________________
काल
( ४७२ )
अभिधानराजेन्द्रः |
1
यमधिकृत्य साविपर्यवस्थितयः सिद्धाः प्रत्येक सि त्वमधिकृत्य साद्यपर्यवसानाः । नव्यजीवाः, भव्यत्वमाश्रित्य केचनाप्यनादिसपखाना "सिनो भो "इति वचनात् सित्प्राप्तो भव्यत्यनिवृत्ते अभय
स्वीकृत्य अनाद्यपर्यवसिताः। इत्येवं चेतनज्यस्य सादिस पर्यवसितादिका चतुर्विधा स्थितिः । अचेतनम्रव्यमुररीकृत्या- बंधेत्यादि) प्रयुकादिस्कन्धाः सादिसपर्यवसिता केन द्वाणुकत्वादिना परिणामेनोत्कृष्टतोऽपि पुत्रद्रव्यस्यासंख्येयकालमेव स्थितेः। अनागताद्धा प्रविष्यत्कालरूपा साद्यपर्यवसिता । श्रतिक्रान्तकालरूपा श्रतीताका अनादि सपर्यवसिता । माकाशधतिकापादपस्वनाथ पसिताः। इत्येवंत नारहितस्यापि प्रायस्व चतुर्विधा स्थितिः । तद्देचमभिहितो अव्यकालः || २०३४ ॥ ( श्राकालस्वरूपोपदर्शनं 'काका' शब्दे प्रथमभागे ५१३ म्
•
trissयुककालं विभणिषु नांध्यकारस्तत्स्वरूपमाहआउयमेतविसिद्धो, स एव जीवाण वत्तणाइमश्र । पर अहाउकालो, वत्तइ जो जश्चिरं जेण || २०३७ ।। स पोकरूपोऽकाको वर्तनादिमयों जीवानां नारकति नरामराणां यथायुष्ककालो भएयते । किं सर्वोऽपि न, इत्याह-युकमात्रविशिष्ट नाटकाद्यायुष्कमात्रविशेषित इत्यर्थः । अत वायं यथायुककालो जयते यद्येन निर्यणानुयादिना जीवन यथा येनार्तर्मयानादिना प्रकारेणोपार्जितमायुर्ययायुष्कर्म, तस्याऽनुभवनकालो यथायुष्ककालः कियन्तमवापदस भवतीत्याह वो जीवो येनात्मबद्धेनायुषा [जधिरं स ] याव तमन्तमुदकं यस्त्रिसागरोपमपर्यन्तं कालं वर्तते स तस्य जीवस्य तावन्तमवधि यावद्यधायुष्ककालो भवतीति तात्प यर्थः । इत्येवं विज्ञामात्रकृतो का कामयथायुष्ककालयोर्भेदः । श्रतोऽद्धाकालस्यैव विशेषभूतत्वात्तदनन्तरं यथायुष्ककालमादेति नाव इति गाथार्थः ॥ २०३७ ॥
इति विहितसंबन्धमेव यथायुष्ककालं निर्मुक्तिकारः प्राहनेरइयतिरियमरा - देवाण अहाउयं तु जं जेण । निष्पतियन्नने, पानि अहासकालो |२०१८ || नारक तिर्यग्मनुष्यदेवानां मध्याद्यद्येन जीवेन यथा येन रौद्रभ्यानादिना प्रकारेणान्यभवे पूर्वजन्मन्यनिनिर्वर्तितमायुरेतद् यथायुरिहोच्यते । तच यदा त एव नारकादयो विपाकतः पालयन्त्यनुभवन्ति तदा तेषां यथायुक्कामीयते । तुशब्दो य कालादिज्योऽस्य विशेषणार्थ इति निर्युक्तिगाथार्थः ॥२०३८ ॥ ( उपक्रम कालः 'वक्कमकाल' शब्दे द्वितीयभागे ८७३ पृष्ठे षष्टव्यः ) तत्र समाचारः शिष्टजनसमाचरितः क्रियाकलापः, तस्य प्राच इति" गुणवयनब्राह्मणादिभ्यः कर्मणि च पाणि० ) ५ । १ । १२४ । इति व्यञ्प्रत्यये सामाचार्यम् । ततः सामप्रीत्यादादिच श्रीत्व विकायामप्रत्यये पलोपे च सामाचारी इति प्रचति तस्या उपक्रमणमुपरितनादिदानामाचार्युपक्रमः ; स चासावुपचारात्कालश्च सामाचार्युपक्रमका लः यथा स्वायुष्कस्योपक्रमणं दर्घिक तरकालेनैव कृपणं यथायुस्कोपक्रमः स वासातुपचारात्कालच यथायुष्कोपक्रम कालः । यः सामाचार्युपक्रमणद्वारेयोपक्रम्यते कालः स सामाचार्युपक्रमाला परत्वायुष्को
""
Jain Education International
काल पक्रमाद्वारेणोपायते स बधायुकोपक्रमका ती तात्पर्यम्। तत्र सामाचारी त्रिविधा । कथं ?, (ओहे दसहा पर्याविभागे ति) श्रोघः सामान्यं तेन सामाचार भोघसामाचारी, सामान्येन संक्केपतः साधुसमाचाराभिधानः सा श्रीघनिकर्मेदितम्या | दश धा सामाचार | पुनरिच्छाकारमिथ्या दुष्कृतादिदशविधसाधुसमाचाररूपा । विशे० | "अज्झवसाणनिमित्ते, श्राहारे वेयणा पराघाए । फाले श्राणापाण, सतविदं भिजए श्राउं " ॥२०४१॥ (सप्तया आयुर्भियते इति 'आ' शब्द द्वितीयभागे १० पृष्ठे स विस्तरं व्याख्यातम् )
प्रमाणकालानिधित्सया तत्स्वरूपं विवरीषुर्भाष्यकारः प्राहश्रद्धाकालविसेसो, पत्थयमाणं व माणुसे खित्ते । सो संवारत्यं, पमाणकालो अहोरतं ||२०६८ ।
स प्रमाणकाल इति समयविद्भिः प्ररूप्यते । यः कथंभूतः ?, इत्याह-अकाकालस्यैव विशेषस्वरूपः । श्रयं च सूर्यादिगतिक्रिया जिव्यङ्ग्यत्वाद् मनुष्यक्षेत्र एव भवति, न परतः, सूर्यादिगतिक्रियाभावाद किविशिष्टः पुनरसादित्याह अहोरात्रमहोरात्रसंज्ञितः। किमर्थ पुनरसी प्रप्यते इत्याह- संस्थवदाराधे जीवा जीवादिस्थित्पादिमानव्यवहारार्थम किंवत् मानवत् । यथा सामान्यमानस्य विशेषभूतं मनुष्यक्षेत्रे धान्यादिमिततत्संव्यवहारार्थम् "दो असईओ एसईओ, दो पसईओ या सारि सेश्याओ कुडवो, चत्तारि कुरुवा पत्थो " इत्यादिना सूत्रे प्ररूपितं प्रस्थकमानम् । तथाऽयमप्यहोरात्ररूपः प्रमाणकाल इति गाथार्थः ॥ २०६८ ३ विशे० (वर्णका नायक व्याख्या स्वस्वस्थाने)
अथ headsप सूत्रे जीवाजीवाज्यामतीतः कालः कथितोSSतस्तमेव तचैव सूत्रयग्रादजिवाजीवमयः कालः, समये न पृथक् कृतः ॥ इत्येके संगिरन्ते ऽत्र, धारयन्तः शुजां मतिम् ॥ ११ ॥ समये सिद्धान्ते जीवाजीवमयः जीवाजीव रूपः कालः कथितः, पृथक् भिन्नस्ताभ्यां न कृतः, ततो भिन्नः कथं कथ्यते इति पूर्वोकमे के आचार्य नाते अत्र किं कुर्वन्तः शुत्रां विशुषां मर्ति बुद्धिं धारयन्तः । युद्धबुद्धिमतां सुधीरायां यथोकी जनप्रणीतस्वयेवं प्राणिनां सम्यक्त्वादाि सुलना जवतीति ध्येयम् । तथा च गौतमेन भडक परिणामशालिना भगवान् पृष्टः, तदाहेति भगवन् ! किमयं कालो जीवस्तथाऽजीवश्चेति प्रश्ने भगवानाह - गौतम ! जीवोऽवि कालः, श्रजीवोऽपि कालः, तदुजयं काल एव जीवाजीवयोः कालेनोपजीव्योपजीवकभावबन्धः संतिष्ठत इति ।
पुनस्तदेवाह
आदुरम्ये अपक्रस्प विधे चारेण या स्थितिः । कालोऽपेक्ष कारणं च रूपमित्यपि पञ्चमे ॥ १२॥ अन्ये श्राचार्य एवं कथितवन्तः भचक्रस्य ज्योतिश्चक्रस्य वा
या विश्वे स्थितिरवस्थाविशेषः स काल इत्यभिधीयते । तथा च वर्तुलाकारं ज्योतिश्चक्रं, तस्य चारेण परत्वापरत्वनवपुराणादिनावस्थितिहेतुः, तस्यापेक्षाकारणम् । मनुष्यलोके हि अर्थस्य सूर्यक्रियोपनाय करूव्य चारक्षेत्र प्रमाणमेवोपकल्पनं घ
For Private & Personal Use Only
www.jainelibrary.org