________________
(35 ) अन्निधानराजेन्डः।
काल
काल
सामी! रायकुलपरंपरागयं विईयं प्रास्रोएमाणे सेयणगंग- थिस्स अट्ठारसर्वकं अटाए या पेसिया, ते य चेमए रखा धहत्यिं महारसर्वकं च हारं कूणियस्स रनो पच्चप्पिणह, मेणं कारणेणं पडिसेहिता अदुत्तरं च णं ममं तच्चे ते अ. वेहवं कुमारं पेसेह । तते णं से दृते कूणियस्स रन्नो तहेव० सकारिते असंमाणिते अवदारेणं निच्छुहावेति, तं सेयं खयु जाव वकावित्ता एवं वयासी-एवं खलु सामी! कूणिए। देवाणुप्पिया! अम्हं चेडगस्स रन्नो जुकं गिन्हित्तए,कालाराया विनवेश्-जाणिति जाव वेहल्लं कुमारं पेसेह । तते णं से श्या दस कुमारा कूणियस्स रन्नो एयमहूं विणएणं पमिमुणेचेहए राया तं दूर्य एवं वयासी-जह चेव णं देवाणुप्पिया ! ति। तते णं से कूणिए राया कालादीए दस कुमारे एवं वयासीकूणिए राया सेणियस्सरन्नो पुत्ते चिसणाए देवीए अत्तए गच्चहणं तुन्ने देवाणुप्पिया! सएमु सएमु रजेसु पत्तेयं प. जहा पढमं० जाव बेहट्वं च कुमारं पेसेहत्ति दूतं सकारेति | तेयं एहाया जाव पायच्छित्ता हत्थिखंधवरगया पत्तेयं पत्तेयं सम्माणेति पमिविसउजेति । तते णं से दूर जाव कोणि- तिहिं दंतिसहस्सहिं एवं तिहिं रहसहस्सेहिं तिहिं आसयस्स रनो वच्छावित्ता एवं वयासी-चेमए राया आणवे- सहस्सेहिं तिहिं मणुस्सकोमीहिं मर्षि संपरिबुडा सचिट्टीए ति जह चेव णं देवाणुप्पिया! कोणिए राया सेणियस्स | जाव रवेणं सएहिं सहिंतो नगरेहिंतो पमिनिक्खमंति, पमिनिरनो चेहणाए देवीए अत्तए० जाव वेहा कुमारं पेसेमि तं क्खमंतित्ता ममं अंतियं पाउम्भवह। तते णं ते कालाश्या दस न देति णं सामी! चेडए राया सेयणगं गंधहत्यिं अट्ठार- कुमारा कोणियस्स रन्नो एयमढे सोच्चा सएसु सएसु रज्जेसु सर्वकं च हारं वेहवं कुमारं नो पेसेति । तते णं से कूणिए। पत्तेयं एहाया जाब तिहिं मणुस्सकोमीहिं सम्धि संपरिबुडा राया तस्स दूयस्स अंतिए एयमढे सोच्चा निसम्म आमु-1 सव्वट्टीए जाव रवेणं सएहिं सएहिंतो नगरेहिंतो पमिनिरुत्ते रुठे कुविए जाच मिसिमिसेमाणे तच्चं दूतं सद्दावेति, क्खमंति जेणेव अंगजणवए जेणेव चंपा नगरी जेणेव कूसद्दावेतित्ता एवं वयासी-गच्छह णं तुमं देवाणुप्पिया ! णिए राया तेणेव उवगता करतल जाव वचाउँति । तते वेसालीए नयरीए चेमगस्स रन्नो वामेणं पादेणं पायपीढं एं से कूणिए राया कोमुत्रियपुरिसे सद्दावेति, सदावतित्ता एवं प्रकमाहि, अक्कमित्ता कुंतग्गेणं लेहं पणाबोहे, पणावेहिता क्यासी-खिप्पामेव जो देवाणुप्पिया आभिसेकं हत्थिरयणं आसुरुत्ते जाव मिसिमिसेमाणे तिनली जिनमी निमाले | पमिकप्पह, से णं हयगयचाउरंगिणीसेणं सन्नावेह, ममं एयसाहहु चेमग रायं एवं वयासी-हं जो चेमगराया! अपत्थि- माणत्तियं पञ्चप्पिणह० जाव परिप्पणति । तते णं सेकणिए यपत्थिया दुरंत जाव परिवज्जित्ता एस णं कृणिए राया | राया जेणेव मज्जणघरे तेणेव नवागच्च,जाव पमिनिग्गश्राणवेइ-पञ्चप्पिणाहि णं कूणियस्स रनो सेयणगं अट्ठार-| चित्ता जेणेव वाहिरिया उवहाणसाला जाव नरवई 5सर्वकं च हारं हवेहवं कुमारं पेसेहि, अहवा जुषं सज्जहे| रूढे,ततेणं कृणिए राया तिहिंदंतिसहस्सोहं जाव रवेणं चंचिट्ठाहि, एस णं कुणिए राया सवलसवाहणे जुरुसज्जे श्ह पं नगरिं मज्झं मज्झेणं निग्गच्छति, निग्गचित्ता जेणेव हन्नमागच्चति । तते णं से दुते करतझ० तहेव जाव जेणेव कालादीया दस कुमारा तेणेव उवागच्छति, नवागच्छित्ता चेकए राया तेणेव उवागच्छइ, नवागचित्ता करतल जाव व- कालाइएहिं दसकुमारोह सकिं एगंततो मेलायति । तते णं से दावेत्ता एवं वयासी-एस एं सामी ! ममं विणयपडिवत्ती इ. कृणिए राया तेत्तीसाए दंतिसहस्सहिंतेतीसाए श्राससहस्सेयाणिं कृणियस्स रन्नो आणुत्ती चेडगस्त रन्नो वामेणं पाएणं हिंतेत्तीसाए मस्सकोडीहिं सदि संपरिचुमे सबहीए०जाव पादपीढं अकमति,अक्कमित्ता आसुरुत्ते कुंतग्गेणं सेहं पणावे, रवेणं सजेहिं वसहीहिं पातरासेहिं नातिविगिहोहिं अंतरावासेतंचेव सवाखंधावारेणं यह हव्वमागच्छति । तते णं से चेक- हिं वसमाणे वसमाणे अंगजणवयस्स मऊ मज्केणं जेणेव विएराया तस्स दूयस्स अंतिए एयमढे सोच्चा निसम्म आसुरु- देहे जणवए जेणेव वेसाती नगरी तेणेव पहारेत्थगमणा ते तेजाव साहहुएवं वयासी-ता अप्पमेणं कृणियस्स रन्नो से- तते णं से चेडए राया इमीसे कहाए लछट्टे समाणे नवमयणगं अट्ठारसर्वकं हार वेहवं च कुमारंनो पेसेमि, एस एणं जु- दिई नवोच्छई कासीकोसलका अट्ठारस वि गणरायाणो फसज्जे चिट्ठााम, तंदूयं असकारितं असंमाणितं अवदारेणं सद्दावेति, सदावेत्ता एवं वयासी-एवं खलु देवाणुप्पिनिच्चुहावे । तते णं से कूणिए तस्स दूतस्स अंतिए एयमढे या! वेहवे कुमारे कृणियस्स रनो असंविदितेणं सेयणगं सोच्चाणिसम्म आमुरुत्ते कालादाए दसकुमारे सहावेश, स
अट्ठारसर्वकं च हारंगहाय इहं हव्यमागते, तते णं कूणिहावेत्ता एवं वयासी-एवं खबुदेवाणुप्पिया बेहो कुमारे एणं सेयणगस्स अट्ठारसर्वकस्स भट्ठाए तो या फेसिममं असंविदितेणं सेयणगं गंधहत्यि अट्ठारसवकं अंतेउरं या, ते य गए श्मेणं कारणेणं पमिसेहिया, तते णं से सभं च गहाय चंपातो निक्खमति, वेसालिं अज्जगं० जाव कृणिए मम एयमटुं अपमिमुणमाणे चाउरंगिणीए सेउवसंपज्जित्ताणं विहरति । तते णं मए सेयणगस्स गंधह- पाए सकिं संपरिबुडे जुज्कसज्जे इह हव्यमागच्छति,
१२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org