________________
काल
प्राभिधानराजेन्द्रः।
काल
दिक्कामप्रकल्पनं व्यर्थम् । सम्म०२ काण्ड।जैनसमयेन विशिष्टप- द्यायुष्ककालो देवाऽऽद्यायुष्कलक्कणोधक्तव्यः। तथा-उपक्रमका. रापरप्रत्ययादिलिशानुमेये व्यभेदे, सम्म०२ काएक। लोऽनिप्रेतार्थसामीप्यानयनलकणः समाचारी, यथाऽऽयुष्कने(४) कालसिकि:
दभिन्नोऽभिधानीयः। तथा-देशः प्रस्तावोऽवसरो विनागः पर्याय
इत्यनर्थान्तरम् स देशरूपः कालो देशकालो वक्तव्यः, अनीवअथ काल एव कथमवसीयत शति चेत् ,उच्यते-बकुलचम्प
स्त्ववाप्त्यवसरकाब इत्यर्थः । तथा-कासकालोऽभिधानीयः, तकाशोकादिपुष्पप्रदानस्य नियमेन दर्शनात, नियामकश्व काल |
त्रैकः कालशब्दोऽनन्तरनिरूपितशब्दार्थः, द्वितीयस्तु समयपशति । स्था०१०१०। कालो नाऽस्ति, अनुपलम्भात; यश्च वन
रिनाषया कालो मरणमुच्यते।ततश्च कालस्य मरण/क्रयारूपस्य स्पतिकुसुमादिकाबलकणमाचक्कते, तत्तेषामेव स्वरूपमिति म
कलनं कालः, काज इत्यर्थः । तथा-प्रमाणकालोऽकाकालस्यैव न्तव्यम् । असत्यम । तेषामपि स्वरूपस्य वस्तुनोऽनतिरेकात ।
विशषभूतो दिवसादिलक्वणो वक्तव्यः । तथा वर्णश्चासौ कालश्व कुसुमादिकरणमकारणं तरूणां स्यात् । प्रइन० २अाश्र0 द्वार।
वर्णकालो भणनीयः । तथा भावे त्ति) औदयिकादेर्भावस्य (५) काललकणम्
सादिसपर्यवसानादिनेदजिन्नः कालो भावकालः प्ररूपणीयः । कालस्तु परमार्थतो द्रव्यं नास्तीतिशङ्कमानं निराकुरुते
( पगयं तु भावेण त्ति ) प्रकृतं प्रस्तुतं पुनरत्र भावेन जावकावर्तनालक्षणः कालः, पर्यवछव्यमिष्यते ।।
बेनहाधिकारः । शेषास्तु व्यकालादयः कालनेदमात्रतः अव्यनेदात्तदानन्त्यं, सूत्रे ख्यातं सविस्तरम् ॥१॥ । प्ररूपिताः । इति नियुक्तिगाथाद्वारसंकेपार्थः ॥ २०३० ।। [ वर्तनेति ] सर्वेषां व्याणां वर्तनासक्षणो नवीनजीर्णक
अथ प्रतिद्वारं विस्तरार्थमभिधित्सुराहरणलकणः कालः पर्यायाव्यमिष्यते । तत्कालपर्यायेषु
चेयणमचेयणयस्स य, दव्वस्स विई उ जा चउ विगप्पा । अनादिकालीनफव्योपचारमनुसृत्य कालद्रव्यमुच्यते । अत एव
सा होइ दव्वकालो, अहवा दवियं तयं चेव ॥२०३१।। पर्यायेण द्रव्यभेदात् तस्य कालव्यस्यानन्त्यम् । अनन्तकाल
व्यभावनं सूत्रे उत्तराध्ययने सविस्तरं ख्यातम् । तथा च | चेतनमिति विनक्तिव्यत्ययात्षष्ठी अष्टव्या । चशब्दस्तु तत्सूत्रम्-" धन्मो अधम्मो आगासं, दव्यमिक्किकमाहियं । समुच्चये। ततश्च चेतनस्य सुरनारकादेः, अचेतनस्य च पुजलस्कअणताणि य दवाणि, कालो पुग्गजंतो"॥१॥ एतदुपजीव्या- न्धादेः, द्रव्यस्य च याऽवस्थानरूपा स्थितिः सादिसपर्यवसानादि. न्यत्राप्युक्तम-"धर्माधर्माकाशा-येकैकमतः परं त्रिकमनन्तम् " नेदाचतुर्विकल्पाचतुर्नेदा सा स्थितिर्भवति । किमित्याद-कन्यइति । ततो जीवजन्यमप्यनन्तं, तस्य च वर्तमानपर्यायस्यार्थ स्य कालो जव्यकालः, तत्पर्यायत्वात् । अथवा-तदेव सचेतनाचे. काव्यमथानन्तमित्युक्तमागमे। विस्तरस्तुततोऽवधारणीयः। तनरूपं यं कालो व्यकालः प्रोच्यते , पर्यायपर्यायिणोरव्या० १० अध्या।
भेदोपचारादिति नियुक्तिगाथार्थः ॥ २०३१ ॥ कथं पुनर्जव्यस्य कालोऽन्तरङ्गः, न तु क्षेत्रमित्यादि
अर्थतां भाष्यकारो व्याचिण्यासुराहजं वत्तणाश्रूवो, वत्तुरणत्यंतरं मो कालो।
दव्वस्स वत्तणा जा, स दबकालो तदेव वा दव्वं । आहारमत्तमेव उ, खेत्तं तेणंतरंगं सो ॥२०२७॥
नहि वत्तणाजिन्न,जम्हा दव्वं जोऽनिहियं ।२०३श वर्सना आदियेषां परिणामादीनां ते वर्तनादयः, त एव रूपं | मुत्ते जीवाजीवा, समयाऽऽवलियादो पवुचंति । यस्यासौ वर्तनादिरूपः तीर्थकरादीनां संमतः कालः। उक्तं च"वर्तना परिणामः क्रिया परापरत्वे च काबस्योपग्रहः"इति ।तत्र
दव्वं पुण सामन्नं, जधइ दबट्टयामेत्तं ॥२०३३ ।। विवक्तितेन नवपुराणादिना तेन तेन रूपेण यत्पदार्थानां वर्तनं श
व्यस्य या सादिसपर्यवसानादिवकणा तेन रूपेण वृ. श्वद्भवनं सा वर्तना। परिणामोऽभ्रादीनांसादिः,चन्द्रविमानादी
त्तिर्वर्तना स द्रव्यस्य कालो द्रव्यकालः समुत्कीर्त्यते । अथ नामनादिः। क्रिया देशान्तरप्राप्तिलकणा। देवदत्ताद्यज्ञदत्तःप
वा-तदेव चेतनाचेतन अयं कालो द्रव्यकाल इष्यते । कुत इ. रः पूर्वमुत्पन्नः, यदत्तात्पुनर्देवदत्तोऽपरोऽर्वागुत्पन्न इत्यादिरूपं
त्याह-न खलु यस्माद्वर्तनापरिणामादिभ्यो भिन्नं पृयम्भूतं द्रपरापरत्वम,इत्येतानि कालस्योपग्रह नपकारः। एतानि चत्वार्यपि
व्यमस्ति, यतोऽभिहितं सूत्रे श्रागमे । किमभिहितमित्याहकालकृतत्वातल्लिकानीति भावः । स च वर्तनादिरूपः कालो |
[जीवाजीवेत्यादि समयावलिकादयः केऽनिधीयन्ते?, इत्याहयद्यस्मावर्तितुर्दम्यादनान्तरमभिन्नस्वरूप एव वर्तते, केतु |
जीवाजीवाः जीवाजीवाव्याण्येव समायावनिकादयो भण्यन्ते, द्रव्यस्याधारमात्रमेव.न स्वर्थान्तरम्। तेन द्रव्यस्यान्तरङ्गः कालः,
न पुनस्तद्व्यतिरिक्तास्त इति भावः । तदेवं जीवाऽजीवेभ्योऽबहिरतु क्षेत्रम, अतो द्रव्यनिर्गमादनन्तरं कालनिर्गमोऽभि
व्यतिरिक्तः समयावलिकादिरूपः कालः । ते च जीवाऽजीवा धीयत इति । विशे।
उज्यार्थतामात्ररूपं सामान्यतो ऽव्यमुच्यते। ततो ऽव्यमेव कातेषामेव व्यकालादिनेदानां प्रतिपादनार्थ नियुक्तिकारः प्राह
लो व्यकाल शति सिकम् । इह चागमोऽक्तोऽर्थ एव लिखितः, सूत्र
पुनरित्यमवगन्तव्यम्-"किमिय भंते !काले सि पषुबई ? । दव्वे अद्ध अहाउ य, उबकमे देसकालकाले य ।
गोयमा! जीवा चेव,अजीवा चेव ति"। तह य पमाणे वने, भावे पगपं तु भावेणं ॥२०३०॥ यह नामस्थापने सुखावसेयत्वानोक्ते, शेपास्तु नवकालभेदाः
कथं पुनश्चेतनस्याचेतनस्य च मन्यस्य चतुर्विधा स्थितिरित्याहप्रोच्यन्ते-तत्र द्रव्य इति वर्तनादिरूपो व्यकालो वाच्यः। (श्र
सुरसिद्धभबऽजव्वा, साइसपज्जवसियादोजीचा । कत्ति)चन्छसूर्यादिक्रियाऽनिव्यङ्गयोऽर्फतृतीयद्वीपसमुझान्तर्व- खंधाणागयतीया, नभादो चेयमारहिया ॥२०३४॥ पद्धाकालासमयादिनकणो वाच्यः। तथा यथायुष्ककालो देवा- सुरग्रहणस्योपलकणत्वात्सुरनारकतियङ्मनुष्याः,सुरत्वादिप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org