________________
(५०५) काली अभिधानराजेन्द्रः ।
कालोद कालं अणवखमाणं विहरात ति कट्ट एव सपेहति, संपेहे | अनुष्ठाने च । सूत्र. १ श्रु० १० १३० । कारुण्यं शोतित्ता कवं जेणेव अज्जचदणा अज्जा तेणेव उवागच्च- |
कस्तेन पुत्रवियोगादिजनितेन तदीयस्यैव तल्पादेः स
जन्मान्तरे सुखितो जवत्विति वासनातोऽन्यस्य यहानं तति, उवागच्छतित्ता अजचंदणं वंदति नमसति,वंदित्तानमंसि
स्कारुण्यदानं, कारुण्यजन्मत्वाद् वा दानमपि कारुण्यमुक्तस, उ. त्ता एवं बयासी-इच्छामि णं अजो! तुज्झेहिं अब्जएणुप्मा- | पचारादित। दानभेदे, स्था०१ठा०१उ०।। ते समाणी संदेहणाए जाब विहरित्ता, ते अहामुह, तते |
कालुसियमाण-कायुष्यध्यान-न। अपमानतोऽपरगुणप्रशंणं से काली अज्जा अजचंदणाए० अब्जणुप्लाया| सायामीातो वा चित्तस्य कलुषनावः कालुभ्यं मलिनता, तस्य समाणी संसेहणा कसिय जाव विहरति, तसा काली ध्यानं कालुष्यध्यानम् । बाहुसुबाहुप्रशंसामसहमानयोः सिंहअज्जा अजचंदणाए अंतिए सामातिमातियाइ एका
गुहास्थितकपकस्येव ध्याने, आतु। रस अंगाई अहिन्जित्ता वहपमिपुरमाई असवच्छा- कालेज-देशी-तापिच्चकुसुमे, दे० ना०२वग। राई सामप्पपरियागं पालिऊण ता मासिया ते संलेहणा ते | कालेज्ज-कालेय-पुं० । काल्या अपत्यम् दक् । कालकेये, अत्ताएं झुसिया छनत्ताइ अणसणा ते छेदेति, वेदेति- कालचन्दने,न०। कलायै रक्तधारिण्यै हितं ढक् । यकृति, बाच०। त्ता जस्सुघा ते कीरति नगिणनावे जाव चरिमुस्सासनि
हृदयान्तर्वतिमांसखरमे, सूत्र० १ ० ५ ० १ उ०। स्सासहिं सिद्धं प्रथमं अकयणं । निक्खेवो-तणं काले-कालोद (य) कालोद-पुं० । धातकीखएकस्य सर्वतः परि. णं तेणं समएणं चंपा णामं णयरी होत्था, पुप्सनद्दे चे-| केपके समुद्रभेदे, धातकीपरितोऽपि शुशोदकरसास्वादः कालोइए कोणिए राया तत्थ णं सेणियस्म रमो जजा को-|
दसमुः। अनुास्था णियस्स रप्लो चुल्झमाउया सुकाली नाम देवी होत्था,
संप्रति कालोदसमुद्रवक्तव्यतामादजहा काझी तहा मुकाली वि निक्खंता जाव बहुटिं।
धायइसमेणं दीवे कालोदे नामं वट्टे वन्नयागारसंगणच उत्थं जाव जावेमाणे विहरति, तते णं सा सुकाली अजा
संविते सव्वतो समंता संपरिक्खिवित्ता णं चिट्ठइ॥ अप्लया कयाइ जेणव अज्जा चंदणा अज्जा जाव इच्छा
( धायसंमे णं दीवमित्यादि ) धातकीखएडं, णमिति
पूर्ववत्, द्वीपं कालोदसमुखो वृत्तो वलयाकारसंस्थानसंस्थितः मिणं अज्जो! तुज्कोहिं अब्जणुपाया समाणी कणगा
सर्वतः समन्तात् संपरिक्तिप्य वेटयित्वा तिष्ठति । वलिं तवोकम्मं उवसंपज्जित्ता णं विहरति, ते एवं जहा
कालोदे णं समुद्दे किं समचकवालसंठिते विसमचक्कवारयणावझी तहा कणगावली वि, नवरं तिम् गणेसु अट्ठ-1
लसंविए। गोयमा! समचकवालसंठिए, णो विसमचक्कवालमातिकरे जहा रयणावलीए छट्ठाती एकाए परिवामीए ए-1
संगिए । कासोदेणं नंते ! समुद्दे केवतियं चक्कवानविक्खंभेगे संवरे पंच मासा वारस य अहोरत्ता चउएवं पंच| णं केवतियं परिक्खेवेणं पन्नते? गोयमा मट्ठजोयणमयमवरिसा नव मासा अचारस दिवसा सेसं तहेव नव वासा
हस्साई चक्कवानविक्खंभेणं एकण उतिजोयणसयसहस्साई परियातो पावणित्ता जाव सिका।।।। अन्त ८ वर्ग।
सत्तरिसयसहस्साइं उच्च पंचुत्तरे जोयणसये किंचिबिसेकालीपवंगसंकास-कालीपाङ्गसङ्काश-त्रि० । काली काक
साहिए परिक्खवणं पएणते। से णं एकाए पउमवरवदिजवा, तस्याः पर्वाणि स्थूराणि मध्यानि च तनूनि भवन्ति, ततः
याए एगेण वणसंडेण य दोएह वि विएणो ॥ कालीपर्वाणि जानुकूर्परादीनि येषु तानि कालीपर्वाणि, उप्रमुखीवन्मध्यमपदलोपीसमासः । तथाविधैरङ्गैः शरीरावयवैः
"कालोएणं ते!समुहे किं समचक्कवालकैठिए"इत्यादि प्राग्वत् सम्यक काशते तपसि वा दीप्यते इति कात्रीपर्वाङ्गसंकाशः ।
प्रश्नसूत्रं सुगमम् । जगवानाह-गौतम! अष्टा योजनशतसहस्राशि यद्वा प्राकृते पूर्वापरनिपाशस्यातन्त्रत्वाद ग्रामोदग्ध इत्यादिवद्
चक्रवाढविष्कम्भेन एकनवतियोजनशतसहस्राणि सप्ततिसहअवयवधर्मेणाप्यवयविनि व्यपदेशदर्शनाचाङ्गसन्धीनामपि
स्राणि षट्शतानि पञ्चोत्तराणि किञ्चिद्विशेषाधिकानि परिक्षण, कालीपर्वसदृशतायां कालीपर्वमिः संकाशानि सदृशान्यङ्गा- एकं च योजनसहस्रमुढेधेनेति गम्यते । उक्तं चनि यस्य स तथा । विकृष्टतपोऽनुष्ठानतोऽपचितपिशितशो- "अट्टे य सयसहस्सा, कालोयचक्कवालविक्खभो। णिते, उत्त०२०।
जोयणसहस्समगं, उग्गाहेणं मुणयन्वो । कालुहाइ-कालोत्थायिन-त्रि०। उद्गते आदित्ये दिवसतो ग
इगनउइसयसहस्सा- हवंति तह सत्तरीसहस्सा य । ति, "कालुट्ठाइ कालणिवेसी, ठाणटाई य कालनोई य।"
छच सया पंचऽहिया, कालोयहिपरिश्ररो एसो"। नि० चू० १६ उ०।
(सेण एक्काए इति)स कालोदः समुद्रः एकया पनवरवेदिकया, कालुणवडिया-कारुण्यप्रतिज्ञा-स्त्री० । कारुण्यवृत्ती, विपा० १
अष्टयोजनोच्छ्रयजगत्युपारिभाविन्येति गम्यते। एकेन च वनशु०१०।
खरामेन सर्वतः समन्तात् संपरिक्तिप्तो, द्वयोरपि वर्णकः,प्राग्वकालुणिय कारुणिक-त्रि० । करुणा शीलमस्य उक् । दया
त् । जी. ३ प्रति० । परिक्केपगणितभावना श्यम्-कोलादसखौ दयाशीने, वाच । करुणाप्रधाने विलापापाये वचसि । समुहस्य एकतोऽपिचक्रचालतायाःविष्कम्भोऽष्टौ योजनसका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org