________________
(४७६) काल प्रन्निधानराजेन्द्रः ।
काल यक्तितमिति वादावेव निवेदितमिति पर्यवा उद्देशकादायुक्ताः, इह कालः सामान्यतो द्विविधः। तद्यया-खिग्धो सक्षश्च । तत्र ते च भेदा अपि नवन्तीति । भ० २५ श०५ उ० ।
सजलः सशीतश्व स्निग्धः । उष्णो रुकः। खिग्धोऽपि विधा।
तद्यथा-एकान्तरिग्धः मध्यमो जघन्यश्व । तत्र एकान्तति(१५) समयादिप्रज्ञानं मनुष्यक्षेत्र एष
ग्धोऽतिस्निग्धः। रूक्षोऽपित्रिधा। तद्यथा-जघन्यो मध्यम उत्कृ
टः । उत्कृष्टो नाम अतिशयेन रूकः। पिं० । औ० । “कालः प्रात्थ णं भंते ! नरेझ्याणं तत्थगयाणं एवं परमायए तं
पचति भूतानि, कालः संहरते प्रजाः कासः सुप्तेषु जागसमयाइ वा प्रावलियाइ वा जाव प्रोसप्पिणीइ वा ज
ति, कालो हि पुरतिक्रमः" । १ ॥ आव०४०। स्सप्पिणी वाणो णटे समझे। सेकेण्डेणं जाव
तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था । समयाइ वा प्रावलियाइ वा ओसप्पिणीइ वा उस्सपिणीइ
तस्मिन् काले तस्मिन् समये यस्मिन्नसौ नगरी बनूवेति। श्रवा। गोयमा ! इहं तेसिं माणं इहं तसिं पमाणं इहं तेसिं
धिकरणे चेयं सप्तम।। अथ कालसमययोः कः प्रतिविशेषः । एवं पधायए तं समयाइ वा जाव नस्सप्पिणीइ वा से उच्यते-काल इति सामान्यकालः अवसर्पिण्याश्चतुर्थविभागलतेणं नाव नो एवं परमायए समयाइ वा जाव उस्सप्पिणीइ कणः । समयस्तु तद्विशेषः । अथवा तेन कालेन अवसर्पिणीवाएवं जाव पंचिोदयतिरिक्खजोणिया। अत्थि णं जंते ! |
चतुर्थारकत्वलक्षणेन हेतुनूतन, समयन तद्विशेषभूतेन हेतुना,
चम्पा नाम नगरी (होत्थ त्ति) अभवदासीदित्यर्थः। शा०१० मणुस्साणं इहगयाणं एवं पलायइ तं समयाइ वा जाव
१०। सूत्र० । विपा० । रा०। नि० । तेन कालनेति नस्सप्पिणीइ वा । हता! अत्थि । से केणद्वेणं । गोयमा!
पुषमसुषमादिबवणे, श्राचा० । ते इति प्राकृतशैलीवशाहं तसिं माणं श्ह चेव तेसि पमाणं इह तेसिं एवं पक्षाय. तू तस्मिन्निति द्रष्टव्यम् । अस्यायमर्थः-यस्मिन् काले भगइ। जहा-समयाइ वा जाव उस्सप्पिणीइ वा से तेणद्वेणं वान् वर्षमानस्वामी स्वयं विहरति तस्मिन्निति । णमिति वावाणमंतरजोइसवेमाणियाणं जहा नेरइयाणं ।
क्यानकारे। दृष्टश्चान्यत्रापि अंशब्दो वाक्यालङ्कारार्थः । यथा
"इमा णं पुढवी" इत्यादाविति । काले अधिकृतावसर्पिणीचकालभव्यचिन्तासूत्रम् । (तत्थ गयाणं ति) नरके स्थितैः षष्ठचा-] तुर्थविनागरूपे, रा०। स्तृतीयार्थत्वात् । ( पवं पन्नायत्ति ) एवं प्रज्ञायते इदं बि
(१३) काले झानाचार:मायते ( समया वत्ति ) समया इति वा (इह तेसिं ति ) शह मनुष्य के तेषां समयादीनां मानं परिमाणम्, श्रा-1
काले विणए बहुमा-णे नवहाणे तहा अनिएहवणे । दित्यगतिसमभिव्ययत्वासस्य श्रादित्यगतेश्च मनुष्यक्षेत्र- वंजण अत्थ तदुनए, अट्टविहो नाणमायारो॥ एव भावानरकादौ त्वभावादिति । ( इह तेर्सि पमाणं ति )
तत्र यो यस्याऽङ्गप्रविष्टादेः श्रुतस्य काल उक्तः, तस्य तस्मिशेष इह मनुष्यक्षेत्रे तेषां समयादीनां प्रमाणं प्रकृष्टं मानं, सू
खाध्यायः कार्यः, नान्यदा, प्रत्यवायसम्भवात् । (तीर्थकरवचनचममानमित्यर्थः । तत्र मुहूर्तस्तावन्मानं, तदपेक्वया लवः सू
विरोधात्। ध०१ अधि०) रश्यते च लोकेऽपि कृष्यादेः कालदमत्वात्प्रमाणम् । तदपेकया स्तोकः प्रमाणं, लवस्तु मा
करणे फलं, विपर्यये तु विपर्यय ति । यत उक्तम्-"कालम्मि नमित्येवं नेयं यावत्समय इति । ततश्च ( हं तसिमि
कीरमाणे, किहकम्मं बहुफ जहा भणियं । इय सव्वा वि यकिस्यादि ) इह मर्त्यलोके मनुजैस्तेषां समयादीनां सम्बन्धि,
रिया, नियनियकासम्मि कायव्वा" ॥१॥ इति । प्रव-६द्वार। दशा एवं वक्ष्यमाणस्वरूपं समयं त्वाद्येवं ज्ञायते । तद्यथा-(समया
"कालो विव निरणुकंपाओ'। स्त्रियः (कालो त्ति) दुर्निककाला, इत्यादि) इह च समयकेत्राद्वहिर्वर्तिनां सर्वेषामपि स
एकान्तदुःषमाकानोवा । यद्वा-लोकोक्तौ टसर्पः, तद्वद् निरनुमयाचशानमवसयम्, तत्र समयादिकालस्याभावेन तद्वयवहा
कम्पाः दयावर्जिताः । तं । तथाविधाऽवसरे, भ० ११ १० ११ राभावात् । तथा पञ्चेन्धियतिर्यश्चो, भवनपत्तिव्यन्तरज्यो
१०। पश्चा० । अभाव, कालशब्दोऽनाववाची । वृ० ४ ० । तिष्काच यद्यपि केचिन्मनुष्यक्षेत्रेऽपि सन्ति, तथापि ते
मरणे, भ० ११ श०११ २० । मृत्यौ, आचा० १६०२ १०३ ऽल्पाः प्रायस्तदव्यवहारिणश्चेतरे तु बहव इति तदपेकया
उ०। काल व कालः। मारणान्तिकसमुदघाते, भ०१४ श०७ ते न जानन्तीत्युच्यत इति । भ० ५ श. ९ उ०। (म
१०। क्रूरप्रकृतित्वात् कृतान्तसदृशे कृष्णे, ज०२ वक्ता घनन्दरस्य पर्वतस्य दक्षिणात्तराज्यां कालविभागः 'उदयसैवि,
[ कालावभागः 'उदयसाग' मेघसदृशे सान्द्रजबदसमाने कालक, ज०२ २०१० । शम्ने द्वितीयत्नागे ७०५ पृष्ठे उक्तः) "कालो वाघाइम, श्यरो य कृष्णवणे, प्रज्ञा०२ पद । प्रश्न । सू० प्र०ा सप्तमनरकपृथिव्यानायव्या"। इह कालो द्विविधो भवति । तद्यथा-व्याघातिम स्तृतीये नरके, पुं० । सूत्र०१ श्रु० १ अ०१ उ० । प्रा० क०। इतरश्च । व्याघातेन निवृत्तो व्याघातिमः, भावादिमप्रत्ययः । इ- स० । पोशानां पिशाचानां मध्ये पञ्चमे पिशाचे,प्रक्षा०१ पद । तरो मिळघातः। व्य० ७ उ० । “कालग्गहणं " काल- दाक्षिणात्यानां पिशाचानामिन्छे, प्रशा०२पद । जं० भ०। स्य प्रस्तावात्प्रादोषिकस्य ग्रहणम । अयं च कालो ब्या
स्था। काल्या अयमपत्यं वा कालः । कोणिकनायाया: घातिकोऽप्युच्यते । (तस्य ग्रहणप्रकारप्रदर्शनं 'सज्झाय' शब्दे। काल्या आत्मजे, नि। करिष्यामि)
(१४) तद्वक्तव्यतानिकेयरो य काझो, एगतसिणिक मज्झिम जहनो। एवं खलु जंबू ! तणं कालणं तेणं सपएणं इहेव जंबूदीवे सुक्खे वि होइ तिविहो, जहन मज्झमो य उकोसो ॥४३॥ दीवे जारहे वासे चंपा नामं नयरी होत्था । रिफपुनलद्दे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org