________________
काल
चारुसा"
चन्द्र व विमलं प्रतिपूर्ण सौम्यं वदनं यस्याः सा तथा । " कुं. गंडा" कुण्डलाभ्यामुलिखिता घृष्टा गण्डलेखा कपोलविरचितमृगमदादिरेखा यस्थाः सा तथा । "सिंयारागारशृङ्गारस्य रसविशेषस्यागारमिवागारम् तथा are वेषो नेपथ्यं यस्याः सा तथा । ततः कर्मधारयः । काली माम देवी बेणिकस्य नार्या सा कृतिकस्य राजननी लघुमाताऽभवन् । सा ख काली देवी " सैणियस्स र शा वल्लभा” कान्ता काम्यत्वात्, प्रिया सदाप्रेमविषयत्वात् । 'मरणुचा' सुन्दरस्यात्, नामधेया, प्रशस्तनामधेयवतीत्यर्थः । नाम चा धार्य हृदि धरणीयं यस्याः सा तथा । "वेसाखिया" विश्वसमीपश्चात् "सम्मया" तकृतका बहुत बहु बहुभ्यो वाऽन्येभ्यः सकाशात् बहुमानपात्रं च ' अणुमया विप्रियकरणस्यापि यश्चात्मना अनुमता "भंडकरंडकसमा - आभरण करएक समाना उपादेयत्वात् सुसंरक्षितत्वा"तेलके व सुसंगोविया " तिलकेनः सौराष्ट्रप्रतिको मुन्मयस्तैलस्य भाजनविशेषः । स च भङ्गभयानाच सुषु संगोप्यते, एवं सापि तयोच्यते । " वेला पेडाइमुपग्राहिया" भ्रमवोर्थः । “सा काली देवी लेचिणं किंव लाई भोगभोगाई जमाणी विहर”। कालनामा च तत्पुत्रः । "सुखमालपाणिपाए" इत्यादि प्रागुक्तवर्ण कोपेतो वाच्यः यावत् "वासाइप दरिसणिज्जे श्रभिरूवे परिरुवे" इति पर्यन्तः "सेणियस्स रनो दुबे रयणा श्रट्टारसं च कोहा सेयणगहत्थीए, तस्थ किरि सेस्सि रनो जावश्यं रज्जस्स मुलं, तावइयं देवfewerrer सेयणगस्य य गंधहस्थिस्स, तत्थ हारस्स उव्यवस्था हिरशस्त, कृषियस्स प पत्थ व उपपत्ती दित्यरेषण" तरकार्येण कामादीनां मरणसंवादारभ्य संग्रामतो नरकयोग्यकर्मोपचयविधानात् नवरं कूणिकस्तदा कान्नादिदशकुमारान्वितश्चम्पायां राज्यं चकार । सर्वेऽपि
से दोगुरुदेव कामांमपरायणाय देवाः "फुट्ट देहि मुलामयपछि परतरुणि सत्थिचिदिपा बसीबद्धनमा भोग विहरतिवेदनमा कृणियस्त्र चिणादेवीमाया दो भायरा अस्थि । बहुणा हारस्स उत्पत्ती भन्न इत्थ सक्को सेस्सि भगवंत पर निश्चजभत्तिस्स य पसलं करे । म से दूर जाव देयोसम्मति से मुझे तम्भतिरंजिश्रो संतो अट्ठारसवकं हार देश । दोन्नि य बट्टगोलगे देश । सेणिएणं सो हारो लगाए दियो पिम्रो ति काउं, वट्टगं सुनंदार अजय सीतजणणीर ताप रुडाए कि ग्रह चेडरूवं किं ति कार्य अधोडिया तत्थ गम्मिकुंडलं एगम्मिकथ जुयलं उठाए गहियाणि । अन्नया श्रभओ सामी पुच्छर को
पच्छिम रायसिरित्ति ? सामी उद्दायिणो वागरिओ ओ परं वज्रममा न पञ्चयंति । ताहे अनएवं रज्जं दिजमाणं न इति पाणिनो चिनेको दिखिचि । इस इत्यदि यो बेरस्व देवदिओ द्वारा अ
विपतेन सुनंदा कुंवेद
णा
( ४८१ ) अभिधानराजेन्द्रः ।
"
विनिमेय इम्रो सशिप येा देव अंगसम्भूषा तिथि पुता कृ कृणियस्स उम्पती हत्येव भणिस्स । कालीमहाकालीपमुदेवाय अन्नसिं तया सेवियरस बह पुचा कालप्पमुहा संति । अभयस्मि गहियव्वए अनया कोणि१२१
Jain Education International
काल
बोकालाई इसाई कुमारो सम मंगेश सेणियसत्यं विग्धकारयं धिन्ता एकारस भाए र करेमो ति । तेहिं पमिसुयं । सेशिम यो पुण्य व कसावे य स् कूणिr gouraवेरियसणेण चेज्ञणार कयाई मोयलं न देइ, भत्तं बारियं पाणियं न देश । ताटे चेला कहं वि कुमासे पसियारं च सुरपये, साकिर - प सयवारे सुरा वाणियं सव्वं होइ । तीए पढ़ावेण से वेयणं न वेrइ । अनया तस्स पउमावदेवीए पुतो एवं पिम्रो अस्थि । माया एसो भणिओ-दुरात्मन् ! तब अंगुली किमि एवं संतापियमुहे काऊण श्रच्छियान श्यरहातो मरोवंतो वेष विसु तावित संजायते तुम पिया बसपा तस्स आधई जाया । भुंजंतश्रो चेव उड्डाय परसुहत्थो गो । अनति-लोहरु महाय निपाणि जामिति पहाबि श्रो क्वालगो तह ण भणइ, एस पालो ण वा सोडदंड परसुं वा गहाय पयति । सेणियेण चिंतियं-न नजाइ केण कुमारेण मारे, तोतापुड विजय पता मो. परं अधिई जाया । तादे मयकिश्चं काऊ घरमागधो रज्जधुराम
तं व चिंततो रथ एवं काले वि सोगोवाओ पुणरयि सवणग्रासणाव पसंतिए दहून अधिई होइ मो रायविहाओ निमीतुं पं रायहाणि करे। एवं चंपा कृषिओ राया
1
करेश, निगा मुहसवणसंयोगओ" । हर निरयावलीय सुखंधे कृणिककम्यता किस तत्साहाय्यकरणसानां कालादीनां कुमाराणां दशानामपि संग्रामे रथमुश साक्ये प्र नूतजनक यकरणेन नरकयोग्यं कार्मेपार्जितम् । तत्संपादनानरकगामितया "निरियाज ति" प्रथमाध्ययनस्य कालादीनां कुमारबक्तव्यता प्रतिबद्धस्य पसं नाम । अथ रथमुशलाख्यं सप्रामस्योस्पत्तौ किं निबन्धनम् ? अत्रोच्यते एवं किलायं संग्रामः संजातः । चणिको राजा राज्यं चकार, तस्य वा श्रनुजो हल्ल
लाभिधानौ भ्रातरौ पितृदतसेचनाभिधाने गन्धस्तिमि समी दिव्यकुरा दियारविभूषितो विसाप द्मायत्यभिधाना कृणेकराजस्य नाय कदाचिदन्तिनोपाराय तं कूनिकराज प्रति उक्तवती कर्णे विषोपमम्-अयमेव कुमारो राजा तवतो, न त्वं यस्येदशा विलासाः। प्रज्ञाप्यमानाऽपिसा न कथञ्चिदस्यार्थस्योपरमति । ततः प्रेरितकूणिकराजेन तो यात्रितो ती व पाशायां नगस्य स्वकीयातामहस्य थे तद्भयाद्वैशाल्यां - टकाभिधानस्य राहोऽन्तिक सहस्तिको सान्तःपुरपरिवारमी गतवन्तौ । कूणिकेन च वूतप्रेषणेन याचितौ न च तेन प्रेषित कृणिकस्य तयोश्च तुख्यमातृकत्वात् । ततः कृणिकेन भणितमयदि न प्रेषयसि तदा युद्धसो भय तेनापि भणितम् एष स खोऽस्मि । ततः कूणिकेन सह कालादयो दस श्रिमातृका भ्रातरो राजानचेटकेन सह संग्रामामायाताः । तत्रैकैकस्य श्री. णि त्रीणि दस्तिनां सहस्राणि । एवं रथानामश्वानां मनुष्या च प्रत्येकं तितस्तिन कोटया किस्याप्येवमेतत्रएका शनागी कृतराजस्थ कृविकल्प कालादिभिः सह निजेन एकाइ शांशेन संग्रामे काल उपगतः । एतमर्थं वक्तुमाह-" तप से काले " इत्यादिना । एवं च व्यतिकरं ज्ञात्वा चेटकेमाप्यष्टादश गणराजानो मीलिताः तेषां बेटकस्य च प्रत्येकमेवमेव हस्त्यादिवलपरिमाणम् । ततो युद्धं संलग्नं वेदकस्य, राज्ञस्तु प्रतिपअमोघवासा
1
तत्र कृमिनेट सेवेसाग
For Private & Personal Use Only
www.jainelibrary.org