________________
(४८०) काल अभिधानराजेन्द्रः।
काल चेइए तत्थ णं चपाए नयरीए सेणियस्स रनो पुत्ते चेरणाए तीसे य महश् महालियाए धम्पकहा जाणियबा, जाव देवीए अत्तए कूणिए नाम राया होत्या । महता तस्स णं | समणोवासए वा समणोवासिया वा विहरमाणा प्रा. कूणियस्स रनो पउमावई नामं देवी होत्या। सुखमाझ जाव गाए आराहए जति । तते णं सा काली देवी समणस्स विहरइ,तत्थ णं चंपाए नयरीए सेणियस्स रन्नो भन्जा कूणिय- भगवो अंतिए धम्म सोच्चा निसम्म जाव हयहियया स्स रन्नो चुबमानया कानी नामं देवी होत्था । सुखमान० समणं भगवं तिक्खुत्तो जाव एवं वयासी-एवं खबु जाव सुरूवातीसेणं कालीए देवीए पुत्ते काले नाम कुमारे हो. भंते ! मम पुत्ते काले कुमारे तिहिं दंतिसहस्सहिं जाव रत्या । सुखमाल जाव सुरूवे तते णं से काले कुमारे अन्नदा | हमुसलसंगामे आयाति से एं भंते ! किं जश्स्सति जाव कदाइ तिहिं दंतीसहस्सेहिं तिहिं रहस्स सहम्सेहिं। कालेणं कुमारं अहं जीवमाणं पासिज्जा कालीति समणे तिहिं पाससहस्सेहिं तिहिं मणुयकोमीहिं गरुलवूहे एकार- भगवं कालिं देवि एवं वयासी-एवं खबु कालि! तव पुत्ते समेणं खंडेणं कूणिएणं रन्ना सकि रहमुसलं संगाम न- काले कुमार तिहिं दंतिमहस्सेहिं जाव कूणिएणं रना वागए । तते णं से कालीदेवीए अन्नदा कदाइ कुटुंबजाग. सद्धिं रहमुसलं संगाम संगाममाणे हयमाहितए वरवीरपारियं जागरमाणीए अयमेयारूचे अज्जत्तिए० जाच समुप्प- तिविवाहितचिंचद्धयपमागे निरालोयातो दिसातो कारेजित्था । एवं खलु मम पुत्ते कालकुमारे तिहिं दंतीसह- माणे चेमगस्स रनो सपक्खं सपमिदिसि रहेणं पमिस्सेहिं० जाव ओयाए से मन्ने किं जतिस्सति,नो जतिस्स- रहं हव्वमागते । ति, जीविस्सइ, नो जीविस्सति, पराजणिस्सइ, णो पराज
"एवं खानु जंव! तेणं कालेणमित्यादि" [हेव ति] हैव देशतः हिस्सइ । काले णं कुमारं अहं जीवमाणं पासिज्जाओ ह- प्रत्यक्कासन्नेन पुनरसंध्येयत्वाजम्बूद्वीपानामन्य त्रेति नावः। भा. यमणी भाव ज्जियाति । तेणं कालेणं तेणं समयेणं समणे भगवं रते वर्षे केत्रे चैषा नगरी अभूत् । रिद्धेत्यनेन "रिनिमियसमिर" महावीरे समोसरिते परिमा निग्गया । तते णं तीसे कालीए
इत्यादि दृश्यम् । व्याख्या तु प्राग्वत् । तत्रोत्तर पूर्वदिग्भागे पूर्णभ
द्रनामकं चैत्यं व्यन्तरायतनम । [कोणिय नाम राय सि] कृणिदेवीए इमीसे कहाए लघटाए समाणीए अयमेयारूचे
कनामाणिकनामा राजपुत्रोराजा होत्यत्ति अभयत तद्वर्णकः अज्जस्थिए जाव समुप्पज्जित्था । एवं खलु समणे न- (महयाहिमवंतमलयमंदरमहिंदसारे इत्यादि माणे विहरह) गवं महावीरे पुव्वाण पुचि हिमागते जाव विहरति । तं म- | श्त्येतदन्तः। तत्र महाहिमवानिव महान् शेषराजापेक्षया। तथा हाफस खलु तहारूवाणं जाव विउलस्स अट्ठस्स गहण
मक्षयः पर्वतविशेषो, मन्दरो भेरुमहेन्द्रः शक्रादिदेवो यस्य स
तथा । तथा प्रशान्तानि डिम्बानि विघ्नामम्बराणि च राजकुमाराताए तं गच्छामि णं समरणं जाव पज्जुवासामि । इमं च
दिक्ता विमुरा यस्मिन् तत्तथा । प्रसाधयन् पासयन् विहरत्याएं एयारूवं वागरणं पुच्चिस्सामि तिकट्ट एवं संपेहेति, सं- स्ते स्म । कृणिकदेव्याः पद्मावतीनाम्न्या धर्णको यथा-(सुखमाल पहेत्ता कामुंबियपुरिसे सद्दावेति, सद्दावेत्ता एवं व- जाव विहरति) यावत्करणादेवं दृश्यम्-"सुकुमालपाणिपाया दासि खिप्पामेव भो देवाणुप्पिया! धम्मियं जाणपवरं जु
अहीणपंचेदियसरीरा" अहीनान्यूनानि लक्षणतः स्वरूपतो
वा पश्चापीन्द्रियाणि यस्मिस्तत्तथाविधं शरीरं यस्याः सा चामेव नबहावेह, उवट्ठावित्ता जाव पच्चुप्पिणंति । तेणं से
तथा। (लक्खणवंजणगुणोववेया ) लक्षणानि स्वस्तिकत्रकाकाली देवी एहाया कयवनिकम्माजाव अप्पमहग्यालरणा
दीनि व्यञ्जनानि मर्षीतिबकादीनि तेषां यो गुणः प्रशस्तता,तेन लंकियसरीरा वहिं खुज्जाहिं० जाव महत्तरगवंदपारखित्ता उपपेता युक्ता या सा तथा । उप अप एते शब्दत्रयस्थाने शकअंतेनरातो निग्गच्छति, निग्गच्छत्ता जेणेव बाहिरिया | मध्वादिदर्शनादुपपेति स्यात् । “माणुम्माणप्पमाणपडिपुनसुउवट्ठाणसाला जेणेव धम्मिए जाणपवरे तेणेव उवागच्छ,
जायसवंगसुंदरंग" तत्र माने जसघोणप्रमाणता, कथम् !, जल.
स्यातिभृते कुण्डे पुरुषे निवेशितं यजलं निःसरति, तद्यदिकोधम्मियं जाणप्पवरं पुरूहति, पुरूहित्ता नियगपरि- णमानं भवति तदा स पुरुषो मानप्राप्त उच्यते । तथा उन्मानयानं संपरिवुडा चंपानयरिं मज्झं मजके णं निग्गच्छति । महनारप्रमाणता,कथम् ?-तुलारोपितः पुरुषो यद्यभारं तुमति जेणेब पुएणभद्दे चेहए तेणेव जवागच्च,धम्मियं जाणप्प
तदा स उन्मानप्रमाणमुच्यते । प्रमाणं तु स्वाङ्गसेनाष्टोत्तरशतोवरं पुरूहिंति दुरुहिता नियमपरियाबपरिवुमा चंपा
च्छायिता । ततश्च मानान्मानप्रमाणप्रतिपूर्णान्यन्यूनानाति । सु.
जातानि सर्वाणि अङ्गानि शिरःप्रभृतौनि यस्मिन् तत्तथाविधं नयरी उत्तादीए धम्मियं जाणप्पवरं ठवति,धम्मियाओ जा-1 सुन्दरम यस्याः सा तथा। "ससिसोमाकारकंत पियदसणा" गप्पवराओ पञ्चोकहति । बहहिं जाव खुमाहिं वंदपरिखि० शशिवसीम्याकारं कान्तं च कमनीयमत एव प्रियं बटणां दर्शन जेणेव समणे भगवं महावीरे तेणेष समणं भगवं महावीर
रूपं यस्याः सा तथा । अत एव सुरूपा स्वरूपतः सा पद्मावती तिवृत्तो वंदति, वंदित्ता ठिया चेव सपरिवारा सुस्मुस
देवी "कूणिएण सद्धि ओरालाई भोगभोगाई भुंजमाणी विहरई"
भोगभागान् अतिशयवद्भोगान् [ तत्थ णमित्यादि ] “सुकुमामाणी नमसमाणा अनिमुहा विणएणं पंजविपुडा प-| लपाणिपाया" इत्यादि पूर्ववद्वाच्यम् । अन्यश्च "कोमुईयाणयज्जुवासति । तते णं समणे भगवं जाव कालीए देवीए | रविमलपडिपुनसोमवयणा" कौमुदीरजनिकरवत् कार्तिकी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org