________________
(५००) कालियसुय अन्निधानराजेन्फः।
कालियदीव पुबगडितं च नासति, अपुव्वगहणं को स विकहाहि । सति विवक्तितार्थबोधनं सुकरं भवतीति कृत्वा कृतमिति । (मदिवसनिमिआदिचरमा-मु चतुसु सेमासु नश्यव्वं ॥३४॥
ज्जिमएस सत्तसु ति) भनेन “कस्स कहिं" इत्यस्योत्तर
मवसेयम् । तथाहि-मध्यमेषु सप्तस्वित्युक्ते सुविधिजिनतीर्थस्य सुत्तत्यो मोतुं देस-भत्त-राय-इथिकहादिसु पमत्तो अत्यति, सुविधिशीतलजिनयोरन्तरे व्यवच्छेदो बभूव । तद्यवच्छेदकामगुणेतस्स पुष्यगहितं णासति, विकहापमत्तस्स य अपुग्वं श्व पक्ष्योपमचतुर्जागः। एवमन्ये षट् जिनाः, षट् च जिनान्तराणि गहणं णस्थि, तम्हा णो विकहासु रमेजा,दिवसस्स पढमचरि- बाच्यानि, केवलं व्यवच्छेदकासः सप्तस्वप्येवमवसेयः ॥ "च. मासु,णीसए य पढमचारिमासु य, एयासुचउसु वि कालियसु- उन्नागो १ च चनागो २, तिमि य चउभाग ३ पलियमेग च।। यस्स गहणं गुणणं व करेज. सेसासुत्ति दिवसस्स वितियाए तिम्मेष य चउभागा ५, चउत्थनागो य ६ चउभागो अति"। नकालियसुयस्स गहणं करेति, अत्थं वा सुणांत, एसा चेव [पत्यणं ति] एतेषु प्रज्ञापकेनोपदयमानेषु जिनान्तरेषु का. भयणा,रतियाए वा निक्खं हिमश,अहण हिंडति तो नकालि. लिकश्रुतस्य व्यवच्छेदः प्राप्तः। दृष्टिवादापेकया त्वाह-(सव्वस्थयं पढति,पुब्बगहियासु नक्कालियं वा गुणेति,अत्थं वा सुणइवा, विणं वोच्चिम दिदिवाए त्ति)सर्वत्रापि सर्वेश्वपि जिनान्तरेषु णिसिस्स ततियाए णिहामोक्खं करेति, उक्कालियं गेएहति गु- न केवलं सप्तस्वेव कचिस्कियन्तमपि काझं व्यवच्छिनोरणेति वा, कालिकं यं वा सुत्तमत्थं वा कूरति, एवं सेसासु ष्टिवाद इति । न. २० श०७० । वृ० । सुसंज्ञाप्यशब्दे भावणा भावेयब्वा उक्कालिया।
एकादशाङ्गरूपे श्रुते, एकादशाङ्गरूपं सर्वमारी श्रुतं कालग्रहसज्जायस्स च अकरणे श्मे कारणा
णादिविधिनाऽऽधीयत इति कालिकमुच्यत । विशः । असिवे प्रोमोयरिए, रायडुढे जए व गेलले ।
कालिगा(या)-कालिका-स्त्री०। कृष्णायां रात्री, व्य०५ उ०।का
लीदेव्यां च । शा० २ श्रु०१०। अघाणरोहए वा, काझं व पमुच्च णो कुज्जा ॥३॥ सज्कायवजमसिवे, रायइट्ठजयरोहगअसुफो।
कालिगायरिय-कालिकाचार्य-पुं० । पार्यश्यामे, येन प्रहाइतरमविरोह असिवे, जइतं इतरे पनंजयसु ॥३६॥
पनासूत्रं विरचितम् । [तत्प्रयोजनं स्त्रीवेदस्य स्थितिचिन्ताया
मुक्तम्] । यथा-पतेषां पश्चानामादेशानां मध्येऽन्यतमादेशसमी(सज्झायवजमसिवेत्ति) लोगे असिवे वा साधू अप्पणा अ- चीनतानिर्णयोऽतिशयझानिभिः पूर्वोत्कृष्टथुतलब्धिसम्पन्नेर्वा कगहिता तत्थ समायण पटुवेति श्रावस्सगादि उकालियं करेति, ते शक्यते, तेच भगवदार्यश्यामप्रतिपत्तौ नासीरन्, केवलं त. रायदुढे वोहिगभए य तुरिहका अत्यति माणमिहामो, तत्थ का- कालापेक्षया पूर्वपूर्वतनाः सूर यस्तत्कालभाविग्रन्थपौर्वापर्यलिगमुक्कालिग वा ण करेति, अहवा रायदुट्टे भए ति णिब्वि- | पर्यालोचनया यथास्वमति स्त्रीवेदस्य स्थिति प्ररूपयन्ति स्मः सया भत्तपाणे पमिसेहे य ण करति सकाय, नवकरणहरे दुः। | न च तेषां मतं किमपि मिथ्या ज्ञातुं शक्यते, ततस्तेषां विधे नेरवे यण करेति माणकीहामोत्ति, रोधगे असुकेण काले। सर्वेषामपि प्रावचनिकसूरीणां मतानि भगवानार्यश्याम उण करेंति, इयरमवि श्रावस्सगादि उक्कालियं जत्थ रोधगे - पदिष्टवान्,तेऽपि प्रावचनिकसरयः स्वमतेन सूत्रं परन्तो गौतवियत्तं असिवण य गढिया तत्थतं पिण करेंति, इयरे ओमोदरि- मप्रश्नभगवनिर्वचनरूपतया पठन्ति, ततस्तदवस्थान्येष सूत्राणि या तत्थ जयणा,जा वितियजामादिसु वेवाओण करति सज्जा- लिखितानि-गोयमा ! इत्युक्तम् । अन्यथा भगवति गौतमाय य,अह पुव्वं ति पुव्वसेयवेलातो आदिश्चोदयात्रो आरझातो साक्वानिर्देष्टरिन संशयकथनमुपपद्यते,जगवतःसर्वसंशयातीतव हिंडंति जाव अवराएहोत्ति गेलाहाणेसु न लंभयमुत्ति,जर | स्वात, ततः "पगेणं आपसेणं"तिवचनं आयश्यामस्य प्रतिपत्तगिलाणो सत्तो अाणिगेण वा न खिझो तो करेति अह सत्ता व्यं न नगववर्द्धमानस्वामिन इति । पं० सं०२हार । दर्श। तो ण करेंति, अहवा गिलाणपडियरगा पा ण करेंति, प्रा० काती। ('अधिगरण' शब्दे प्रथमभागे ५८२ कालं वा पमुच्च णो कुजति, अमुझेण वा कालेण करेंति, पृष्ठे अस्य गर्दभिल्लेन राज्ञा सह वैरमुपदर्शितम ) (चतुर्थतत्थ श्रावस्सगाद। ण करेति, अणुप्पेहा सव्वत्थ भविरुद्धा ।। भागे 'सुयमद 'शब्द सागरचन्यस्य एनं प्रति गर्वकरणम् ) नि० ० १६ उ०।
काझिगा (या) वाय-कालिकावात-पुं० । प्रतिकृतयायौ, कालिकश्रुतस्य व्यवच्छेदः
का० १ ० ० अ०। एएसु णं नंते ! तेवीसाए जिणंतरे कस्स कहिं कालि-|
कालिज्ज-कालेय-न० । कलाय रक्तधारिण्यै हितं दक् । य यसुयस्स वोच्छेदे पपत्ते । गोयमा ! एएमु णं तेवीसाए |
कृति, वाच० । वकोऽन्तगूढे मांसविशेष, तं० । जिणंतरेसु पुरिमे पच्छिमएमु अट्ठसु अट्ठसु जिणंतरेसु ए
कालिदास-कालिदास-पुं०।६ त० । संज्ञायां इस्वः। रघुवंत्य णं कालियमयस्स अवोच्छेदे पपत्ते। मज्झिमएमुस-|
शादिकाव्यकर्तरि महाकविभेदे, वाच० ।। तनु जिएंतरेसु, एत्थ एणं कालिसुयस्स वोच्छेदे पसत्ते । सव्वत्थ विणं वोच्छेदे दिहिवाए ।
कालियजोग-कालिकयोग-पुं० । साध्वीनां कालिकयोग
क्रियायां श्रावकदत्तानि वन्दनकानि शुध्वन्ति नवेति प्रभे, साकस्य जिनस्य सम्बन्धिनः कस्मिन् जिनान्तरे कयोज॑िनयो
ज्वानां कामिकयोगक्रियायां श्रारूदत्तानि वन्दनकानि शुद्ध्यरन्तरे कालिकश्रुतस्यैकादशाङ्गीरूपस्य व्यवच्छेदः प्राप्त इति न्तीति । सेन प्र० ६२ उवा० । प्रश्नः । उत्तरं तु-"एपसु णमित्यादि" इह च कालिकस्य व्यवच्छेदेऽपि पृष्टे यदपृष्टस्याव्यवच्छेदस्थाभिधानं तद्विपकवापने काझियदीव-कालियद्वीप-पु०। स्वनामख्याते लवणसमुशान्त.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org