________________
काल
वा, अवच वा । हंता अस्थि । ज० ११ श० ११ ८० । (पल्योपमसागरोपमाणां स्वस्वस्थाने व्याख्या ) कालभेदानाह
5विहे काले पत्ते । तं जहा - प्रोसप्पिणीकाले चेत्र, उप्पणीका चेत्र ।
(800) अभिधानराजेन्ऊ:
( दुबिका याद ) तत्र कल्पते संख्यायते सान था, कलासमूह देति काल वर्तनापरत्या उपाद कृणः स चापि द्विविधो
धादुक्तः । अन्यथा अवस्थित कणो महाविदेहभोगभूमिसंज वी तृतीयोऽप्यस्तीति । स्था० २ ठा० । इह कालस्त्रिविधः । तद्यथा - उत्सिर्पिर्ण कालः, अवसर्पिणी कालः, उजयाभावतोऽवस्थितश्च । तत्र भरतैरवतेषु प्रत्येकं विंशतिसागरोपमकोटाकोटिमानस्य कालचको दो-उत्सर्पिणी, अवसर्पिणी छ । एकैकाः पानागाः- तत्रावसर्पिएयां सुषमसुत्रमाख्यः प्रवाहतयतुः सामरोपमकोटाकोटी प्रमाणः प्रयमकालविभाग, द्विती यः सुषमाच्या त्रिसागरोपमकोटा कोटीमानः तृतीयः सुषम चमाख्यः सागरोपमद्वयकोटा कोटीमानः, चतुर्थो दुःषमसुषमास्यो द्वाचत्वारिंशद्वर्षसहस्रन्यूनसागरोपम कोटा कोटीमानः, प चमो दुःषमाख्य एकविंशतिवर्षसहस्रमानः । षष्ठो दुःश्रमदुःषमाण्यः, सोऽप्येकविंशतिवर्षसहस्रमानः । श्रयमेव चोत्क्रमेणोसर्पियामपि यथोक्तसंख्यः कालक्रमो वेदितव्यः । अवस्थित तुधिः तद्यथा- सुषमसुत्रमा सुखप्रतिजागाः सुषमासुखप्रति भागः, सुत्रमनुः पमासुखप्रतिजागः, दुःषमसुषमा सुखप्रतिज्ञातत्र प्रथमो देवद्वियोरिव यो मर्तरवचतयोः, चतुर्थी महाविंदषु श्र०म० द्वि० ज्यो० ॥ श्र० चू० ।
कालविशेषान् त्रिधा विभजा
"
तिविहे समए पत्ते । तं जहा-तीते पमुप्पन्ने लागए । एवं आवलिया आणा पाणू थोचे लये मुझे बहोरने० जाब वासससस्से पुगे पुब्वे जाव ओसपिणी । तिविहे पांगल परियट्टे पष्ठचे । तं जहा-तीते, पडुप्यन्ने, अलागए ।
Jain Education International
तिथिटे समय इत्यादि) कालसूत्र समाद्विस्थान कादेशक व्यायाम- पोलपरिय शि) खानां रूपिद्रव्याणामाहारकवर्जितानामौदारिकादिप्रकारेण गृपरिवर्तनं सामयेन स्पर्शः परिवतेः । स च यावता कालेन भवति स कालोऽपि पुजलपरिवर्त्तः । स चानन्तोत्सपिण्यवसर्पिणी रूप इति । स चेत्थं भगवत्यामुक:- "कतिविहे भंते! पोालपरियहं पन्नत्ते ? सत्तविहे पन्न से जयमालपरिय बेउलि परिय एवं तेया कम्मा मरावश्श्राणपापोग्गल परिपट्टे” । तथा-"से केरा राखियोपरिट्टे २ गोयमा ! जां जीवेणं श्रराशियसरीरे बट्टमाणेणं ओरालियसरीरपाओग्गा दबाई ओरानिय सरीरचार गढ़ियाई जाव निसहाई भवति से गोषमा वयं बुध, श्रोरासि परियट्टे" २ | एवं शेषा अपिवाच्याः । तथा "ओरालियपोगलप रियट्टे पं अंते ! केवश्कास्स निव्यन्तिज्जइ । गोयमा ! अणंता
१२०
काल
हिं उपिणी ओसति" शेषा अपीति । | एवं अन्यत्र त्वेवमुच्यते
"श्रोराले वेवे, तेय कम्म- नासाऽणु पाण- मणगेहिं । फासे विमुखा मह वायपरो ॥ दवे सुहुमपरट्टो, जाहे एगेण अइ सरीरें । लोगम्मि सव्यपोग्गल - परिमाणे ऊतो मुक्क ति" ॥
व्यपुल परिवर्तनसदृशा येऽन्ये क्षेत्रकालजावपरिवर्तास्तेऽम्यतोऽवसेया इति । स्था० ३ ० ४ उ० ।
जबुद्दीवे जंते ! दीवे भारहे वासे कतिविहे काले पस| गोमा ! दुवि काले पत्ते । तं जहा - प्रोसप्पिणीकाले अ, उस्सप्पिणीकाले अ ||
जम्बूद्वीपे द्वीपे भरतवर्षे जगवन् ! कतिविधः कालः प्रप्तः ?नगवानाह - गौतम! द्विविधः कालः प्रज्ञप्तः । तद्यथा अवसर्पति ही यमानाssरकतयाऽवसर्पयति वा क्रमेणायुः शरीरादिजावान् हापयतीत्यवसर्पिणी, सा चासौ कालश्च, प्रज्ञापकापेक्षया चास्या आदायुपन्यासः भारतस्यैव उत्सर्पति या पति या कमेारादीन् भावानित्युत्सपिणी सा बा सौ कालश्च । चकारद्वयं द्वयोरपि समानारकतासमानपरिमाणतादिज्ञापनार्थम् । जं २ व० ।
"
(११) समयादीनां संख्येयाऽसंख्येयत्यविचार:आलिया मंते किं संखेक्षा समया, असंखेनासमया, अता समया । गोयमा ! लो संखेज्जा समया, असंखेज्जा समया, णो श्रणंता समया । णापाणु णं भंते ! कि संवेन । यो भंते किं । एवं चैव । एवं लवे विमुवि । एवं अहोरते । एवं पक्खे मासे उक्त अपने संवारे जुगे वाससए वामसहस्ते नासससहस्से पुव्यंगे पुव्वे तुझियंगे तुमिए अममंगे से अवग बहुअंगे हुए उप्पलंगे उप्पले पमंगे पढमे एलियेमे पक्षिणे अतिपूरंगे अधिकशिपूरे अयंगे भ
यंगे उपयंगे पर चूलियेगे चूलिया सीसप्पड़ेलियंगे पलिश्रोत्रमे सागरोवमे सप्पिणी, एवं उस्सप्पिणी वि पोम्मन्नपरियहे थे भंते किं संखेजा समया,
खेजा समया पुच्छा । गोयमा ! पो संखेज्जा समया, णो असंखेला समया, अता समया । एवं तीया sourगया सव्वा । आवसियाओ णं भंते ! किं संखेजा समया पुच्छा है। गोयमा ! णो संखेज्जा समया सिय, असंखेज्जा समया सिय, प्रांता समया। श्र शापायं भेते कि संसेज्जा समया पुच्छा ! | गोयमा ! एवं चैव । थोत्रा णं जंते ! पुच्छा ! | एवं चैत्र० । एवं जाव उस्सप्पिणी ति । पोग्गलपरियट्टा णं किं संखेजा समया० पुच्छा ? गोपमा ! णो संज्ञा, णो असंखेज्जा समया, अनंता समया । अथाषाणू णं
For Private & Personal Use Only
www.jainelibrary.org