________________
(४७८) काल अभिधानराजेन्द्रः ।
काल नंते ! कि संखेज्जा आवलिया पुच्छा ? । गोयमा ! किं संखेजाओ अोसप्पिणिओ पुच्छा। गोयमा!णो संखेसंज्ज्जाओ प्रावलियाओ, णो असंखज्जाओ आवनि- ज्जाओ ओसप्पिणीओ, णो असंखेज्जाओ, भणंताओ यायो, णो अणंताओ आवन्त्रियाओ। एवं थोवा वि । एवं | अोसप्पिणीओ । पोग्गलपरियट्टा णं जंते ! किं संखेज्जाओ जाव सीसप्पहेलिय त्ति । पलि ग्रोवमे णं नंत ! किं संखे
नस्साप्पिणीओ पुच्चा ? । गोयमा ! एो संखेजाभो, जो जा पुच्छा । गोयमा ! णो संखेज्जाओ आवलियाओ, अ- |
असंखेज्जाओ, अणंताओ। पोग्गनपरियट्टा णं भंते ! किं संसंखेज्जाओ श्रावलियाओ, णो अणताो आवलियाश्रो ।
खेज्जाओ ओसप्पिणिनस्सप्पिणीओ पुच्छा। गोयमा! एवं सागरोवमे वि । एवं ओसप्पिणी वि उस्सप्पिणी
णो संखेजामो ओसप्पिणिउस्सप्पिणीओ, णो असंखेज्जावि । पोग्गलपरियट्टे पुच्छा ? । गोयमा ! णो सं
श्रो, अणंतानो ओसप्पिणि उस्मप्पिणीयो । एवं जाव सखेज्जाओ आवलियाओ, णो असंखज्जाओ आवलि.
व्बका। पोग्गनपरिगट्टाणं भंते किं संखेज्जाओ उस्सप्पियाओ, अणंताओ आवलियाओ। एवं जाव सव्यका।
णिोसप्पिणीओ पुच्छा। गोयमाणो संखेज्जाओ उस्सप्राणाापाणू णं भंते ! किं संखज्जाओ प्रावलियाओ
प्पिणिोसप्पिणोओ, णो असंखेजाओ,अणंताओ नस्सपुच्चा ? | गोयमा ! सिय संखेज्जाओ श्रावलिया
पिणिोसप्पिणीओ। तीतछा णं भंते ! कि संखज्जा ओ, सिय असंखेज्जाओ, सिय अणंताओ । एवं जाव
पोग्गलपरियट्टा ?। गोयमा! णो संखेजा पोग्गलपरियट्टा, णो सीसप्पहोलियारो ।
असंखेजा, अणंता पोग्गलपरियट्टा । एवं अणागया वि । विशेषाधिकारात्कालविशेषसूत्रम् । (आवत्रिया णमित्यादि)। एवं सबका वि । अणागयघाणं नंते ! किं संखेज्जाओ बहुत्वाधिकार-(प्रावलियाओ णमित्यादि) । (नो संखज्जा
अतीतकाओ,असंखेज्जाओ, अपंताओ। गोयमा! जो संसमय त्ति ) एकस्यामपि तस्यामसंख्याताः समयाः, बहुषु
खेजाओ तीयद्धाओ,णो असंखेज्जाओ तीयकाओणोअ. पुनरसङ्ख्याता अनन्ता वा स्युनं तु सङ्ख्यया इति। पलिओवमा णं पुच्ा? । गोयमा ! णो संखेज्जाओ
ताश्रो तीयघाओ। अणागयाएं तीतकाओसमयाहिया, प्रावलियाओ, सिय असंखेज्जाओ श्रावलियाओ, सि
तीतद्धा णं अणागयद्धाओ समयूणा । सव्वद्धा जंते ! किं य अणंताओ आवलियाओ । एवं जाव नस्सप्पिणी
संखज्जाओ तीतकाओ पुच्चा। गोयमा! णो संखेज्जात्रो श्रो ति । पोग्गापरियट्टाओ पुच्छा । गोयमा ! णो
तीतचाओ, णो असंखेज्जाओ तीतकाओ, णोअणंताओ संखेजाओ श्रावलियाभो, णो असंखेज्जाओ आवनि
तीतचाओ। सबकाणं तीतधाओ सातिरंगगुणो । तीयाओ, अणंताओ श्रावलियाओ । थावे णं नंते !
तसाणं सव्वछाओ योवूणाए अके। सबका णं जंते ! किं संखज्जाओ आणापाणूओ असंखेज्जामो ?। जहा |
किं संखेज्जाओ प्रणागयघायो पुच्छा? गोयमाणो संश्रावलियाए वत्तव्वया एवं आणापाणूओ वि णि
खेज्जाओ अणागयकाओ, णो असंखेज्जाओ, णो अणं
ताओ अणागयछायो । सबछाणं अणागयचाओ योरवसेसा । एवं एएणं गमएणं जाव सीसप्पहेलिया जा
बूणगगुणो,अमागयकाणं सव्वकाओ सातिरेगे अद्धे ॥ णियव्वा । सागरोवमे ते ! किं संखज्जा पलिवमा पुच्छा ? । गोयमा ! सखेज्जा पलिओवमा, णो (अणागयद्धाणं तीयद्धामो समयाहिय त्ति) अनागतकालोऽतीअसंखेज्जा पलिओवमा, णो अणंता पलिओवमा । एवं
तकालात्समयाधिकः कथम्?.यतोऽतीतानागती कालावनादि
स्वानन्तत्वाज्यां समानौ,तयोश्चमध्ये भगवतः प्रश्नसमयो वर्तते। श्रोसप्पिणीअो वि । पोग्गनपरियट्टे णं भंते ! पुच्छा।
सचाविनष्टत्वेनातीतेन प्रविशत्याधिनष्टत्वसाधादनागते क्तिगोयमा! णो संखज्जा पलिप्रोवमा, णो असंखेज्जा पलि- तस्ततःसमयातिरिक्ताऽनागताद्धा भवति। अत एवानागतकाश्रोवमा, अणंता पलिओवमा, एवं जाव सबका । सागरो- लादतीतकालः समयोनो भवतीति । एतदेवाह-"तीतद्वाणमिवमा णं भंते ! किं संखेज्जा पलिअोवमा पुच्छा। गोयमा!
त्यादि" (सव्वद्धाणं तीतकाओ सारेगदुगुण त्ति) सर्वाकाs
तीतानागताद्धाद्वयम्। सा चातीताकातः सकाशात्सातिरेकड़िसिय संखेजा पलिअोवमा, सिय असंखेजा पलिप्रो
गुणा भवति, सातिरेकत्वं च वर्तमानसमयेन । अत एवातीताका वमा, सिय अणंता पलिअोवमा । एवं जाव ओसप्पि- सर्वाद्धायाःस्तोकोनमर्डमूनत्वं च वर्तमानसमयेनैवाएतदेवाहणीनो वि उस्सप्पिणीओ वि । पोग्गलपरियट्टा णं पु- (तीतद्धाणं सबझाए थोवूणाए अद्धे त्ति) इह कश्चिदाह-प्रतीचला। गोयमा ! णो संखेज्जा पनिोवमा, णो असंखे
ताद्धातोऽनागतासाऽनन्तगुणा यतो यदि ते वर्तमानसमये स. ज्जा पलिओवमा, अणंता पनिओवमा । उस्सप्पिणीओ |
मे स्यातां ततस्तदतिक्रमेऽनागताद्धासमयनोना स्यात् । ततो
यादिभिरेवं च समत्वं नास्ति । ततोऽनन्तगुणाऽऽसावतीताशाण नंते ! किं संखेज्जा सागरोवमा । जहा पलिओवमस्स |
याः सकाशात्, अत पवानन्तेनापि कालेन गतेन नासी क्षीयत बत्तन्वया तहा मागरोवमस्स वि । पोग्गनपरियट्टे णं भंते! शति । अत्रोच्यते-श्ह समत्वमुभयोरप्याद्यन्ताभाषमात्रेण वि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org