________________
(५०१) कालियदीव निधानराजेन्द्रः ।
काली गते द्वीपनेदे, यत्र इस्तिशीर्षनगरवास्तव्या वाणिजका गत्वा करेति श्त्ता सव्व० पारि० वत्तीसं. करेति श्त्ता सब्ब० रत्नाम्यानीतबन्त इति । ज्ञा० १७ अ०। (एतच्च 'वई'
पारि० चनतीसमं करेति २त्ता सन्च० पारि० चउतीसमं कशब्द वदयते) कालियसुयप्राणुओगिय-काक्षिकश्रुताऽऽनुयोगिक-पुं० ! का
रेति २त्ता सबकामगुणे य पारिता चनतीसं उगाई करेति झिकश्रुतानुयोगे व्याख्याने नियुक्ताः कालिकश्रुतानुयोगिकाः। का
श्ता सम्ब० पारि० चोत्तीस करेति श्त्ता सब पारि० लिकश्रुतानुयोग एषां विद्यते इति कालिकश्रुतानुयोगिनः, ततः
वतीसं करोति श्त्ता सम्ब० पारि० तीसं करोति श् त्ता सम्बन स्वार्थिककप्रत्ययविधानात्कालिकथुतानुयोगिकाः । कालिक- पारि० अट्ठावीसमं करेति २त्ता सव्व० पारि० छवीसं श्रुतव्याख्याने नियुक्ते, " अयलपुरा णिक्वंते, कालियसुय- करात ५ त्ता सब० पारि० चनवीसं करोति २ ता प्राणुशोगिए धीरे।" नं।
सव्व० पारि० वावीसमं करेति २ त्ता सव्व० पारि० वीसमं काली-काली-स्त्री० । कालस्य शिवस्य पत्नी डीम् । शिवपल्या
करेति श्ता सय पारि० अट्ठारसमं करेति त्ता सव्व० म, स्त्री० । कालाद् वर्णश्वेत, कालवर्णा । कृष्णवर्णायां खि
पारि० सोलसमं करोति २ ता सब पारि० चनदसम याम, वाच० । “सामा गाय महरं,काली गायइ खरं च रुक्खं च।" स्था०७ 710) अनु० अनिनन्दनस्य शासनाधिष्ठाइयां दे.
करेति ५ त्ता सब्ब० पारि० वारसमं करेति ५ त्ता व्याम् ,श्री अभिनन्दनस्य काली नानी देवी श्यामकान्तिः पद्मा- सन्च० पारि० दसमं करेति २ त्ता सव्व० पारि० अट्टमं० सना चतुर्तुजा वरदपाशाधिष्ठितदक्षिणकरद्वया नागाशासङ्क- करेति २त्ता सम्ब० पारि० बटुं करोति त्ता मव०पारि० तबामपाणिया च । प्रव०२७ द्वार। पञ्चा० । चमरस्याऽसु- चतुत्थं करेति श्त्ता सच. पारि० अट्ठमपट्टातिं करोतिश्त्ता रेन्डस्य प्रथमानमहिष्याम, स्था०५ ठा० १ उ० । (अस्या भवान्तरवत्ताव्यता 'अग्गमहिसी' शब्दे प्रथमभागे १६६ पृष्ठे
सब पारिस अट्ठमं करोति इत्ता सव्वल पारि० बढे उक्ता) काकजङ्खायाम, उत्त०२० । श्रेणिकस्य जार्यायाम्,
करोति ५ त्ता सम्ब० पारि० चउत्थं करेति श्ता कृरिणकम्य राज्ञो अघुमातरि, नि.१ वर्ग । ग01('काल' शब्दे- सन्न पारि० एवं खबु एसा रयणावलीए तबोकम्मस्स ऽस्मिन्नेव जागे ४८३ पृष्ठे चैतदुक्तम् )
पढमा परिवामी एगणं संवच्छरेणं तिहिं मासेहिं वावीसाए य जड़ णं ते ! अट्ठमस्स वग्गस्त दस अज्क्रयणा पहलत्ता । तं | अहोरत्तेहिं अहामुत्तं जाव पाराहिय भवोहि, तयाणंतरंचणं जहा-पढमस्स अज्क्रयाणस्स समणेणं जगवया महावीरेणं के दोवाए परिपामीए चउत्थं करेति विगतिवजं पारोति छर्ट कअढे पलत्ते । एवं खबु जंबू ! तेणं काझेणं तेणं समयेणं चंपा | रेति, करेतित्ता विगतिवजं पारोति ३ त्ता एवं जहा पढमानामंणयरी होत्था, पुम्पनद्दे चेश्ए कोणियराया, तत्य णं चं- | ए परिवामीए तहा विड्याए वि, नवरं सव्वत्थपारणए विपाए णयरीए सेणियस्त रलो भज्जा कूणियस्स रसो चुल्लमा- गइवज्ज पारेति जाव आराहिया भवति, तयाणंतरं च णं तच्चाउया कामी नामं देवी होत्या । वो जहा-पंदा जाव सा- ए परिवामीए चनत्यं करोतिश्त्ता अश्लेषा पारेति, पारेतित्ता मातियाति एग्गारस अंगाई अहिज्जंति, अहिज्जतित्ता सेसं तहेवणवरं अवार्ड पारेत्ता, एवं चउत्या वि परिवामी, बहुहिं चनत्थ जाव अप्पाणं जावेमाणे विहरति, तते | नवरं सबपारणए आयंबिझं पारतिश्ना सेसं तं चेव,पढमम्मि णं सा काली अज्जा अमया कयाइ जेणेव अज्जवं- सव्वकामगुणं पारणयं,वितियए विगतिवज, तइयाम्म अलेवा दणो अज्जा तेणेव उवागया एवं बयासी-इच्छामि डं आयविलेमो,चनत्यम्मि तते णं सा काली अज्जातंरयणाअज्जातो तुज्केहिं अन्जणुमाया समाणा रयणावलि- चलीतवोकम्मं पंचहिं संवच्छरेहिं दोहि य मासे य अधातबो नवसंपन्जित्ता णं विहरति, ते अहामुहं तसा कामी वीसाए य दिवसहिं अहासुत्तंजाव आराहेत्ता जेणेव अज्जअज्जा अज्जचंदणा ते अन्जणुम्मासमाणे रयणावलितबो- चंदणा अज्जा तेणेव उवागच्छति,उवागच्छतित्ता अज्ज चंदणं कम्मं नवसंपज्जित्ता णं विहरति । तं जहा-चनत्यं क-| अज्ज बंदति, श्त्ता बहुहिं चउत्य जाव अप्पाणं भावेमाणे रति, चनत्यं करेतित्ता सव्वकामगुणे य पारित्ता छटुं करेति, विहरति,तते णं साकाली अज्जा तेणे उरालेण जावकमणी उढ करेतित्ता सव्वकामगु० पारि० अट्ठमं करेति श्त्ता सन्च- संतया जाया या वि होत्या, सेज्जं जहा इंगाल जाव मुकाम पारिन् दसमं करेति श्त्ता सव्व० पारि० युवालसमं दुयद्यासणेति व भासरासि पलिच्छणा तवणं तेएणं तवतेयकरेति २त्ता सन्चकाम० पारि० चनहसमं करोति इत्ता स. सिरीए अतीव २ उपसोजेमाणीरचिट्ठति, ततेणं से कानीए ब० पारि० सोलसमं करेति श् त्ता सव्व. पारि० अट्ठा- अज्जाए अप्पया कयाइ पुन्धरत्तावरत्तकालसमयांस भयं रसमं० करेति श्त्ता सव० पारि० वीसमं करोति सा अज्झस्थि ते जहा खंदयस्स चिंता जहाजाव अत्यि उ गणेसब पारि० वावीसमं० करेति २त्ता सब्ब० पारि० चन- एं वाताव ता मे सेयं कवं जाव जलंते अजचंदणं अजं वासम करात २ त्ता सब० पारि० वीसमं करोति २ ता आपुच्चित्ता अज्जचंदणाए अज्जाए अन्जणुमाया सन्न पारि० अट्ठावीसंकरति २त्ता सव्व पारितीसमं मापीए संलेहा कुसणा श्जतपाण २ पमियातिखे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org