________________
काल प्रनिधानराजेन्दः।
काल बहने कुमारे रज्जसिरिफलं पञ्चजवाणे विहरति, नोक- संपरिखुढे जाव अजयं मयं रायं उवसंपजिचा णं बिहपिएराया,तंकिणं अम्हं रज्जेणं वा जाव जणवएणं वाज | रति । तं सेयं खलु ममं सेयणगं गंधहत्थि श्रद्वारसवंक गंभम्हं सेयणगे गंधहत्थी नत्थि त सेयं खबु ममं ाण- हारं दूतं पेसित्तए एवं संपेहेति, दूतं सहावेति, सावेयं रायं एयमटुं विन्नवर ति कह एवं संपेहेति, संपेहेत्ता | त्ता एव वयासी-गच्छहणं तुम्हदेवाणुप्पिया! वेसालिनजेणेव कूणियराया तेणेव नवागच्छइ, उवागच्छतित्ता कर-| गरिं, तत्थ णं तुमं ममं अजगं चेडगं रायं करतलक्दावेवझ० जाव एवं वयासी-एवं खबु सामी! वेहल्ले कुमारे सेय- त्ता एवं वयासी-एवं खसु सामी कूणिए राया बिन्नतिजगंधहत्यिणाजाव अणेगेहिं कीलावणेहिं कीनावेति, एस ण वेहवे कुमारे कृणियस्स रन्नो असंविदितणं सेतं केणं सामी ! अम्महं रजेणं वा जाणज्ज जणवएणं वा,
यणगं अट्ठारसवंकं च हारं गहाय हं हनमागए, तेणं जति णं अम्हं सेयणए गंधहत्थी नत्थि, तए णं से कूणिए तुन्ने सामी ! कूणि रायं आणगिएहमाणा सेयणग:गंधराया पजमावईदेवीए एयमह नो आदाति, नो परिजाणति, हत्थिं अट्ठारसर्वकं हारस्स कूणियस्स रन्नो पच्चप्पिणतुसिणीए संचिट्ठति । तते णं सा पनमावई देवी अजिक्ख- ह, वेहवं कुमारे फेसह । तते णं से दूए कृषिए करतलक णं कूणियं रायं एयमढ विनवे । तते णं से कुणियराया |
जाव पढिसुणित्ता जेणेव स ते गिहे तेणेव उवागपनमाईदेवीए अभिक्खणं अभिक्खणं एयमढे विनविज
चाइ, उवागच्छिना तहेव चित्तो जाव बावित्ता एवं माणे अन्नदा कयाई वेहवं कुमारं सदावति, सदावेत्ता से- वयासी-एवं खलु मामी! कूणिए राया विन्नवेइ । एस णं यणगं गंधहत्थि अट्ठारसर्वकंच हारंजायति । ततेणं से बेह
वेहो कुमारे तहेव भाणियव्यं जाव वेहवं कुमारं संपेछे कुमारे कूणियं रायं एवं वयासी-एवं खल्लु सामी ! सेणि
सह । तए णं से चेडए राया तं यं एवं बयासी जह एणं रत्रा जीवंतेणं चेव सेयणे गंधहत्यी अहारसवंके य
चेव णं देवाणुप्पिया ! कृणिए राया सेणियस्स ग्न्नो पुहारे दिन्ने, तं जड़ णं सामी ! तुम्ने ममरजस्स य अकं दलह
ते चिसणाए देवीए असए ममं न तुए तहेव णं वेहतोणं अहं तुब्ने सेयणयं गंधहत्थि अट्ठारसवंकं च हारं
से वि कुमारे सेणियस्स रन्नो पुत्ते चिल्लणाए देवीए अदलयामि । तते णं से कूणिए राया वेहवस्स कुमारस्स
सए ममं न तुए सेणियेणं रन्ना जीवं तते णं चेत्र वेहन. एयपटुंनो आढाति, नो परिजाणइ, अजिक्खणं अभिक्ख.
कुमारस्स सेणगे गंधहत्यी अट्ठारसवंके हारे पुष्वदिन्ने णं सेयणगं गंधहत्यि अट्ठारसर्वक च हारं जायति । ततेणं
तं जाणं कूणिए रागा वेहलस्स रज्जरस व जणवयस्म अदं तस्स वेहलस्स कुमारस्स एयमढे नोआढाति, नो परियाणति,
दायात । तो अहं सेयणगं अटारसर्वक हारं कणियस्स अभिक्खणं अनिक्खणं सेयण ततेणं० वेहवे कुमारे कूणि
रन्नो पञ्चप्पिणामि, वेहल्लं च कुमारं पेसेमि, तं यं सम्माएणं रन्ना अभिक्खणं अभिक्खणं सेयण हारं एवं अ.
ऐति, पमिविसज्जति । नते णं से दूते चेफएणं रन्ना पमिजिक्खविउकामेणं गिएिह उकामेणं उद्दालेउकामेणं ममं कू
विसज्जिए समाणे जेणेव चाउघंटे श्रासरहे तेणेव उवाणिए राया सेयणिगं गंधहतिय अट्ठारसर्वकं च हारं तं जाव
गच्छर, चाउघंटं आमरहं दुरुहंति वेसालिनगरिमझ ताव ममं कूणिएणं रन्ना सेयणगं अजिक्खणं अजिक्खणं
मज्झेणं निग्गच्छइ, निगच्चत्ता सुभेहिं बमहीहिं पायराहारं गहाय भंतेनरपरिवुमस्स सनममत्तोककरणमाताए चं.
सीहिं जाव बसावित्ता एवं बयासी-गच्छतुम् देवापातो नयरीतो पमिनिक्खमित्ता वेसालीए नयराए जंग
प्पिया ! चंपं नगरिं चेमए राया आणवेति । जह चेव एं चेडयं रायं जवसंपन्जित्ता णं विहरित्तए एवं संपेडेति. संपेहे- कूणिए राया सेणियस्त रन्नो पुत्ते चेनणाए देवीए - ता कूणियस्स रन्नो अंतराणि जाव पमिजागरमाणे परि.
तए मम न तुए तं चव भाणियब, जाच वेहलं च कुमार जागरमाणे विहरति । तते णं से वेहवे कुमारे अन्नदा पेसेमि, तं न देति, णं सामी! चेमए राया सेयणगं अकाकदाई कूशियस्स रन्नो अंतरं जाणति सेयपिगं गंधहत्यि रसवंकं हारं वेहल्लं नो पेसेति । तते णं से कृणिए राया अट्ठारसर्वकं च हारं गहाय अंतेउरपरियानपरितु मे सनंडम- पुच्चं पि दयं सदावेत्ता एवं क्यासी-गच्छद एं तुमं देवाणुसोवकरणमायाए चपाओ नयरीतोपडिनिक्खमति, पमिनि- प्पिया ! वेसालिं नगरिं, तत्थ णं तुमं मम प्रज्जगं क्खमत्ता जेणेव वेसाला नयरी तेणेव नवागच्छति, वेसा- चेमं जाव एवं वयासी-एवं खलु सामी ! कृणिए लीए नयरीए अज्जंग चेढयं राय उवसंपज्जित्ता गं राया विन्नवेश जाणि काणि रयणाणि समुपज्जति विहरति । तते णं से कृषिए राया श्मीसे कहाए बद्ध सवाणि ताणि रायकुलगामाणि । सेणियस्स रमो रज्जसमाणे एवं खलु वेहवे कुमारे ममं असंविदितणं सेयणगं| सिरिकारेमाणस्स पालेमाणस्स दुवे रयणा समुप्पण्या । गंधहत्यि अट्ठास्सवकं च हारं गहाय अंतेउरपरियाल- तं जहा-सेयणए गंधहथी, अट्ठारसर्वके हारे। तमं तुम्ने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org