________________
(४७६) काल अभिधानराजेन्द्रः।
काल तथा चैतदेवाह
एयेकं कमलाङ्गम् । चतुरशीतिकमलाङ्गशतसहस्रारयेकं कमवाससहस्साई चुल-सीइगुणाई य होज पुव्वंग । सम् । चतुरशीतिकमलशतसहस्राएयेकं महाकमलाम, ततः पुव्वंगसहस्साई, चुलसीगुणा हवइ पुव्वं ।।
परतश्चतुरशीतिमहाकमलाङ्गशतसहस्राएयेकं महाकममम ।
"कुमुयंगमित्यादि" तृतीयगाथा-ततश्चतुरशीतिमहाकमलशतसुगमा।
सहस्राणि एकं कुमुदाङ्गम् । चतुरशीतिकुमुदाङ्गशतसहस्राएयेसंप्रति यथोक्तमेव पूर्वपरिमाणं मुग्धजनविबोधनार्थ वर्ष- के कुमुदम् । तथा ततः कुमुदरूपात्संख्यास्थानादूबै चतुरकोटिभिः प्ररूपयति
शीतिकुमुदशतसहस्राएयकं महाकुमुदाङ्गम्, ततः परतश्चतुरपुवस्स न परिमाणं, सत्तरि खलु होति सयसहस्साई । शीतिमहाकुमुदाशतसहस्राएयेकं महाकुमुदम् । चतुरशीतिछप्पा साहस्सा, बोधव्वा वासकोमीणं ॥
महाकुमुदशतसहस्राण्येकं श्रुटिताङ्गं बोधव्यम् । "तुटियेत्यादि"
चतुर्थगाथा-चतुरशीतित्रुतिताङ्गशतसहमाणि एकं श्रुटितम, पूर्वस्य परिमाणं खलु निश्चितं भवति वर्षकोटीनां सप्ततिः श.
चतुरशीतित्रुटितशतसहस्राणि एकं महात्रुटितम । ततः परतवतसहस्राणि, तपरि षट् पञ्चाशतसहस्राणि बोहव्यानि ॥
तुरशीतिमहात्रुटितशतसहस्राएयेकमटटाङ्गम, चतुरशीत्यटटापुवाण सयसहस्सं, चुलसीइगुणं लयंगमिह भवति । शतसहस्राणि एकमटटम, ततः परतश्चतुरशीतिअटटशतसहतेसिं पि सयसहस्सं, चुलसीश्गुणं लया हो ।
त्राणि एकं महाटटाङ्गम,चतुरशीतिमहाटटाङ्गशतसहस्राण्येक
महाटटम, परतश्च महाटटशतसहस्त्राण्यकमूहाङ्गम, चतुरशीतत्तो महालया वी, चुनसीई चेव सयसहस्साणि ।
त्यूहाङ्गशतसहस्राण्येकमूहम, चतुरशीत्यूहशतसहस्राण्येक नलिणंगं नाम भवे, एत्तो वोच्चं समासेण ।।
महोहम, चतुरशीतिमहोहशतसहमारयेकं शीर्षप्रहलिकाश्रम, पूर्वाणां शतसहस्रं लक्ष चतुरशीतिगुणमिह प्रवचने एक लता- चतुरशीतिप्रहेलिकाङ्गशतसहस्राएयेका शीर्षप्रहेलिका ज्ञातव्या। झं भवति । किमुक्तं भवति?-चतुरशीतेः पूर्वलकाण्यकं लताङ्ग
संप्रत्येषु संख्यास्थानेषु गुणकारनिर्देशमाहमिति । तेषामपि बताङ्गानां शतं प्रवचने सहस्रं च चतुरशी
एत्थ सयसहस्साई, चुलसीइं चेव होइ गुणकारो। तिगुणमेका लता भवति । चतुरशीतिलताशतसहस्राएयेका महालता । ततो महालतारूपात् संख्यास्थानादुई यानि सं.
एकेकम्मि न गणे, अह संखा होइ कानम्मि ।। ख्यास्थानानि भवन्ति ( पत्तो वोच्छं समासेणं ति ) इतो नलि- अत्र एषु नलिनादिषु सर्वसंख्यास्थानेषु शीर्षप्रहेलिकापर्यन्तेषु नानि,श्रत ऊर्ध्वं संख्यास्थानान्येव क्रमेण केवलानि निर्वक्ष्या- मध्ये एकैकस्मिन्संख्यास्थाने पूर्वसंख्यास्थानमधिकृत्य गुणकारो मि, न प्राक्तनसंख्यास्थानानीव प्रत्येक गुणकारनिर्देशन । य. भवति चतुरशीतिशतसहस्राणि । किमुक्तं भवति?-पूर्व पूर्व सं. स्तु वक्ष्यमाणसंकलनागुणकारः स पर्यन्त कथयिष्यते इति । ख्यास्थानं चतुरशीतिशतसहस्रमुत्सरमुत्तरंसंख्यास्थानं भवति प्रतिझातमेव निर्वाहयति
पतञ्च प्रागेव भावितमिति । इह स्कन्दिलाचार्यप्रवृत्तौ दुःषमानलिण महान नियंगं, हवइ महानालणमेव नायव्वं ।
नुन्नावतो दुर्भिक्षप्रवृत्त्या साधूनां पनगुणनादिकं सर्वमप्यने
शत्, ततो पुर्जितातिक्रमे सुभिकप्रवृत्तीद्वयोः सङ्घमेलापकोऽनपउमंगं तह पनमं, तत्तो महापनमभंगं च ॥ १॥
वत् । तद्यथा-एको बलभ्यामको मथुरायाम । तत्र च सूत्रार्थसं. हवा महापउमं वि य, तत्तो कमलंगमेव नायव्वं । घटनेन परस्परं वाचनानेदा जातः। विस्मृतयोहि सूत्रार्ययोः स्मृ. कमन्नं महकमलंगं, तत्तो परतो महाकमलं ॥॥ त्वा स्मृत्वा संघटने भवत्यवश्यं वाचनानेद इति न काचिदनुपकुमुयंगं तह कुमुयं, तत्तो य महाकुमुय अंगं च ।
पत्तिः । तत्रानुयोगद्वारादिकमिदानींवर्तमानमायुरवाचनानुग
तम् । ज्योतिष्करामकसूत्रकर्ता चाचार्यों बामन्यः, ततो यदिदं परतो य महाकुमुयं, तुडियंगं हवइ तुमियं तु ।।
संख्यास्थानप्रतिपादनं तद् बालभ्यवाचनानुगतमिति नास्यातत्तो महतुमियंग, महातमियमेव नायव्वं ।
नुयोगद्वारप्रतिपादितसंख्यास्थानः सह विसरशत्वमुपलज्य अममंगं पिय परतो, अडडमेष हवइ महाअमडंगं । विचिकित्सितव्यमिति । संप्रत्युपसंहारमाह-(अह (स) एपा
अनन्तरोदिता संख्या भीत काले कानविषया । एवं चेव य तत्तो, नायव्वं महाअडममेवं । ऊहंगं पि य ऊहं, भवइ महद्वं च ऊहंगं ।।
एसो पम्मवणिज्जे, कालो संखेजो मुणेयव्यो। तत्तो य महाजहं, हवइ तु सीसप्पहेलियाअंगं ।
वोच्छामि असंखेज, कालं उवमाविससेणं ॥ तत्तो परओ सीसग-पहेलिया होइ नायव्वा ।।
एषोऽनन्तरोदितस्वरूपः कालःप्रज्ञापनीय इति। अत्र शक्तावनी
यप्रत्ययनूतोऽयमर्थः-प्रतिनियतप्रमाणतया प्रतिपादयितुमशइह सर्वत्राऽपि चतुरशीतिशतसहस्रप्रमाणो गुणकारः " ए.
क्या संख्येयो ज्ञातव्यः। अत कर्द्धमसंख्ययं संख्यातीतकालं स्थ सयसहस्साई" इत्यादिवदयमाणवचनाचं चतुरशीति
वक्ष्यामि । ननु यः संख्यातीतः स कथं प्रतिपादनीय प्रत्यत नलिनाङ्ग-शतसहस्राण्य नलिन, चतुरशीतिनलिनशतसहस्त्रा
पाह-उपमाविशेषेण उपमाभेदन, पल्यापमया इत्यर्थः । ज्यो. णि एकं महानलिनाङ्ग, चतुरशीतिमहानलिनाङ्गशतसहस्राण्येकं महानलिनम, चतुरशीतिमहानलिनशतसहस्राणि एकं
५पाहु। पद्माङ्गम, चतुरशीतिसहस्राएयकं पद्म । ततश्चतुरशीतिपनश
श्रय पल्योपमसागरोपमयोरतिप्रचुरकालत्वेन वयमसतसहस्राण्येक महापमाङ्गम् । "हव" इत्यादि द्वितीयगाथा-च
म्भावयन् प्रश्नयनाहतुरशीतिमहापमाहशतसहस्राएयेक महापन, महापयशतसह- अत्यि णं भंते ! एए कि पलिओरमसागरोवमा णं खए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org