप्रवृत्ता
म्बलकणासु [न स्थि] न सन्ति निःसंशयं संशयरहितं विविति माथार्थः॥४६।। इत्थं लिङ्गमात्रस्य वन्दनप्रवृत्तावप्रमा
जानन् अवबुध्यमानस्तथापि तीर्थकरोऽयमित्येवं जायाख्या जतायां प्रतिपादितायां सत्यामनभिनिविष्ट एवं सामाचारी
नमन् प्रणमन्प्रणामकर्ता प्राप्नोत्यासादयति निर्जरां कर्मक्यलजिज्ञासया माह चोदक:-[ जद त्ति ] यदि लिङ्ग व्य
कणां विपुलां विस्तीर्णामिति गाथार्थः ॥८॥ लिङ्गमप्रमाणम् अकारणं वन्दनप्रवृत्ती, इत्थं तर्हि न ज्ञायते
एष दृष्टान्तोऽयमर्थोपनयःनावगम्यते, निश्चयेन परमार्थेन, उन्मस्थेन जन्तुना कस्य को भावः । यताऽसंयता अपि लगादिनिमित्तं संयतबच्चेष्ट
लिगं जिणपन्नत्तं, एवँ नमंतस्स निजरा विउला । ते, संयता अपि च कारणतः असंयतवदिति । तदेवं
जइ वि गुणविप्पहीणं, वंदा अप्पसोहीए ॥५॥ व्यवस्थिते दृष्टा भालोक्य, श्रमणलिङ्गं साधुलिङ्गं, किं पुनः लियतेऽनेन साधुरिति लिकं रजोहरणादिधरणलक्षकर्तव्यं श्रमणेन साधुना । पुनःशब्दार्थस्तुशब्दः, व्यवहित. णम्, जिनरहद्भिः प्राप्तं प्रणीतम् । एवं यथा प्रतिमा इति धोक्तगाथानुलोम्यादिति गाथार्थः ॥४७॥ एवं चोदकेन पृष्टः नमस्कुर्वतः प्रणमतः निर्जरा विपुला, यद्यपि गुणमूलोत्सरसन्मादाचार्यः-[ अपुव्वं ति ] अपूर्वमदृष्टपूर्व, साधुमिति गुणैर्विविधमनेकधा प्रकर्षेण हीनं रहितं गुणविप्रहीणं वन्दते गम्यते । हवाऽवलोक्याभिमुख्यनोत्थानमन्युत्थानम् आसनत्या- नमस्करोति, अध्यात्मशुद्ध्या चेतःशुद्धयेति गाथार्थः ॥५॥ गलक्षणम्, तुशब्दाहण्डकादिग्रहणं च भवति कर्त्तव्यम्। कि
इत्थं चोदकेनोक्त दृष्टान्तदान्तिकोषम्यमुपदर्शयन्नाहा मिति कदाचित्कश्चिदसौप्राचार्यादिःविद्याऽऽद्यतिशयसंपन्नः त.
चार्य:प्रदानायैवागतो भवत् शिष्यसकाशमाचार्यकालकवत्, स
संता तित्थयरगुणा, तित्ययौ तेसिमं तु अज्मप्पं । खल्वविनीतं संन्नाव्य न तत्प्रयच्छति । तथा दृष्टपूर्वास्तु द्विप्रकारा:- उद्यतविहारिणः, शीतलविहारिणश्च । तत्रोद्यतविहा
न य सावज्जा किरिआ, इअरेसु धुवा समणुमन्ना।।६।। रिणि साधौ दृष्टपूर्वे उपलब्धपूर्वे यथाई यथायोग्यमभ्युत्थानं सन्तो विद्यमानाः शोभना वा तीर्थकरस्य गुणाः ज्ञानादयः, बन्दनादि यस्य बहुश्रुतादेर्यद्योग्य, तत्कर्त्तव्यं नवति । यः पुनः कतीर्थकरे अईति नगवति, श्यं च प्रतिमा तस्य नगवतः । शीतलविहारी,न तस्यान्युत्थानवन्दनादि उत्सर्गतः किश्चित्क- |
(तोसमं तु अज्झप्पं) तेषां नमस्कुर्वतामिदमध्यात्मम् इदं चेतः, तव्यमिति गाथार्थः ॥४८॥ श्राव० ३ अ० ।
तथा न च तासु सावद्या सपापा, क्रिया चेष्टा, प्रतिमासु, श्तरेषु एतच वाङ्नमस्कारादिना विशेषेण क्रियते, किंतर्हि
पार्श्वस्थादिषु ध्रुवा अवश्यंभाविनी सावद्या क्रिया ।प्रणमतस्त
प्रकिमित्यत आह-( समणुमन्ना) समनुशा सावधक्रियायुक्तपरिआन बंजचेरं, परिसविणीआ सि पुरिस नचा वा। पार्श्वस्थादिषु प्रणमनात्सावधक्रियानुमतिरिति हृदयम् । अथकुलकजादायत्ता, आघवन गुणागमसुझं वा ।।५।।
वा सन्तस्तीर्थङ्करगुणास्तीर्थकरे तान् वयं प्रणमामः, तेषामिद
मध्यात्मम् इदं चेतः, ततोऽर्हद्गुणाध्यारोपेण प्रतिमाप्रणखित्तम्मि संवसिज्जइ, जस्स पनावेण निरुवसग्गं तु ।
मनान्नमस्कर्तुनच सावद्यक्रिया परिस्पन्दनलकणा, इतरेषु श्रोमम्मि अपमितप्पड़, सादणं आगमं तू अ॥२५॥ पार्श्वस्थादिषु पुज्यमानेवशुनक्रियोपेतत्वात् तेषां नमस्कर्तुएवं विहस्स कुज्जा, उप्पन्ने कारणप्पगारम्मि ।
धंवा समनुज्ञेति गाथाऽर्थः॥ ६०॥
पुनरप्याह चादकःकलिकण जहाजुग्गं, वायाईणि म समग्गाणि ॥५६॥
जह सावज्जा किरिया, नत्यि उपामिमासु एवमिरा वि। पर्यायो ब्रह्मचर्यमुच्यते, तत्प्रनूतं कालमनुपालितं येन, परि. पधिनीता वा तत्प्रतिबद्धा साधुसंहतिः शोभना ( से) तस्य
तयत्नावे नत्यि फलं, अह होइ अहेउअं होई ॥ ६१ ॥ [पुरिस नच्चा व ति] पुरुष ज्ञात्वा वा । अनुस्वारोऽत्र अष्टव्यः। यथा सावद्या क्रिया सपापा क्रिया नास्त्येव न विद्यत एव प्रकथं ज्ञात्वा ?, कुलकार्यादीन्यनेनायत्तानि, श्रादिशब्दाद्रणसंघ. तिमासु,पवमितरापिनिरवद्याऽपि नास्त्येव । ततश्च तदनावे निकार्यपरिग्रहः । [प्राघवउ ति] पाण्यातस्तस्मिन् केत्रे प्रसिद्धः, रवद्यक्रियाभावेनास्ति फलं पुण्यलकणम, अथ नवनि, अहेतुकं तद्वलेन तत्रास्यत इति क्षेत्रहारार्थः । (गुणागमसुयं वत्ति) गु- भवति निष्कारणं च भवति,प्रणम्य वस्तुगतक्रियाहेतुकत्वान्फणा अवमप्रतिजागरणादय इति कालद्वारावयवार्थः । आगमः लस्थत्यभिप्रायः । अहेतुकत्वे चाकस्मिककर्मसंभवान्मोवाचसूत्रार्थोभयरूपः, श्रुतं सूत्रमेव,गुणाश्चागमश्च श्रुतं चेत्येकवनावः। नाव इति गाथाऽर्थः ॥६॥ तद्वाऽस्यति विद्यत इत्येवं ज्ञात्वेति गाथार्थः ॥ श्राव. ३ अ०।
इत्थं चोदकेनोक्ते सत्याहाऽऽचार्यः('एमआइ.' ५७ गाथा ५१६ पृष्ठे बृहत्कटपपान गतार्था) कामं उनयाभावो, तह वि फलं आत्थ मणविसुकीए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org