________________
(४७४) काल अन्निधानराजेन्द्रः।
काल पि जीवाजीवपर्यायरूपमेव काल इति कथितमस्ति तत्र विरोधो काल एवायुष्कर्मानुभवविशिष्टःसर्वसंसारजीवानां वर्तनादिरूप नास्ति, द्रव्यकालोऽपि कथं कथ्यते । ततस्तदनुसारेण काल- इति । उक्तं च-"आउयमित्तविसिहो, स एव जीवाण पत्तणादिस्याऽपि व्यत्ववचनम् । तथा लोकाकाशप्रदेशप्रमाणानुवच- मओ। भरण अहाउकालो, वत्त जो ज चिरं तेण" ॥१॥ नादीनि सर्वाण्युपचारेण योज्यानि । मुख्यवृत्त्या स पर्यायरूपः | मरणस्य मृत्योः कालः समयः मरणकालोऽयमप्यद्धासमयकाल एव सूत्रसंमतोऽस्ति। अत एव कासश्चेत्येके' अत्रैकवचनेन | विशेष एव । मरणविशिष्टो मरणमेव वा कालो, मरणपर्यायसर्वसंमतत्वाभावःसूचयामासेति। तेनाप्यत्र अप्रदेशत्वं प्रदेशाऽ स्वात्। उक्तंच-“कालोसि मयं मरणं,जहब मरणं गोत्ति कामभावं सूत्रणानुसृत्य तस्य कालस्य अणुः कथ्यते, तदा सर्वमप्ये. गो। तम्हा सकालकाला; जस्स मओ मरणकालो ति" ॥१॥ तत् उपचारेण पर्यायवचनादिकेन्यो युज्यमानं चारिमाणमञ्च- तथा अद्धैव कालोऽहाकालः। कालशब्दो हि वर्णप्रमाणकलाताति।अय च-“परमाणुमयो भागोऽवयवस्तदितरस्तु प्रदेशः" दिष्वपि वर्तते,ततोऽकाशब्दन विशिष्यत इति। अयश्च सूर्यक्रिइति वचनाद् व्योमाद्यपरिमाणजतया सप्रदेशं स्यान्न तु साव- | याविशिष्टो मनुष्यकेत्रान्तर्वर्ती समयादिरूपोऽवसेयः। यवमित्याचक्कीथाः, तथाऽपि
उक्तं च"दोषोल्लासवशप्रसत्वरतमस्कागडेऽपि देदीपया
"सूकिरियाविसिहो, गोदोहाइकिरियासु निरवेक्नो। मासे नोऽवयवप्रदेशविषयो भेदस्वया दीपकः।
श्रद्धाकालो जराणइ, समयक्खेत्तम्मि समया ॥१॥ अस्माभिः परमाणुतां प्रकटतामानेष्यमाणं पुरो,
समयावलियमुहुत्ता, दिवसमहोरत्त पक्खमासा य । दुर्वारव्यभिचारदीर्घरसनं निध्याय विध्वंसितः" ॥१॥
संवच्छरजुगपलिया-सागरमोसप्पिपरियट्टा" ॥२॥ ननु पूर्व तावदम्बरादेविभागाः परमाणुमया एव सन्ति न व्यपर्यायभूतस्य कालस्य चतुःस्थानकमुक्तम् ॥ स्था०४ठा० खलु कंजलचूर्णपूर्णसमुझकवनिरन्तरपुद्गलपूरिते लोके स १००। कश्चिन्नमसो विनागोऽस्ति यो निर्भरं न बिजरांबवेऽणुनिः सम्पति 'यथोद्देशं निर्देशः' इति न्यायात् प्रथमतः कालप्रमाणतत्कथं न हेतुरेष व्यजिचरिष्णुरिति दिक् ॥ १७ ॥
रूपं विवक्षुरिदमाहअयोपचारप्रकारमेव दर्शयन्नाह
स्रोगाणुभावजणियं, जोइसचक्कं भवंति अरिहंता । पर्यायेण च व्यस्य, ह्यपचारो यथोदितः।
सब्वे कालविसेसा, जस्स गाविसेसनिप्फबा॥ अप्रदेशत्वयोगेन, तथाऽणूनां विगोचरः॥१
यस्य ज्योतिश्चक्रस्य चन्द्रसूर्यनक्कत्रादिरूपस्य संबन्धिना गतिषडेव व्याणीति संख्यापूरणार्थ यथा पर्यायेण पर्यायरूपेण | विशेषण निष्पन्नाः सर्वे कालविशेषाश्चन्द्रमाससूर्यमासनककव्यस्य कालव्यस्य एतावता पर्यायरूपकालव्य विषये हि त्रमासादिकाः तज्योतिश्चकं लोकानुभावजनितमनादिकालनिश्चितं द्रव्यस्योपचारो यथा उदितः द्रव्यत्वोपचारकल्पना सन्ततिपतिततया शाश्वतं वेदितव्यं, नेश्वारदिकृतमिति भणविहिता भगवत्यादिसूत्रविशेषे कृता तथैव सूत्रे कासव्यस्या- न्ति प्रतिपादयन्ति भगवन्तोऽर्हन्तः तीर्थकृतां च वचनमवपि अदेप्रशत्वयोगेन कालाणूनां विगोचरो विषयता ज्ञेयः । श्यं प्रमाणयितव्यम् ,कोणसकलदोषतया तद्वचनस्य वितथार्थपतावता सूत्रे कालस्यात्र प्रदेशता सूत्रिता तथैव कालाणुताऽपि त्वान्नावात् । उक्तं च-"रागाद्वा द्वेषाद्वा,मोहाद्वा वाक्यमुच्यते ह्यनृसत्रिताऽस्ति तद्योजनया लोकाऽऽकाशप्रदेशस्थपुमलाणूनां विष- तमा यस्य तु नैते दोषा-स्तस्यानृतकारणं किं स्यात् ?" । अपि च ये एव योगशास्त्रान्तरलोकेषु कालाणूनामुपचारो विहितः । युक्तचापि विचार्यमाणो नेश्वरादिघंटांपाश्चति, ततस्तदभावादमुख्यकाल इत्यस्य चानादिकाशीनाप्रदेशत्वव्यवहारनियाम- | पिज्योतिश्चक्र लोकानुभावजनितमवसेयम् । यथा च युक्त्या कोपचारविषय इत्यर्थः । अत एव मनुष्यकेत्रमात्रवृत्तिकालव्यं विचार्यमाणो नेश्वरादिर्घटते तथा तत्यार्थटीकादौ विजृम्भितये वर्णयन्ति तेषामपि मनुष्यवेत्रावच्छिन्नाकाशादौ कामकाव्यो
मिति तत एवावधार्यम् । तदेवं लोकानुभावनिताद् ज्योतिपचार एव शरणमिति दिग्मात्रमेतत् ॥१६॥ द्रव्या०१० अध्या०।। श्चक्रात् कालविशेषो निष्पन्न इति सामान्यतः कालस्य संभव विशे। दश । उत्त०। आव०। प्रा० चू०।
प्रतिपाद्य संप्रति संवेपतः कालस्य नेदानाचष्टे । ज्यो०१पाहुभ। (६) अथ कालनिक्षेपमाह
संखेवेण उ कालो, अणागयातीत वट्टमाणो य । प्रायश्चित्तं च कालापेक्कया दीयत इति कालनिरूपणासूत्रम्
कालः संक्षेपतः त्रिधा । तद्यथा-अनागतोऽतीतो वर्तमानश्च । चउबिहे काले पन्नत्ते। तं जहा-पमाणकाले, अहाउणि
ज्यो० १ पाहु। ब्बत्तिकाझे, मरणकाले, अद्धाकाले।
तिविहे काले पएणत्ते । तं जहा-तीते पडुप्पन्ने प्रणागए। प्रमीयते परिच्छिद्यते येन वर्षशतपल्योपमादि तत्प्रमाणं,
अतिशयेन श्तो गतोऽतीतः, पिधानवदकारलोपेऽतीतो वर्स
मानत्वमतिक्रान्त इत्यर्थः । साम्प्रतं उत्पन्नः प्रत्युत्पन्नो, वर्ततदेव कालः प्रमाणकानः स च असा काझविशेष एव दिवसादिनकणो मनुष्यक्षेत्रान्तर्वर्तीति। उक्तं च-"दुविहो पमाणकासो,
मान इत्यर्थः । न ागतोऽनागतो वर्तमानत्वमप्राप्तो, भविष्यनिदिवसपमाणं च हो राई य । चउपोरिसिश्रो दिवसो, राई
त्यर्थः । उक्तं च-"भवति स नामाऽतीतः, प्राप्तो यो वर्तमानत्व. चनपेरिसी चेव" ॥१॥ यथा यत्प्रकारं नारकादिनेदनायुः
म । पप्यश्च नाम स भवति, यः प्राप्स्यति वर्तमानत्वम्" ॥१॥
इति । स्था० ३ ठा०४ उ० । सूत्र। कर्मविशेषो यथाऽऽयुस्तस्य रोषादिध्यानादिना निर्वृतिर्बधनं तस्याः सकाशात यः कालो नारकादित्वेन स्थिति
तदेवमित्थं संक्षेपतः कालस्य त्रैविध्यं प्रतिपाद्य प्रकाजीवानां स यथाऽऽयुर्निवृत्तिकालः । अथवा यथायुषो निर्वत्ति.
रान्तरेण संकेपत एव कालस्य त्रैविध्यमाहस्तथा वः कालो नारकादिभवेऽवस्थानं स तथेति । अयमध्यका- संखेजमसंखज्जा, अणंतकालो न णिहिट्ठो।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org