________________
(५०३) अभिधानराजेन्द्रः ।
कालोद
अपरतोऽपि प्रतिपोरा घातकीराकस्यकतीऽपि चतस्रो ला अपरतोऽप्यष्टौ लवणसमुद्रस्य एकतोऽपि वे लके, अपर सोऽपीति चतस्रः कोतको जम्बूद्वीपस्येति सर्वसंख्या एकोनत्रिंशङ्खक्षा जाताः २६००००० । तेषां च वर्गो विधीयते, जातोकञ्चतुष्क एककः, शून्यानि दश, ततो दशभिर्गुणने जातान्ये. कादश शून्यानि ८४१०००००००००००। तेषां वर्गमूञ्जनयने लधं यथोक्तं परिधिपरिमाणम् - ६१७०६०५ । शेषं त्रिको नवकत्रिकरित्रको नवकः सप्तकः पञ्चकः ३६३३६७५ इति यदवतिइन्ते तदपेक्षा विशेषाधिक कनवतिशतसहस्रा णि सप्तशतानि सप्ततिसहस्राधिकानि नक्त्रादिपरिमाणं चाष्टावित्यादिपानि मानि चत्वारिंशता गुणविश्वा परिभावनीयम् । चं० प्र०१ पाहु० सू० प्र० । कालोए ण समुद्दे एका उइजो यणसयस इस्साई साहियाडं परिक्रखेवेणं ||
(कालो कालोः समुद्रः स चैकाणि साध कानि परिकेपेण अधिक्यं च सप्तत्या सहस्रैः षड्यिः शतः परेश त्याचा
ङ्गुलैः साधिकैरिति । स० ९१ सम० ।
द्वाराणि
कालोयस्स ते समुहस्स केवति द्वारा पहाचा ? गोयमा! चनारि दारा पणता तं महा-विजये बेजयंते जयंते अपराजिए । कहि णं भंते! काचोदस्स समुदस्स विजए णामंदारे पत्ते ? | गोमा ! कालोदसमुद्दपुरच्छ्रिमा परंते पुक्खस्वरदयपुरमा पच्छिमे णं सीतोदार महानदीए afप, एत्थ गं कालोदस्स विजये नामं दारे पत्ते गोमा ! ग्रह जोयणं तं चैत्र पमाणं जाव रायढाणीओ | कहि णं भंते! कालोयस्स समुद्दस्स वेजयंते णामं दारे पणते ?। गोयमा ! कालोयसमुहस्स दक्खिणा परंते पुक्खवरदीचदक्खिन्छस्स उत्तर एत्य गं कालोय समुदस्स बेजयं नाम दारे पाले कहि णं जंते! कालोपनमुइस जयंते णामं दारे पाने गोवमा कालोपसमुदस्स पञ्चच्चिमा परंते पुत्रखरवरदीव पच्चच्छिमधस्स पुरच्छिमणं सीताए महानदीए उपि जयंते नाम दारे पा कहि णं भंते ! अपराजिए णामं दारे पत्ते हैं। गोयमा ! कालोदसमुदस्स उत्तरापरंते पुक्खरखरदीवोत्तरस्स दाहियओ एत्य कालोपसमुदस्स अपराजियनामं दारे, सेतं चैव ॥
कासोदस्य भदन्त ! समुद्रस्य कति द्वाराणि प्रज्ञप्तानि । जगवानाद गौतम! चत्वारि द्वाराणि तानि तथा जयन्तं जयन्तमपराजितम् भन्त कासोददिजयं नाम द्वारं प्रशप्तम् । नगवानाह - गौतम ! कालोदस्य समुरूस् पूर्वपर्यन्ते पुष्करवरद्वीपस्य पूर्वार्द्धस्य पश्चिमदिशि शीतोदाया महानद्या उपरि, अत्र कालादेस्य विजयं नाम द्वारं प्रज्ञप्तम् । एवं विजयद्वारवक्तव्यता पूर्वानुसारेण वक्तव्या, राजधानी धन्यस्मिन् कालो समुद्र वैजयन्तद्वा
Jain Education International
कासोद
| -
सूत्र सुगमम भगवानाह गीतम! फालोदसमुदपर्यन्ते पुष्करवर द्वीपद किणार्कस्य उत्तरतोऽत्र कालोदसमुद्रस्य वैजयन्तं नम द्वारे मलम एवं जम्बूद्वीपगतवैजन्तद्वाक्यम नवरं राजधानी अन्यस्मिन् कालोदसमुद्रे, जयन्तद्वारप्रश्नसूत्रं सुगममा काम
पश्चिमार्द्धस्य पूर्वतः शीताया महानद्या उपरिक लोइसमुद्रस्य जयन्तं नामा जम्बूदीपगतज यन्तद्वारवत्, नवरं राजधानी अभ्यस्मिन् कालोदे समुझे। अपराजद्वारमपि सुगम भगवान गौतम कालोस मुत्रापर्यन्ते पुष्करवरील रास्तो कालोदसमुपानाद्वारे पिताराजद्वार नवरं राजधानी अन्यस्मिन् समु संप्रति द्वराणां परस्परमन्तरं प्रतिपिपाद विधुरादकालोदस्स णं ते! समुदस्स दारस्य २ य एस केवलियं प्रवाहा अंतरे पाते हैं। गोषमा ! यात्रीससयसइस्सा बाणख जये सहस्साई उच्च सया उताला दारंतर तिमि कोसा ये दारस्स २ य प्रवाहा अंतरे पण काल्लोदस्स मां जंते ! समुदपदेसा पुक्खरवरदी तहवे, एवं पुक्खरवरदविस्स वि जीवा उदाइता तहेन भाणियन्त्रं ।
,
सूत्रं सुगमम् भगवानाह गीत द्वाविंशतियोंजनशतस निःखासि पद योजनशतानि पद्वारिंश दधिकानि त्रयश्च क्रोशा द्वारस्य द्वारस्य परस्परमबाधया अन्तरं [प्रप्तम् तथाहि चतुमपि द्वारायामेकत्वमील प्रादश योजनानि तानि कालोदसमुद्रपरिमाणात् १७०३०५ इत्येवंरूपात शोभन्ते, शोषितेषु तेषु जातम-एकनवतिर्लकाः सप्ततिः सहस्राणि पञ्च शतानि सप्ताशीत्यधि१७०० ते द्वाराणां परस्परमन्तरपरिमाणम् २२६२६४६ । उक्तं च- "बायाबा बच्च सया, वाणउ सहस्स लक्खवावीसं । कोसा य तिनि दारं तरं तु कालोयहिस्स नवे " ॥१॥ " कालोदस्स णं नंते ! समुदस्त पपसा" इत्यादिसूत्रचतुष्टयं पूर्ववद्भावनीयम् । सामान्यर्थमनिधित्सुराद्द
सेते एवं यति कालोयसमुद्दे कालो० २ १ गोयमा कालोपसणं समुदस्य सदके आसले मांसले पेसले मासा पाती उद्गरसेनं पाचे, काला महाकाला त्वे देवा महिडिया जान पनि ओमद्वितीया परिवसंति, से तेणद्वेणं गोयमा ! जाव णिच्चे । ( से केणमित्यादि) केसाथै भदन्तमुच्यतेकालोः समुद्रः कानोदः समुद्र इतिः। भगवानाह - गौतम ! का लोदस्य समुद्रस्य उदकम् श्रसक्षमाखाद्यम्, उदकरसत्वात् । मांसलं गुरुधर्मत्वात्, पेसलमास्वादं मनोइत्यात् । कालं कृ
।
मदेोषमया प्रतिपादयति-माप उक्तं च"पगई बदकरसं कालोए उद्गमासरासिनिभमिति।" लतःकालमुदकं यस्यासी कालोद, तथा फालमहाकाली तो दे चौ पूर्वाई पश्चिमाधिपती महर्द्धिको यावत्पल्योपमा स्थितिको परिवत ततः स काखानादसे तेपणमित्यादि
For Private & Personal Use Only
www.jainelibrary.org