________________
(४६) कारण अभिधानराजेन्छः।
कारणदोस कारणमिति । एतदेव भावयति-बाह्यानि कुलालचक्रचीवरादी। एकविध प्रशस्तनावकारणं प्रवति, अज्ञानाविरतिविपरीतं तु नि यानि निमित्तामि तदपेक्षं क्रियमाणकालेऽन्तरङ्गबुद्ध्याऽऽलो. मानसंयमौ द्विविधम, मिथ्यात्वाज्ञानाविरतिविपरीतं सम्यग्दचितं कार्य जबति स्वस्यात्मनः कारणं स्वकारणम्, अन्यथा य- शनशानसंयमरूपं तु विविधमिति । विशे० । स०। सूत्र०। दि बुद्ध्या पूर्वमपर्यालोचितमेव कुर्यात्तदा प्रेक्षापूर्वे शून्यमन- नं। प्राचू । प्रा० म०। प्रश्न। प्रयोजने, प्राचा० १ ६० स्कारम्भविपर्ययो भवेत, घटकारणसन्निधानेऽप्यन्यत्किमपि ५ १०५ उ०। जी० । करोतीति कारणम् । परोकार्थनिर्णय. शरावादिकार्य जवेत, अभाचो वा मवेत, न किञ्चित्कार्य भवे. निमित्ते उपपत्तिमात्रे दुष्टहेतो, यथा निरुपमसुखः सिका, हादित्यर्थः । तस्माद् बुध्यवसितं कार्यमप्यात्मनः कारणमेष्टव्यम् । नानावाधप्रकर्षात् । नात्र किस सकललोकप्रतीतः साध्यसाधकिंबहुना ?, यथा यया युक्तितो घटते तथा तथा सुधिया क- नधानुगतो दृष्टान्तोऽस्तीत्युपपत्तिमात्रता, दृष्टान्तसद्भावेऽस्यैव मणः कारणत्वं वाच्यम्, अन्यथा कर्मणोऽकारकत्वे करोती- हेतुव्यपदेशः स्यात् । स्था०१० ठा। श्रा०म०। श्री। स० तिकारकमिति षमां कारकत्वानुपपत्तिरेव स्यादिति । (नू- " पसिणाई कारणाई बागरणा पुच्चित्तए " कारणमुपपत्तिपिंडेत्यादि) भूरपादानम, पिएमाऽपायेऽपि ध्रुवत्वात् । अथ वा- मात्रं तद्विषयत्वात्कारणानि, पत एव तदन्ये वाऽतस्तानि । म० विवकया पिण्डोऽपादानम् , तद्वतशर्करादीनामपायेऽपि वि- २ श०१ उ०पासम्बने, तत्पुनः परिशुद्ध ज्ञानादिकम् । प्रा० बेकेऽपि ध्रुवत्वात् । अथ वा-घटाऽपायाश्चक्रमापाको वाऽपादान- म०प्र०। कारणम्-ज्ञानादित्रयस्य ज्ञानदर्शनचारित्ररूपस्यार्थमिति । (वसुहेत्यादि) घटस्य सनं सन्निधानमाधारः, तस्यापि स्य यत्प्रतिसेवनं तत्कारणम् । वसुधा, तस्या अप्याकाशम, अस्य पुनः स्वप्रतिष्ठत्वात्स्वरूप
श्राह-किं तत्कारणम् ?, उच्यतेमाधार इत्येवमादि यत्किमप्यानन्तर्यण परम्परया वा सानधानमाधारो घटस्य विवयते तत्सर्वमपि तस्य कारणम,तदभा
असिवे ओपोयरिए, रायढे नए व गेलो। वे तस्य घटस्य यद्यस्मादसिद्धिरित्येकोनविंशतिगाथार्थः । त- उत्तिमढे य नाणे, तह दंसण चरित्ते य ॥ देवमुक्तं द्रव्यकारणम्।
विवक्तितदेशे श्रागाढमशिवमौदर्य राजद्विष्टं भयं वा प्रत्यनीकाअथ भावकारणमाह
दिसमुत्यम् । श्रागाढशब्दः प्रत्येकमनिसंबध्यते । तथा तत्रवस. जावम्मि हो सुविहं, अपसत्य पसत्थयं च अपसत्यं । तांग्लानत्वं भूयो नूय उत्पद्यते,यद्वा-देशान्तरे ग्लानत्वं कस्यासंसारस्सेगविहं, विहं तिविहं च नायव्वं ॥२११।।
पि समुत्पन्न, तस्य प्रतिजागरणं कर्तव्यम् । उत्तमार्थ वा कोऽपि
प्रतिपन्नस्तस्य निर्यापन कार्यम् । तथा विवक्तिते देशेज्ञान वादभवतीति भाव श्रीदयिकादिः, स चासौ कारणं च संसाराप- शनं चारित्रं वा नोत्सार्यते । वृ०१ नअपवादे यथा-"अंतरा वर्गयोरिति जाबकारणम् । ततश्च नावे भावकारणे विचार्य द्वि
वि असे कप्पर" इत्यादि । कल्प० कण । रष्टार्थानां हेतुपुरुषिविध कारणं भवति-अप्रशस्तं प्रशस्तंच, शोजनमशोननं चेत्य
पशुपाषणवाणिज्यादिषु,भ०१८ श०२ उ01 सिषाधयिपिन प्रयोथः । तत्राप्रशस्तं संसारस्य संबन्ध्येकविधमेकप्रकारम, द्विविधं, जनोपाये विषयभूते,विपा०१ श्रु०१०। वेदनादिकारणानाव त्रिविधं च । चशब्दोऽनुक्तचतुर्विधादिसंसारकारणसमुश्चयार्थ चानस्य आहारस्य कारणदोष, जीत० । ध० । ग० । इति ॥ २११६ ॥
देहे, इन्द्रिये च । कृ वध स्वार्थे णिच्-भावे ल्युट् । षधे, अथ किं तदेकविधादिसंसारस्य कारणमित्याह
करण एव कारणः। कायस्थे, पुं०। करणमेव स्वार्थे प्रण । अस्संजमो य एको, अन्नाणं अविरई य दुविहं च।।
साधने कर्मणि, वाच०। मिच्कृतं अन्नाणं, अविरई चेव तिविहं तु ॥ २१३०॥ कारणअविणासमो-कारणाविनाशतम-अव्या कारणानामेअसंयमोऽपिरतिलकणः, स प्रधानतया विवक्कितः सन्नेकवि
वाजावादित्यर्थे, "कारणअविणासो य जीवस्स णिवत्तं वि
नेयं । " दश०४ अ०। ध एव संसारकारणम, अज्ञानादीनां तदुपटम्भकत्वेनाप्रधानत्वविवक्षणात्। तथा-अज्ञानमविरतिश्च प्रधानतया विवक्तितं द्वि
कारणअविनाग-कारणाविनाग-पुंगपटादेस्तन्वादरिष काविध संसारस्य कारणम् । तत्राझानं मिथ्यात्वतिमिरोपप्लुतह- | रणविभागानावे, दश०४०। टेर्जीवस्य विपर्यस्तो बोधः अविरतिस्तु सावद्ययोगाद निवृत्तिः।
कारणजाय-कारणजात-न० । कारणविशेषे, “पय गुणं स पउतथा-मिथ्यात्वमज्ञानमविरतिश्चैवेति त्रिविधं संसारकारणम् ।।
त्ता, कारणजाएण तेउवम्गो वि।" व्य०४ उ०। तत्र तस्वार्थाश्रमानरूप मिथ्यात्वं प्रतीतमेवेति । एवं कषायादियोगादन्येऽपि चतुर्विधादिसंसारकारणानेदा वक्तव्या इति । कारणणिचवास-कारणनित्यवास-पुं० । हीनजनावसस्वलउक्तमप्रशस्तै भावकारणम् ।।
क्षणे कारणे नित्यवासे, दर्श०। अथ प्रशस्तं भावकारणमाह
कारणतण-कारणत्व-न० । बौद्धानां मते कारणस्य प्रागभाहाई पसत्थं मोक्ख-स्स कारणमेगविह दुविद तिविहं च। वित्वमात्रे, कारणस्य कार्यजनकशक्ती च । सम्म०१ काएम। तं चेव य विवरीयं, अहिगार पसत्थएणत्यं ॥१२१॥ कारणदीवणा-कारणदीपना-स्त्री० । भन्ज्यार्थितकार्याकरणे इह यन्मोतस्य कारणं हेतुस्तत्प्रशस्तभावकारणमुच्यते कि
हेतुप्रकाशनायाम्, पञ्चा १२ विव०। पुनस्तदित्याह-तं चेव य विवरीयं ति ] यदप्रशस्तमसंयमा- कारणदोस-कारणदोष-पुं०। साध्यं प्रति हेतुम्यभिचारे, यथा-प्रदिभावकारणमुक्तं तदेव विपरीतं सदेकविध द्विविधं त्रिविधं पौरुषेयो वेदः,वेदकारणस्याध्यमाणत्वादिति अध्यमाणत्वं हि च प्रशस्तं भावकारणं भवति । तत्रासंयमाद् विपरीतः संयम कारणान्तरादपिसंजयति। स्था०१०मा०पाहारं वेदनादिकार
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org