________________
(४७३) अभिधानराजेन्द्रः।
काल
काल
रते, तत पतारशं कासव्यं कथ्यते । तत एव श्रीभगवत्यने"का पं भंते ! दया पन्नता । गोयमा! छ दव्वा पम्मत्ता। तं जहा-धम्मत्यिकाए जाव श्रद्धासमए।" एतद्वचनमस्ति । तस्य निरूपचरितव्याख्यानं घटते । तथा च वर्तनापर्यायस्य साधारणापेक्षा न कथ्यते तदा तु गतिस्थित्यवगाहनासाधारणापेकाकारणत्वेन धर्माधर्मास्तिकायौ सिकौ जातौ नत्रापि अनाश्वास प्रायाति । अथ च अर्थयुक्त्या ग्राह्यमस्ति तस्मात्केबलमायैव ग्राह्याऽस्ति परंतु कथं सन्तोषधृती भवेताम्।।१२। एतन्मतव्यं धर्म-संग्रहिण्यां च जायके । अनपेक्षितव्यार्थि-कमते तस्य योजना ॥१३॥ पतम्मतस्य धर्मसंग्रहिण्यां श्रीहरिभसूरिणा व्याख्यातम् ।त. था च तगाथा-"जं वत्तणाश्रूवो, कालो दब्बस्स चेव पज्जायो । सो चेव तबो धम्मो, कालस्स व जस्स जो ण लोए ति"॥१॥ एवमेतन्मतव्यमवं श्रीहरिभरुसूरिसम्मतधर्मसंग्रहिणीसूत्रोक्तं झेयम् । तथाच एतन्मतद्वये नायके श्रीतत्वार्थभाष्येऽपि वाचकैस्तथैव प्रणीतमस्ति । तथाच तदूग्रन्थः-"कालश्चेत्यके" इति वचवाद द्वितीयमतं श्रीतन्वार्थव्याख्याने समर्थितम । पुनस्तस्य कालस्य अनपेक्वितव्यार्थिकनयमते योजना युक्तिश्च जबति । तथाई-स्थूललोकव्यवहारसिद्धोऽयं कालोऽपेक्षारहितश्च ज्ञेयः । अन्यथा वर्तनापेक्षाकारणत्वेन यस्कासन्यं साधितं तत्पूर्वापसदिव्यवहारविलक्षणपरत्वापरस्वादिनियामकत्वेन दिगन्यमपि सिकं स्यादिति । अथ च"आकाशमवगाहाय, तदनन्या दिगन्यथा। तावप्येवमनुच्छेदासाज्यां चान्यदाहृतम्" ॥१॥ इति सिकसेनदिवाकरकृतनिश्च यद्वात्रिशिकाथै विमृश्य आकाशादेव दिक्कार्य प्रसिम्यतीति । इत्थमीकुर्वतां काव्य कार्यमपि कथञ्चित्तत एवोपपत्तिः स्यात् । तस्मात् 'कालत्येके इति सूत्रमनपेक्तितमध्याथिकनयेनैव इति सूक्ष्मदृष्ट्या विनावनीयम् ॥ १३ ॥ (७)अथ कालव्याधिकारं दिगम्बरप्रक्रियया उपन्यसन्नाहमन्दगत्याऽप्यर्यावत, प्रदेशे ननसः स्थितौ । याति तत्समयस्यैव, स्थानं कामाणुरुच्यते ॥ १४॥ मन्दगत्या मन्दगमनेनाणुः परमाणुः नभसः आकाशस्य प्रदेशे स्थिती स्थाने यावदिति यावता कालेन गच्छति तत्समयस्य तत्कालपरिमितस्य कालस्य स्थानं कालाणुरिति व्यवहारोजायत इति । एकस्य ननसः स्थाने मन्दगतिरणुर्यावता कालेन संचरति तत्पर्यायेण समय उच्यते, तदनुरूपश्च यः स काल: पर्यायसमयस्य जाजनं कालापुरिति । स च एकस्मिनाकशप्रदेशे एकैक पवं कुर्वतां समस्तोकाकाशप्रदेशप्रमाणाः कालाणवो जायन्त इति । इत्थं कश्चिदपरो वदर जैनाजासो दिगम्बर पवास्ति । नक्तं च व्यसंग्रह-" रयणाणं रासी इ. प, ते कालाणु असंखदव्वाणि ।” इति दिगम्बरमतमनुसृत्य योगशास्त्राभ्यासेन अपरोऽपि कश्चिदेतद्वचनमुदाजहार ॥१४॥
तदेव दृष्टान्तयन्नाहयोगशास्त्रान्तर श्लोके, मतमतदपि श्रुतम् । लोकमदशेऽप्याणवो, जिन्ना जिन्नास्तदग्रता ॥१५॥ योगशास्त्रान्तरश्लोके एतदपि मतं श्रुतं,दिगम्बरमतेऽपि अन्त- रश्लोकव्याख्यानमपाष्टमस्ति । यतो लोकप्रदेशेऽपि भिन्ना जि-
माअणवस्तन्मुख्यत्वमापादयन्ति । लोकप्रदेशे निन्ना भिन्नाः कालाणवस्त एव मुख्यकाल इति व्यवहारः ।
तथाच तत्पाठः"स्रोकाकाशप्रदेशस्थाः, भिन्नाः कालाणवस्तु ये। भावानां परिवर्ताय, मुख्यः कासः स उच्यते" ॥१॥ इति । अस्य नावार्थ:-लोकाकाशे यावन्तः प्रदेशास्तेषु तिष्ठन्तीति लोकाकाशप्रदेशस्थाः,भिन्नाः पृथक पृथक् एकनभोदेशे एकः,इत्थं सर्वत्र सर्वे ये कामाणवः सन्तित एव तावन्तः कालाणव इति । तु पुनर्जावानां पदार्थानां परिवर्ताय नूतनं कृत्वा जीणे करोति, जीर्ण कृत्वा नूतनं करोति एवं नावानां परिवर्तीय वर्तते सएव मुख्यः सर्वत्र प्रधानपदार्थः काल उच्यते इत्यर्थः ॥१५॥
पुनस्तदेव चर्चयन्नाहप्रचयोर्ध्वत्वमेतस्य, द्वयोः पर्याययोर्भवेत् । तिर्यकमचयता नास्य, प्रदेशत्वं विना क्वचित् ॥१६॥ एतस्य कालाणुद्रव्यस्य प्रचयो त्वमूर्खताप्रचयः द्वयोः पर्याययोः पूर्वापरयोर्नवत् । यतो यथा मृद्रव्यस्य स्वासकोशकुशूबादिपूर्वापरपर्यायाः सन्ति तथा एतस्य कालस्य समयावसीमुहूर्तादयः पूर्वापरपर्याया वर्तन्ते, परं तु स्कन्धस्य प्रदेशसमुदायः कालस्य नास्ति तस्माद् धर्मास्तिकायादीनामिव तिर्य
प्रचयता न संनवति, पतावता तिर्यपचयत्वं नास्ति । तेनै. व कालव्यमस्तिकाय ति नोच्यते । परमाणुपुमलस्येव पुनस्तिर्यपचयता नास्ति । तस्मात् उपचारेणापि कानन्यस्य अस्तिकायता न कथनीया इति ॥ १६ ॥
(0) अथैतद्दिगम्बरमतं वादेन दूषयन्नाहएवमणुगतेलात्वा, हेतुं धर्माणवस्तदा । साधारणत्वमेकस्य, समयस्कन्धताऽपि च ॥ १७ ॥ एवमनया रीत्या यदि अणुगतेः परमाणुगमनस्य हेतुमिति हेतुत्वं लात्वा गृहीत्वा धर्माणवो धर्मव्याणवो भवन्ति तदैकस्य कस्यचित्पदार्थस्य साधारणत्वं गृहीत्वा समयस्कन्धता स्यादिति । अथ योजना एवम्-यदि मन्दाणुगतिकार्यहेतुपर्यायसमयभाजनं द्रव्यसमयाणुः कल्पते तदा मन्दाणुगतिहेतुतारूपगुणभाजनं धर्मास्तिकायोऽपि सिद्ध्यति । एवमधर्मास्तिकायस्याप्यणुप्रसङ्गता स्यात् । अथ च सर्वसाधारणगतिहेततादिकं गृहीत्वा धर्मास्तिकायाकस्कन्धरूपं व्यं कल्पते तदा देशप्रदेशादिकल्पनाऽपि तस्य व्यवहारानुरोधेन पश्चात्कर्तव्या स्यात्। यदि च सर्वजीवाजीवाव्यसाधारणवर्तनाहेतुतागुणं गृहीस्वा कालव्यमपि लोकप्रमाणं कल्पयितुं युज्यते धर्मास्तिकायादीनामधिकारेण साधारणगतिहेतुताभापस्थितिरेषास्ति । अस्याः कल्पनायास्तु अनिनिवेशं विना द्वितीयं किमपि कारणं नास्ति ॥ १७॥
अथ पुनस्तदेवाहअप्रदेशत्वमासूध्य, यदि कालाणवस्तदा। पर्यायवचनोयुक्तं, सर्वमेघौपचारिकम् ॥ १० ॥ अप्रदेशत्वं प्रदेशरहितत्वं यदि आसूत्र्य प्रकल्पितस्य कालस्य प्रणवः कथ्यन्ते तदा पर्यायवचनेन योजितं क्रियते सर्वमप्युपचारेण दमिति । तथाच यदा एवं कथयत-स्त्रे कालोऽप्रदे. शी कथितः तस्यानुसारेण कालाणवः कथ्यन्ते, तदा तु सर्वम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org