________________
(४३) काल प्रनिधानराजेन्बः।
काल विनाशिता यस्य स तथा। विपातिताश्चिवजा गरुडादिचि- नंदा नाम देवी होत्था । सुखमाला जाव विहरति । युक्ताः केतवः पताकाश्च यस्य स तथा । ततः पदचतष्यस्य
तस्स णं सेणियस्स रन्नो नंदाए देवीए अत्तए अजए कर्मधारयः। अतएव [निरालोयाश्रो दिसाओ कारेमाणे ति] निर्गतलोका दिशः कुर्वन् , चेटकराजस्य ( सपक्वं सपडिदि
नाम कुमारे होत्या,मुखमाल जाव सरुवे साये दंगे जहासिंति) सपकं समानपार्श्वसमावितरपार्श्वतया, मप्रतिदिक
चित्ते जाव रज्जधुरा चिंतए यावि होत्था । तयास्यर्थमभिमुखतयेत्यर्थः । अनिमुखागमनो हि परस्परसामयाविव दक्षिणेवामपार्वति । तत एवं विदिशावपीति ।
इत्येवं स कालश्चटकराजस्य रथेन प्रतिरथं (हवं) शीप्रमासनं संमुखीनमागच्छन्तं दृष्टा चेटकराजस्तं पश्यति, वाच
(मासुरुत्ते रुके कुविए चंमिक्किए मिसिमिसीमाणे सिनथा तते णं से चेमए राया कालं कुमारं एजमाणं पासति,
आशु शीघ्रं रुष्टः क्रोधेन विमोडितो यः स प्राशुरुष्टः । मासुर कालं एजमाणं पासित्ता प्रामुरुत्ते जाव मिसिमिसेमाणे वा पासुरसन्ककोपेन दारुणत्वात् उक्तं भणितं यस्य सभातिवलियं भिनमि निमाले साहट्ट, धणुं परामुमति, तो सुरुक्तः रुष्टो रोपवान ( कुविए त्ति) मनसा कोपवान्, चाउK परामुसइ, परामुसइत्ता विसा गणं ठाति, ठातित्ता
रिडकितो दारुणीभूतः, ततः (मिसिमिसीमाणे ति) कोपाययकमायंतं उसुं करेति, करेत्ता कालं कुमारं एगा
धज्वालगा ज्यात (तिवलियं जिम निमाले साढदि)
त्रिवलिकां भृकुर्टि लोचनविकारविशेष समाटे संहत्य विधाय हुच्चं कूमाहच्चं जीवियाओ ववरोवेति । तं कालगतेणं
धनुः परामृशति विशाखं स्थानं तिष्ठति [पाययकमायंतं काली काले कुमारे नो चेव णं तुमं कालकुमारं जीवमाणं
सि] वाणमाकृष्य [एगाहचं ति] एकयैवाहत्या हमनमहारो पासिहति । तते णं सा कानी देवी समणस्स भ- यत्र स जीवितव्यपरोपणे तदेकाढत्यम, तद्यथा प्रभवत्येवम् । गवो अंतिए एयमह सोच्चा निसम्म महया पुत्तसाए- कथमित्याह-"कूमाहवं" कृटस्येव पाषाणमयमहामारणणं अप्फणा समाण। परसुविवामिया विव चंपगन्नता धस
यन्त्रस्येव आहननं यत्र तत् कूटाहत्यम् । भगवतोक्तयं ब्याख्या ।
नि०॥ (कणिकजन्मकथा 'कूर्णिय' शब्दे वक्यते ) ति धरणीतमांसि सव्वंगेहिं सन्निवाडिया । तते णं सा काली देवी मुहुत्तरेणं आसत्या समाणी उठाए नहृत्ति, तत्य णं चम्पाए नयरीए सेणियस्स रनो पुत्तो चेतणाजहिता समणं जगवं महावीरं वंदर नमसइ० एवं वयासी- एदेवीए अत्तए कूणियस्स रनो सहोयरे कणीयसे भाएवमेयं भंते ! तहमेयं नंते ! अवितहमेयं ते! असं- या वेहो नाम कुमारे होत्या, सुकमाल जाव सुरूवे । तते पं दिदमेयं ते! सच्चे एए एसमढे से जहे तंतुम्भेक्दहत्ति कट्ट तस्स वेहवस्स कुमारस्त सेणिएणं रमा जीवत्तएर्ण चेव समणं भगवं वंदइ नमंसइ, वंदइत्ता नमंसश्त्ता तमेव धम्मि- सेयणए गंधहत्थी अहारसवंके हारे पुव्वं दिन्ने । तए णं यं जाणप्पवरं दुहति जामेव दिसं पाउब्जूया तामेव दिसं से वेहलकुमारे सेयणएणं गंधहत्थिणा अंतेजरपरियामपमिगता नंते ! त्ति भगवं गोयमे वंदति नममति, बंदइत्ता संपरिबुझ चंपं नगरं मज्ममज्ोणं निग्गच्छिता अभि. नमंसश्त्ता एवं वयासी-काने णं भंते ! कुमारे तिहिं दति- क्खणं गंगं महानई मज्जण्यं भोयरति । तए णं से सेसहस्सेहिं जाव रहमुसलं संगाम संगामेमाणे चेकएकर
णए गंधहत्थी देवीश्रो सोंगाए गिन्हति, गिन्हित्वा अप्पेमा रगाहच्चं कूमाहच्चं जीवियाओ ववरोविते समाणे गइयानो खंधे नवेति, एवं अप्पे कुंने ग्वेति, अप्पे सीसे कासमासे कालं किच्चा कहि गइहिं गते कहिं नववने, ग्वति, अप्पे दंतमुसले ग्वेति,अप्पेगक्ष्याओ सोमाए गहाय गोयमेति समणे भगवं गोयम एवं बयासी-एवं खलु
उर्ल्ड वेहासं उबिहइ । अप्पे सोझगयाओ अंदोलायोति, गोयमा! काले कुमार तिहिं दंतिसहस्सहिं जाव जीवियानो
अप्पेगइया दंतंतरेसु तीणोति । अप्पे सा करेणं एहाणेबवरोविते समाणे कालमासे कालं किच्चा चनत्थीए
ति । अप्पमझ्याओ अणेगेहिं कीलावणोठं कीलावेति । पंकप्पनाए पुढवीए हेमाजे नरगे दससागरोवमडिभएम
तते णं चैपाए नयरीए सिंघामगतिगचउक्कचच्चरमहापहपहे. नेरइएसु नेरश्यत्ताए उववन्ने। काले णं नंते ! कुमारे
सुबहुजणो अन्नमन्नस्स एवमाइक्खइ जाव परूवेति-एवं केरिसरहिं भारंभसमारंभेहिं केरिसरहिं भोगेहिं सं
खबु देवाणुप्पिया! वेहवे कुमारे सेयणएणं गंधहत्थिणा भोइएहिं केरिसरहिं संभोइएहिं भोगसंमोगेहिं करिसणं अंतेउरं तं चेव जाव णेगेहिं कीनावणएहिं कीमावेति । तवा असुभकढकम्मपन्नारेणं कालमासे कालं किच्चा चन- एणं वेहल्ले कुमारे रज्जसिरिफलं पञ्चणुभवमाणे विहरति, स्थीए पुढवीए जाव नेरश्यत्ताए नववन्ने । एवं खबु गोय- नो कणिए राया, तते णं तीसे पउमावर देवीए इमीसे मा! मेषं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था | कहाए लाए समाणीते अयमेयारूवे जाव समुप्पज्जिरिचथमियसमिदा । तत्थ णं रायगिहे नयरे सेणिए चा, एवं खलु वेहो कुमारे सेयणएणं गंधहत्यिणा नाम राया झत्था । महवा तस्स णं सेणियस्स रन्नो जाव अणेगेहिं कीलावणएहिं कीलावेति । तर पं से
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org