________________
(५१5) किश्कम्म अभिधानराजेन्द्रः।
किइकम्म प्रवाह चाचार्यः-यत्किञ्चिदेतत्, न हि दृष्टान्तमात्रादे- नवणीभवन्तीत्यर्थः। लवणाकरादिषु यथा, आदिशब्दात्खण्ड. वानिलषितार्थसिमिः संजायते, यतः
खादिखारकादिग्रहः , तत्र किल लोहमपि तद्भावमासाद.
यति । तथा पार्श्वस्याद्यालापमात्रसंसर्गादपि सुविहितास्तजावुगअन्नायुगाणि भ, लोए दुविहाइँ झुति दवाई ।
मेव भावं यान्ति, अतः [बजेह कुसीलसंसरिंग ] वर्जयत कुशीबेरुलियो तत्थ मणी, अजागो अन्नदव्बोहं॥३७॥ ससंसर्गि परित्यजत कुशीलसंसर्गमिति गाथार्थः ॥४१॥ भाव्यन्ते प्रतियोगिनां स्वगुणैरात्मभावमापद्यन्त इति भा
पुनरपि संसर्गिदोषप्रतिपादनायैवाहज्यानि कपिल्मुकादीनि,प्राकृतशल्या भावुकान्युच्यन्ते । अधवाप्रतियोगिनि सतितद्गुणापेक्षया तथा नवनशीलानि भावुकानि, जह नाम महुरसनिलं, सागरसलिलं कमेण संपत्तं । मषपतपदस्थानूषहनकमगमगृभ्य उक"|
३ त्यु कञ्। पाव लोणनाव, मेनणदासानावणं ॥ ४॥ तस्य ताच्छीलिकत्वादिति । तद्विपरीतानि प्रभाव्यानि च नला. एवं खुसीलवंतो, असीझवतेहि मीनिओ संतो। दीनि । मोके द्विविधानि द्विप्रकाराणि भवन्ति व्याणि वस्तू- पावइ गुणपरिहाणिं, मेलणदोसाणुभावेणं ।। ४३ ॥ नि । वैदर्यस्तत्र मणिरजाव्यः अन्यव्यैः काचादिनी रहित इति गाथार्थः॥ ३७॥
यथेत्युदाहरणोपन्यासः, नामेति निपातः । मधुरसलिलं नदी
पयः, तत्र लवणसमुहं क्रमेण परिपाट्या प्राप्तं सत् (पावेति स्यान्मतिजीवोऽप्येवम्भूत एव नविष्यति, न पावस्थादिसं.
लोणनावं ति ) प्राप्नोति आसाइयति लवणभावं कारनावं सर्गेण तद्भावं यास्यतीत्येतचासन् । यतः
मधुरमपि सन्मीलनदोषानुभावेनेति गाथार्थः ॥ ४२ ॥ जीवो अणाशनिहणो, तम्भावणभाविप्रो असंसारे । (एवं खु त्ति) खुशब्दोऽवधारणे, एवमेव, शीलमस्यास्तीति खिप्पं सोना , मेनणदोसाणुजावणं ॥३८॥
शीलवान्, स खल्वशीलवद्भिः पाश्र्वस्थादिभिः साई मिलि
तः सन्मामोति प्रासादयति, गुणाः मूलोसरगुणलक्कणाः, तेषां जीवः प्राकृनिकापतशब्दार्थः, सोऽनादिनिधनः, अनाद्यपर्य
परिहाणिरपचयः, तांस्तथैहिकांश्चापायान् तत्कृतदोषसमुत्थान्त इत्यर्थः । तद्भावनाभावितश्च पाश्र्वस्थाद्याचरितप्रमादादि।
निति मीलनदोषानुभावेनेति गाथार्थः ॥ ४३ ॥ भावनाभावितश्व, संसारे तिर्यरनारकामरभवानुभूतिलकणे, ततश्च तद्भावनाभावितत्वात् तिप्रं शीघ्रं स भाव्यते प्रमादादि
यतश्चैवमतःभावनया प्रान्मीक्रियते, मीलनदोषानुभावेन संसर्गदोषानुन्ना- खणमवि न खमं काउं, भणाययणसेवणं सुविहिआणं। बेनेति गाथार्थः ॥ ३८॥
हंदि समुहमइगयं, उदयं लवणत्तणमुवेइ ॥४४॥ अथ भवतो रष्टान्तमात्रेण परितोषः, ततो मद्विवक्षितार्थप्रतिपादकोऽपि रशन्तोऽस्त्येव । शृणु
सुविहिप दुब्बिाहअं वा, नाहं जाणामि हं खुउउमत्थो। अंबस्सय निवस्म य, दुन्हं पि समागयाइँ मूलाई।
लिगं तु पूधयामी, तिगरणमुच्चेण भावणं ।। ४५॥
जइ ते लिंग पमाणं, वंदेही निन्दए तुम सन्चे। संसगोई विणहो, अंबो निबत्तणं पत्तो ॥ ३६॥
एए अबंदमाण-स्स लिंगमवि अप्पमाएं ते ॥१६॥ मुचिरं पि अत्यमाणो, नन्नथंभो नछुवाममज्झम्मि ।
जइ लिंगमप्पमाणं, न नजई निच्छएण को मावो। कीस न जायइ महुरो, ज संसग्गी पमाणं ते ॥४०॥
दहूण समणलिंगं, किं कायव्वं तु समणणं ॥१७॥ चिरपतिततिक्तनिम्बोदकवासितायां भूमौ अम्बवृक्तःसमुत्पन्नः,
अप्पुव्वं दणं, अन्नुट्ठाणं तु होइ कायव्वं । पुनस्तत्राघ्रस्य निम्बस्य च द्वयोरपि समागते एकीनूते मूले, ततश्च संसर्गात्संगत्या विनष्ट पाम्रः, निम्बत्वं प्राप्तः, तिक्तफ
साहुम्मि दिहपुम्बे, जहारिहं जस्स जं जुग्गं ॥४॥ लः संवृत्त इति गाथार्थः॥३९॥ तदेवंसंसर्गिदोषदर्शनात् त्याज्या लोचननिमेषमात्रः कालः कणोऽनिधीयते, तं कणमपि, पाइवस्थादिसंसगिरिति । पुनरप्याह चोदकः-नन्बेतदपि सप्र- आस्तां तावन्मुहाऽन्यो वा कालविशेषः, न क्षमं न सतिपकम्, तथादि-( सुचिरं पित्ति) सुचिरमपि प्रनूतमपि कालं मर्थमयोग्यम, किं कर्तुम् ?, असाययणसेवर्ष ति) कर्तुं निष्पातिष्ठन् नलस्तम्बो वृक्तविशेषः श्चुवाटमध्ये श्क्षुसंसर्गतः किमि- दयितुं अमायतनं पावस्थाद्यायतनं, तस्य सेवनं भजनम् अनाति न जायते मधुरः, यदि संसगिःप्रमाणं तवेति गाथार्थः॥४०॥ यतनसेवनम, केषाम, सुविहितानां साधूनाम् , किमित्यत पाह. प्राचार्य माह--ननु विदितोत्तरमतत्-" नावुगअन्नायुगाणि" हन्दीत्युपप्रदर्शने, समुहमतिगतं लवणजलधिप्राप्तमुदकं मइत्यादिना प्रन्थेन, अत्रापिच केवली अभाव्यः पावस्थादि. धुरमपि सत लवणत्वमुपेति कारभावमुपेति । एवं सुविभिः, सरागास्तु जाव्या इति ।
हितोऽपि पार्श्वस्थादिदोषसमुहं प्राप्तस्तद्भावमामोति । अतः पाह-तैः सहालापमात्रतायां संसर्गी क श्व दोष उच्यते- परझोकार्थिना तत्संसर्गिस्त्याज्योति ॥४४॥ ततश्च व्यवस्थितमिकणगसयभागेणं, बिंबाई परिणति तब्भावं।
दम्-येऽपि पार्श्वस्थादिभिःसार्द्ध संसगि कुर्वन्ति तेऽपि न बन्द
नीया, सुविहिता एव वन्दनीया इत्यत्राह-सुविहिय ति) शोलवणागराइसु जहा, वह कुसीझसंसगिं॥४१॥
जनं विहितमनुष्ठानं यस्यासौ सुविहितस्तम् । अनुस्वारसोपोन ऊनचासौ शतनागधोनशतभागः, शतभागोऽपि न पूर्यत कष्टव्यः । विहितस्तु पार्श्वस्थादिस्तं पुर्विहितं वाऽहं न जानाप्रत्यर्थः । तेन तावतांशेन प्रतियोगिना सह संबकानीति प्र. मिनाहं वेधि, यतोऽन्तःकरण शुरुषशुद्धिकृतं सुविहितविहिक्रमागम्यते । बिम्बानि रूपाणि परिणमन्ति तद्भावमासादयन्ति, तत्वम, परभावस्तु तस्वतःसर्पविषयः, (महंखुछउमत्यो चि)
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org