________________
(५२३) किइकम्म अभिधानराजेन्द्रः।
किइकम्म इदमन्यकर्तृगाचावयं निगदसिम्मेवे । एभिर्गाथायोक्तः पयेणाक्रिया भवति । यतः-प्रक्रियः सिद्धः, असावपि पारम्पर्येपञ्चविंशतिभिरावश्यकैः परिशुद्धं कृतिकर्म कत्तव्यम्, अन्यथा ण वन्दनलक्षणाद्विनयादेव भवति । उक्तश्च परमर्षिनिः-"तहारूकन्यकृतिकर्म भवत्यत आह-( एग त्ति) कृतिकापि कुर्वन्न घेणं भंते समणं वा माहणं वा चंदमाणस्स पज्जुवासमाणम्स भवति कर्मनिर्जराजागी पञ्चविंशतेरावश्यकानाम अन्यतरत किं फसा बंद हपज्जुवासणया। गोयमा! सवणफमा सपणे साधुस्थानं विराधयन्, विद्यादृष्टान्तोऽत्र यथाहि-विद्या धिक- णाणफले, नाणे विनाणफले, विनाणे पचखाणफसे, पक्षलानुष्ठाना फलदा न भवति, एवं कृतिकर्मापि निर्जराफर्स न खाणे संजमफले, संजमे अणन्नयफले, अणनए तषफले, भवति, विकलस्वादेवेति गाथार्थः ॥१४७ ॥
तवे वोदाणफले, चोदाणे अकिरियाफले, अकिरिया सिरुगति(१५) अधुना विराधनगुणोपदर्शनायाऽऽह
गमणफला।" तथा वाचकमुख्येनाप्युक्तम्पणचीसा परिसुफ, किश्कम्मं जो पलंजय गुरूणं ।
"विनयफलं शुश्रूषा, गुरुशुश्रूषाफलं श्रुतज्ञानम् ।
ज्ञानस्य फलं विरति-चिरतिफलं चाऽऽश्रवनिरोधः॥१॥ सो पावइ निवाणं, अचिरेण विमाणवासं वा ॥१४॥
संवरफलं तपोबल-मथ तपसो निर्जराफलं रष्टम ॥ पञ्चविंशत्याऽऽवश्यकान्यवनतादीनि प्रतिपादितान्येवं तच्छु.
तस्मारिक्रयानिवृत्तिः, क्रियानिवृत्तेरयोगित्वम् ॥२॥ कं, तदपिकलं कृतिकर्म यः कश्चित्प्रयुते, करोतीत्यर्थः। कस्मै ?,
योगनिरोधाद्भवसं-ततिक्षयः संततिक्यान्मोकः। गुरवे प्राचार्याय, अन्यस्मै वा गुणयुक्ताय, स प्राप्नोति निर्वाणं
तस्मात्कल्याणानां सर्वेषां नाजनं विनयः" इति गाथार्थ:।१७०। मोक्कम, अचिरेण स्वल्पेन कालन, विमानवासं वा सुरलोकं वेति गाथार्थः ॥१४जना (कतिदोषविप्रमुक्तमिति यदुक्तं तत्र द्वात्रिंशदोषदर्शनं च 'वंदण' शब्दे अनाहतादिशब्दव्याख्या 'अ.
विणो सासणमूलं, विणीअो संजो भवे । णादिय' मादिशब्देषु वक्ष्यते)
विणयाओ विप्पमुक्कस्स, को धम्मो को तवो।।१७।। किकम्मं पि करंतो, न हो किडकम्मनिज्जरानागी।। शास्यन्तेऽनेन जीवा इति शासन द्वादशाङ्गं, तस्मिन्विनयो बत्तीसामन्नयरं, साह् गणं विराहतो॥ १७५ ॥ मूलम् । यत उक्तम्बत्तीसदोससुषं, किइकम्मं जो पनंजइ गुरूणं ।
"मूला खंधप्पभवो मस्स, खंधान पच्छा समुति साहा । सो पाव निवाणं, अचिरेण विमाणवासं वा ।। १७६ ।।
साहा पसाहाविरुहंति पत्ता, पत्ता सि पुष्पंच फनं रसोय"।
"एवं धम्मस्स विणो,मूलं परमो से मोक्खो। जेण कित्तीसुकृतिकर्मापि कुर्वन्न भवति कृतिकर्मा निर्जराभागी, द्वात्रिंशदो
यं सिग्धं, नीसेसं चाभिगच्छति" तो विनीता संयतो प्रवेत, पाणामन्यतरत्साधुः स्थानं विराधयन्निति गाथार्थः ॥१७॥ दो
विनयाद् विप्रमुक्तस्य कुतो धर्मः कुतस्तपति गाथार्थः॥१७॥ पविप्रमुक्त कृतिकर्मकरणे गुणमुपदर्शयन्नाह-द्वात्रिंशदोषपरि
अतो विनयोपचारार्थ कृतिकर्म क्रियत इति स्थितम् । माहशुद्ध कृतिकर्म यः प्रयुङ्क्ते करोति गुरवे, स प्राप्नोति निर्वाणम,
विनय इति कः शब्दार्थ इत्युच्यतेअचिरेण विमानवासं वेति गाथार्थः ॥ १७६॥
जम्हा विणय कम्मं, अट्ठविहं चानरंतमोक्खाय । महो दोषपरिशुद्धाद्वन्दनात्को गुणः, येन तत एव निर्वाण- | प्राप्तिः प्रतिपाद्यते, इत्यत्रोच्यते
तम्हा ज वयंति विओ, विणोत्ति विलीणसंसारा १७०। आवस्सएसुजह जह, कुणइ पयत्तं अहीणमइरित्तं ।
यस्माद्विनयति नाशयतिकर्म अष्टविधम्। किमर्थम्,चतुरन्त
मोकाय,संसारविनाशायेत्यर्थः। तस्मादेव वदन्ति विद्वांसः-वितिविहकरणोवउत्तो, तह तह से निजरा होइ ॥ १७७॥
नय इति विनयनादू विलीनसंसाराः कीणसंसाराः । अथवा पावश्यकेष्ववनतादिषु दोषत्यागकणेषु च यथा यथा करो
"विणीअसंसारा” इति पाविनीतसंसारा नष्टसंसारा इत्यर्थः । ति प्रयत्नम्, अहीनातिरिक्तं न हीनं नाप्यतिरिक्तम् । किंमतः
यथा विनीता गौनष्टकीरा अभिधीयत इति गाथार्थः ॥१०॥ सन् ?-त्रिविधकरणोपयुक्तः मनोवाक्कायरुपयुक्त इत्यर्थः । तथा
किमिति क्रियत इति द्वारं गतम् । व्याख्याता द्वितीया कतथा (से) तस्य वन्दनकर्तुनिर्जरा भवति कर्मक्कयो भवति ।
त्यवनतमित्यादिद्वारगाथा । अत्रान्तरेऽभ्ययनशब्दार्थो नितस्मानिर्वाणप्राप्तिरित्यतो दोषपरिशुरूादेव फलावाप्तिरिति । गाथार्थः ॥ १७७ ॥ गतं सप्रसङ्गं दोषविप्रमुक्तद्वारम् ।
रूपणीयः स चान्यत्र न्यक्केण निरूपितत्वान्नेहाधिकृतः । गतो
नाम निष्पन्नो निक्षेपः। (२०) अधुना 'किमिति क्रियते' इति द्वारम् । तत्र बन्दन
(१) सांप्रतं सूत्रामापकनिष्पन्नस्य निकेपस्यावसरः, स करणकारणानि प्रतिपादयन्नाह
च सूत्रे सति भवति, सूत्रं च सूत्रानुगम इत्यादि प्रपञ्चतो घविणओवयार माण-
स्स जणा पूअणा गुरुजणस्स। क्तव्यम्, यावश्चेदं सूत्रम्तित्थयराण याणा, सुअधम्माराहणाऽकिरिया।१७। इच्छामि स्वमासमणो! वंदिउं जावणिज्जाए निस्सिहियाविनय पवोपचारो विनयोपचारः कृतो भवति । स एव किम- ए जाणह मे मिश्रोग्गहं निसीहि अहोकायं कायसंर्थ इत्याह-मानस्याहङ्कारस्य भञ्जना विनाशः तदर्थः। मानेन
फासं खमणिज्जो ने किमामो अप्पकिलंताणं बहसुनेच भग्नेन पूजना गुरुजनस्य कृता भवति, तीर्थकराणां चाका अनुपालिता नवति । यतो भगवद्भिनियमूह एवोपदिष्टो धर्मः,
ण भे दिवसो बइक्कतो जत्ता ने जवाणिजं च भे खामेमि स च वन्दनादिलकण पव विनय इति । तथा श्रुतधर्माराधना | खमासमणो देवसियं वश्कर्म भावसियाए पमिक्कमामि कृता भवति, यतो वन्दनपूर्व श्रुतग्रहणम्, (मकिरिय ति) पारं। खमासमणाणं देवसियाए प्रासायणाए तेत्तीसत्रयराए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org