________________
(४७०) कारुम अन्निधानराजेन्द्रः।
काल कारुप-कारुण्य-न० । करुणः करुणायुक्तः, करुणाविषयो वा,
इदानीमुत्तरगाथासंबन्धनार्थमाहतस्य नावः, करुणैव वा कारुण्यम । ध्यञ् । करुणायां परपु:
सो वत्तणाइरूवो, कालो दव्वस्स चेव पजामो । खप्रहारेच्छायाम, करुणाविषयत्वे च । वाच । “दीनेष्वार्तेषु भीतेषु, पाचमानेषु जीवितम। उपकारपरा बुद्धिः, कारुण्यमभि
किंचिम्मेत्तबिसेसे-ण दबकालाइववएसो ॥२०२५॥ धीयते" ॥१॥ अष्ट० १६ अष्ट ।
स वर्तनादिरूपः कालो व्यस्यैव पर्यायः । ततः, पर्यायरूपतकारेइत्ता-कारयित्वा-अव्य० । कृ-णिच् त्वा । “णेरदेदावावे" | या तत्त्वत एकरूपस्यापि तस्य किश्चिन्मात्रविशेषविवक्कया द्र1८।३।१४६॥ इति णेरावादेशः। विधायेत्यर्थे, प्रा०३ पाद ।
व्यकालः,अकाकालःयथाऽऽयुष्ककाल इत्यादिव्यपदेशःप्रवर्तत
इति नायगाथार्थः। विशेष न्यायमतेन परापरव्यतिकरयोगकारेमाण-कारयत-त्रि० । अन्यैर्नियुक्तैः पुरुषैः (जी० ३ प्रति०।
पद्यायोगपद्यचिरविप्रप्रत्ययलिने द्रव्यभेदे, सम्म। प्रज्ञा० । ०। कल्प०) अनुनायकैः सेवकानां नियोगिकैविधा
(२) स च द्रव्यान्तरमपयति, स० । स्त्रियां कारेमाणी । विपा० १ श्रु) २ अ०।
तथाहि-परः पिताऽपरः पुत्रो,युगपदयुगपद्वा,तथा चिरं क्षिप्रं कारेयन्व-कारयितव्य--त्रि० । विधापयितव्ये, पञ्चा०६ विव०।
वा कृतं करिष्यते यत्परापरादिशानं तदादिक्रिया व्यव्यतिरिकारोमिय-कारोटिक-पुं० । कापालिके, ज्ञा० १ ०। क्ता पदार्थनिबन्धनं तत्, प्रत्ययविवकणत्वात् , घटादिप्रत्ययव
त् । योऽस्य हेतुः स पारिशेष्यात कासः, यतो न तावत्पराऽपकालं-देशी-तामिस्र, दे० ना० २ वर्ग।
रादिप्रत्ययो दिग्देशकृतोऽयम् । स्थविरे अपरदिनागावस्थिकाल-काल-पुं० । कलण संख्याने । कलनं कालः, कल्यते वा| तेऽपि परोऽयमिति प्रत्ययोत्पत्तेः। तथा यूनि परदिम्भागावस्थिपरिच्छिद्यते वस्त्वनेनेति कालः, कबानां वा समयादिरूपाणां तेऽपि अपरोऽयमिति ज्ञानप्रादुर्भावात् । नच बलीपलितादिकसमूहः कालः। कर्म०३ कर्म०। प्रा०म०। ओघा विशे०।। तोऽयं प्रत्ययः, तत्कृतप्रत्ययवैवक्ष्यण्येनोत्पत्तेः । नापि क्रियानितेण वा करणनूतेन दिव्यादिचउक्कयं कलिजतीति कालो शाय- वर्तितस्तत्प्रतिभाति । तजज्ञानवैलक्षण्येन संवदेनात् । तथा च त इत्यर्थः । नि० चू० १ उ० ।
सूत्रम्-"अपरं तिप्रमिति काबविङ्गानि" इत्याकाशवदेवास्यापि
विभुत्वनित्यत्वैकत्वादयो धर्मा अवगन्तव्याः। सम्म०२काएक। (१) कालनिरुक्तयः।
(३) अथ खएमनम्(२) कालस्य अव्यान्तरसिकौ विचारः। (३) मतान्तरखण्डनम् ।
दिक्काससाधनप्रयोगेष्वप्यते दोषाः(४) कालसिक्छिः।
सामान्येन साधने सिद्धसाध्यता, विशेषसाधने हेतोरन्बया(५) काबलवणम् ।
धसिकिरनुमानवाधितत्वं च प्रतिझाया इति समानाः। तथादि(६) कामेदाः।
पूर्वापरोत्पन्नपदार्थविषयपूर्वापरशब्दसंकेतवशादुद्भूतसंस्का(७) कालविषये दिगम्बरमतनिरूपणम् ।
रनिबन्धनत्वात् कृतप्रत्ययस्य कारणमात्रे साध्ये कथं न सि. (5) ततो दिगम्बरमतदूषणम् ।
रूसाध्यता ?, विशेषे च कथं नान्वयासिद्धिः, अनुमतिबाधा (९) कालनिकेपः।
च प्रतिझायाः पूर्ववद् भावनीया । अत एव नेतरेतराश्रयदोषो(१०) मुहूर्तादिप्रमाणम् ।
ऽपि पूर्वपत्कोद्यतोऽपि विशिष्टपदार्थसंकेतप्रभवस्वे अस्य प्र. (११) समयादीनां संख्येयासंख्येयत्वविचारः।
त्ययस्य । किं च-निरंशैकदिक्कालाण्यपदार्थनिमित्तत्वं परादिप्र(१२) समयादिज्ञानं मनुष्यत्र एव ।
त्ययस्य प्रसादयितुमन्युपगतम्। तच्चायुक्तम् । स्वकोट्यनुका(१३) काले ज्ञानाचारः।
रिप्रत्ययजनकस्य तद्विषयत्वात् । निरंशस्य पौर्वापर्यादिविभा(१४) कोणिकनार्यायाः काल्यनामकात्मजवक्तव्यता। गाभावतस्तथाप्रत्ययोत्पादकत्वासंन्नवात् । तथाभूतप्रत्ययाद्वि(१) तत्र कालशब्दव्युत्पादनार्थमाह
परीतार्थसिरिष्टविपर्ययसाधनाविरुद्धश्चैवं हेतुः स्यात् । अथ
बाह्याऽऽध्यात्मिकभावपौर्वापर्यनिबन्धनस्य दिक्कालयोः पौर्वाकरणं पज्जायाणं, कलिजए तेण वा जो वत्यु ।।
पर्यव्यपदेशस्य भावान्न हेतोर्विरुकता । नन्वेवं दिक्कालपरिकलयंति तयं तम्मि व, समयाकलासमूहो वा॥२०श्ना । कल्पना व्यर्था, तत्साध्यानिमतस्य कार्यस्य बाह्याभ्यात्मिक कल शब्दसंख्यानयोःनवपुराणादीनांसमयादीनां चा पर्याया- संबन्धिभिरेव निर्ववर्तितत्वात् । तथाहि-दिक पूर्वापरादिणांकलनं संशब्दनं, संख्यानं वा भावप्रत्यये कालः । अथवा-मा- व्यवस्था हेतुरिष्यते, कासश्च पूर्वापरकणभवनिमेषकलामुहूर्तप्रसिकोऽयं सांवत्सरिकोऽयं शारदोऽयमित्यादिरूपेण कल्यते परि- हरदिवसाहोरात्रपक्वमासवयनसंवत्सरादिप्रत्ययप्रनवनिमि-- विद्यते यतो यस्माद्वस्त्वनेनेति कालः। अथवा-कलयान्त झानिनः त्तोऽभ्युपगतः । अयं च स्वरूपन्नेदः स्वात्मनि तयोः समस्तो:समयादिरूपेण परिच्छिन्दन्ति तमिति कालः। यदि वा-मासिको- प्यसंवीतसंबन्धिषु पुन वेषु विद्यमानस्तत्र प्रत्ययहेतुरिति ऽयं सांवत्सरिकोऽयमित्यादिरूपतया कलयन्ति परिच्छिन्दन्ति व्यर्था तत्प्रकल्पना । अथ तत्संबन्धिष्वध्ययं भेदो अपरक्रियावस्तु तस्मिन्सतीति कालः। समयादिकलानां पा समूहः कालः।। दिभेदनिमित्तस्तर्हि तत्राप्यवमित्यनवस्थाप्रशक्तिः। अथ पदार्थश्राह-ननु सामूहिक प्रत्यये नपुंसकत्वं प्राप्नोत, यथा-कापोतं षु पूर्वापरजेदः काननिमित्तः । ननु कालोऽप्यसौ न स्वत इति, मायूरमित्यादि । सत्यम, किंतु शिष्टप्रयोगाद रूढितश्चादोषः।। परकालनिमित्तो यद्यभ्युपगम्यते तदाऽनवस्था । अथ पदार्थमेतथा चाह-'लिङ्गमशिष्यं लोकाश्रयत्वादिति । तदेवं काल- दनिमित्तः,तदेतरतराश्रयप्रसङ्गः । अथ तत्र स्वत एवायं भेदः, स्यान्तरङ्गता-निरुक्ती भणिते।
पदार्थेष्वपि स्वत एवायं किं नान्युपगम्यते ?। ततश्च पुनरपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org