________________
(४६९) अभिधानराजेन्द्रः ।
कारणदोस
खमन्तरेण भुञ्जानस्य कारणदोषे, प्राचा० २ भु० १२०८ ० । (विवृतं चैतदनुपदमेव 'कारण' शब्दे )
दोषसामान्यापेक्ष
कारखदोसविसेस - कारणदोषविशेष-पुं० या कारणदोषरूपे विशेषे, स्था० १० वा० । कारणपमिसेवि(ण्) - कारणप्रतिसेविन् - त्रि० । कारणे प्रति सेवते तच्चीतः । अशिवादिलणे विशुद्धेनालम्बनेन बहुशो वि. पाशुकादिपरिमाणिकृत् पतनया वंशले "भावि कारणमसेवि तह य ग्रहच्च " । व्य० १ उ० । कारणवंदण-कारणवन्दन-१० पञ्चदशे बन्दनकदोषे ० नाणाइतिगं मुत्तुं कारणमिह लोगसाहगं होई | पूयागारवडे, गाणग्गणे वि एमेव ।।
प्रतिसेवत
ज्ञानदर्शनचारिमुमियदिह लोकसाध खादिकं बन्दनकदानादू साधुरभिलषति तत्कारणं भवतीति प्रतिपव्यम् । ननु ज्ञानादिग्रहणार्थे यदा बन्दते तदा किमेकान्तेनैय कारणं न भवतीत्याशङ्कयाह यदि पूजार्थ गौरवार्थ वा बन्द न दरया विनयपूर्वकं ज्ञातयेन मोके पूज्यो सम्पेभ्यश्च श्रुतधरेभ्योऽधिकतरो भवतीति तदा तदप्येवमेव कारणं वन्दनकं भवतीति ।
"
रात्र किमभिप्राययत क्षेोकसाधकं कारणं जयतीत्याहआयरतरेण हंदी, बंदामि ते पच्छपणयिस्सं । दमोलभाव, ण करिस्सर मे पण्यजंगं ॥ इंदीतीलोकसाधककारणोपप्रदर्शने, अतिशयादरेण वन्दे प्र नमामि यमित्येवमाचार्य तेन दानेन हेतुभूतेन प स्वादमुं किञ्चित्राणि प्रणयिष्ये याचिष्ये, न चासौ मम प्रणयन प्रार्थनान करिष्यति कथंभूतः सन्मित्वाद- पन्दनकमेव मूल्यं तत्र भावोऽनिप्रायो यस्य सूरेः स तथाभूतः, वन्दनकमूवशीकृत इत्यर्थः । निप्रायवतः कारणन्दम भवती ति । पृ० ३ ४० श्राव० प्रा० चू० । प्रव० । कारण विद्याणवोह - कारणविज्ञानबोध- पुं० कारणरूपे विज्ञा नस्य पितायाम, कारविज्ञानबोधोऽन्वयव्यतिरेकेण । अने० ० ४ अधि ।
कारणविसेस - कारण विशेष - ० कारणविषये भेद विशेषप्रेदे यथा परिणामि कारणं मृत्पिण्डोऽपेकाकारणं दिदेशका लाकाशपुरुषचक्रादि, अथवोपादानकारणं मृदादि, निमित्तकारकुलालादि सहकारिकारणं चकचीवरादीत्यनेकपा कार खम्। स्था० १० ठा० कारणिय - कार शिक०ि कारणेषु भयं कारणैनिवा कारणिकम् । कारणान्यधिकृत्य प्रवृत्त, व्य० २ उ० । कारणवश प्रवृचे, व्य० ६ उ० । कारणैश्चरति ठकू । कारणेन विचारके परीक्षके, कारणस्वेद काश्या उषु शिट्या करणसम्बन्धिनि, स्त्रियां रात्रि षित्वाद् ङीष, जिव दुच्चारणार्थः । स्त्रियां टाप् इति भेदः । वाच० । कारणवस - कारणोपदेश-पुं० । देतुकोपदेशे, “ देउगोवरसो
।
११८
Jain Education International
कारुणिय
सिधा कारणोयरसो चिया पगरोषपसोस वा पगडा श्रा० न्यू० १ अ० ।
कार (रा. कारा०विधापने, पश्चा० ६ विष कारा पवा] यत्स्वयं करने कुरा तानन्यानयी बड़ा कारण कारापयतीति । व्य० ३३० । कारापणं पुनर्मनसा चिन्तयति-करोत्वेसावध असापि चिन्तितोऽभिप्राय आ
मागहा इंगिएणं तु. पेदिएण य कोसला । अकुण पंचासा, याचं दक्खिणावा ॥
एवं तु अणुवी, मणसा कारापणं तु बोधवं । मसाऽणुन्ना साहू, चूयवणं वृत्तं वप्पति वा । मागयाः मगधदेशोद्भवाः प्रतिपन्नमप्रतिपचं या निकार विशेषेण जानन्ति । कोशलाः प्रेक्षितेन अवलोकनेन । पञ्चाला तेनानुदक्षिणापथाः किं तु साइबसायी ते जानते, प्रायो जडप्रत्यात् । तत एवं सति वचसाऽनुकेऽपि विवरणाभावात् मनसा कारापणं बोद्धव्यम् । व्य० १० ० । "एवं प्रणति- तुम अयणो व स्यादथकम्मं करेहि थि । श्रात्मव्यतिरिक्तस्य परस्य एवं इच्छस्स वा अणिच्छस्स वा बलानियोगा हत्थकम्मं कारावयतो कारावणा भाति" । नि० चू०
१ उ० ।
कार (रा) वाहिय कारवाहि (धि) क(त)- त्रि० । करं राजदेवज्यं वहन्तीत्येवं शीक्षा करवाहिना त एव कारवाहिका, कारवा हिता वा । भ० श० ३३ ३० । नृपभागवाहिषु, औ० । कारेण कारागारेण वाधितः । कारागारपीमिते, हा० १ ० । कार (रा) विय- कारित-त्रि । श्रन्यैर्विधापिते, पा० । कारा देखी लेखायाम. दे० ना० २ वर्ग
मिदादित्वात्। बन्धनागारे, दूत्याम्, वीणाऽधः स्थकाष्ठमयभाण्डे, सुवर्णकारिकायां च । वाच० । कारि-कर्तृ-०ि कर्मयोनि
०४०
कारिगा - कारिका - स्त्री० । कृ-भावे एवुल् । क्रियायाम, कारो रोगवधः साध्यतयाऽस्त्यस्य छन् । कृहिंसायाम् एवुल् वा । रोगनाशिकार्या कहकार्याम. नटयोषिति विवरणके, अल्पाक्षरेण बह्वर्थज्ञापकश्लोकभेदे, शिल्पिरचनायाम्, वृद्धिमेदे,
वाच० । श्रा० म० ।
कारिमं- देशी ००२ वर्ग
कारिय- कारित स्त्री० । कृ णिच् कर्मणि क्तः । करणाय प्रेरिते, अ धमनस्कासिद्धये मितरङ्गीकृतापिकी, श्री० घा
तु कार्य - न० । प्रयोजने, सूत्र० १० २ श्र० ३ ० । प्रश्न० । कारीसंग - कारीषाङ्ग-म० । अग्न्युद्दीपनकारणे, उत्त० १२ प्र० । कारून कारुकीय वि० । षटविम्पकादेषु कारकेषु भवे,
- प्रश्न० २ श्र० द्वार ।
कारुवीय कारुणिक-० करना समस्य ठक् स्याली दयाशी से, वाच । द्रव्यलिङ्गवर्जिते साधा, स्था० ४ ०२४० ।
For Private & Personal Use Only
www.jainelibrary.org