________________
(४६५) कार अनिधानराजेन्द्रः।
कारण व्यवहव्यः । व्य० ३००।"वर्णात्कारः" इति वर्णवाचका
वर्णवाचका-] कारण-कारण-न० । कारयति क्रियानिर्वर्तनाय प्रवर्तनाय प्रवकारप्रत्ययः।" सायंकारे सि" सायमिति निपातः सत्याधः, यतिक-णित-त्यद । क्रियानिष्पादके, पाचहेती, हेतुर्मितस्मादू वर्णात्कार इत्यनेन छान्दसत्वात्कारप्रत्ययः, करणं वा |
मित्तं कारणमित्यनर्थान्तरम् । विशे० प्रा० म०। "मायोति कारः, ततः सायंकार इति । स्था० १० ग०।
वा हेच ति वा कारण त्ति वा एगा"। नि० चू०१० उ० । कारकमो-देशी-परुषे, दे० ना० २ वर्ग।
श्रा० चूछ । संथा। कारंव-कारएडव-पुं० । स्त्री रम डामस्थ नेत्वम्, रएमः।
निक्केपःईषत् रपमः कारणमः, तं वाति, करएमस्येदं कारएकं तदाकारं निक्खेवो कारणम्मी, चनविहीं दुविहु होइ दवम्मि । पाति वा । हंसनेदे, वाचः । झा० । औ० । जी।
तहव्बमन्नदव्वे, अहवा विनिमित्तनमित्ती ॥३०॥ कारग-कारक-त्रि० । कृ-एवुझ । अनुष्ठातरि, उत्त०१०।
समवाइ असमाई, छब्बिह कत्ता य करण कम्मं च। अस्य निकेपः षोढा
तत्तो य संपयाणा-पयाण तह संनिहाणे य ॥२०६६।। दव्वे खित्ते काने, भावेण न कारो जीवो।।धा सूत्रनि
इह करोति कार्यमिति कारणम, तस्य नामस्थापनाव्यभावभेनामस्थापनाद्रव्यत्रकारभावभेदात्षोढानिकपः, तत्र नामस्था. | दाश्चतुर्विधो निक्केपो न्यासः। तत्र नामस्थापने सुझाने। द्रव्यकारपने प्रसिद्धत्वादनात्य द्रव्यादिकं दर्शयति-(दव्वे ति)द्रव्य- णं तु शरीरभव्यशरीरव्यतिरिक्तमाह-(दुविहु इत्यादि) यतिविषये कारकश्चिन्त्यः । स च द्रव्यस्य व्येण व्यनुतो वा रिक्तव्यकारणविषयो निकेपो द्विविधः कथम?,(तहब्वमन्नदब्वे कारको द्रव्यकारकः । तथा-क्षेत्रे भरतादौ यः कारको यस्मिन् त्ति) तद्रव्यकारणम, अन्यद्रव्यकारणं चेत्यर्थः। तस्यैव जन्यस्य वा केत्रे कारको व्याययायते स क्षेत्रकारकः । एवं कालेऽपि पटादेः सजातीयत्वेन संबन्धि व्यं तन्त्वादि तद्व्यम, तच्च योज्यम् । भावेन तु भावद्वारेण चिन्त्यमानोऽत्र कारको यस्मा. तत्कारणं च तद्व्यकारणम,तथा-यद्विपरीतं तदन्यजव्यकासूत्रस्य गणधरः कारकः । पतञ्च सूत्रकृदेवोत्तरत्र वक्ष्यति 'छि रणं जन्यपटादिविजातीय वेमादीत्यर्थः । तद्रव्यकारणत्वे काअणुनाचेत्यादौ॥४॥ सूत्र०१श्रु०१०१ उ० । करोति क- र्यकारणयोरेकत्वमिति प्रेर्यस्य परिहारं वक्ष्यति भाष्यकारः। तृत्वाादव्यपदेशान, क एबुल, कर्तृत्वादिसंज्ञाप्रयोजके कर्मणि, अथवा अन्यथाव्यतिरिक्तकारणस्यैव द्वैविध्यम-निमित्तकारणं, क्रियायां, 'कारके' पाणिनिसूत्रम, कर्तृत्वादिव्यपदशकारियां नैमित्तिककारण चेति। तत्र कार्यात्मन आसन्ननावेन जनकं निमिक्रियायामित्यर्थः। करोति क्रियां निष्पादयति, क एवुन् । क्रिया- तम, यथा पटस्यैव तन्तवः,तद्यतिरेकेण पटस्यानुत्पत्तेः। तब निष्पादकेषु कर्तृकर्मादिषु कारकसंझान्वितेषु, तेषां च क्रियाया. तत्कारणं च निमित्तकारणम्, यथा च तन्तुनिर्विना पटो नभमेवाम्बयः। कारकत्वं नाम-क्रियाजनकशक्तिमत्वम, करोति क्रियां
वति तथा तद्गताऽऽतानवितानादिचेष्टाव्यतिरेकेणापिन भवत्येव । निवर्तयतीति महाभाष्ये व्युत्पादनात, साधकं क्रियानिष्पादक तस्याश्च तच्चेष्टाया वेमादि कारणम,अतो निमित्तस्येदं नैमित्तिभवतीति वार्तिकोक्तेश्च । द्रव्यस्य तथास्वाभावेऽपि शक्त्याss- कमिति ॥२०६८॥ अथवा-अन्यथाव्यतिरिक्तकारणस्य द्वैविध्यविएस्यैव तस्य तथात्वम् । ततश्चान्वयव्यतिरेकसत्त्वाच्याक्तिरेव मित्याह-(समवायीत्यादि) 'सम्' पकीभावे,अवशब्दोऽपृथक्त्वे, कारकमिति मतान्तरम् । तदुक्तं हरिणा-" स्वाश्रये समवेतानां,
अय गती, इण् गती वा । ततश्चैकीभावेनापृथम्गमनं समवायः तदेवाश्रयान्तरे । क्रियाणामभिनिष्पत्सौ, सामर्थ्य साधनं वि
संश्लेषः, स विद्यते येषां ते समवायिनस्तन्तवः, यस्मात्तेषु पटः रिति"। शक्तिशक्तिमतोरभेदाद् द्रव्यं कारकमिति व्यवहार
समवैतीति,समवायिनश्च ते कारणं च समवायिकारणम्। तन्तुइति । वाचा तानिच कर्तृकर्मकरणसंप्रदानापादानाधिकरणा
संयोगास्तु कारणरूपद्रव्यान्तरधर्मत्वेन पटाख्यकार्यद्रव्यान्तपाणि षट् । "प्रात्मन्येवात्मनः कुर्यात्, यः षट्कारकसङ्गतिम् ।
रस्य दूरवर्तित्वादसमवायिनः, त एव कारणमसमवायिकारणकाविवेकज्वरस्यास्य,वैषम्यं जडमज्जनात?" ॥१॥विशे० । अष्टका
म। श्राह-ननु तद्रव्यादिप्रकारत्रयेऽपि यथोक्तन्यायेनार्थस्याने[एषां परस्परं स्याहादमुद्रया संवेधः 'सामाश्य' शब्दे वक्ष्यते] द एव, इति किनेदेनोपन्यासः सत्यम, किंतु तत्रान्तराज्युप"गति शरदिन वर्षति,वर्षासु च निःस्वनो मेघः । नीचो वदतिन
गतसंझान्तरप्रदर्शनपरत्वाददोषः। अथवा-व्यक्तिारक्तं द्रव्यकारकुरुते,न वदति साधुः करोत्यव"॥१॥ कल्प०५ कणा "कारणं ति वा
णम् (छविह त्ति) अनुस्वारस्य सुप्तस्य दर्शनात् पमिधं षट्प्रकाकारगं ति वा साहारणं ति वा एगहा"|श्रा० चू०१अतुमर्थे
रम। कथम,कर्ता कुलाललक्षणस्तावत्कार्यस्य घटादे कारणम, पत्रुसकर्तुमित्यर्थे, तद्योगे कर्मणि न षष्ठी, अतो घट कारको
तस्य तत्र स्वातन्त्र्येण व्यापारात् । तथा करणं च मृत्पिण्डदण्डबजत्येषं प्रयोगः । करकाया इदं तत्र भवं वा अण । करकासम्ब
सूत्रादिकं घटस्य करणं,साधकतमत्वात् । तथा क्रियते निर्वय॑ते धिनि तनिष्यन्दिजले, न०। अप्सु,स्त्री०। ङीष् । वाच० ।
यत्तत्कर्म घटलक्षणं तदपि कारणम् आह-ननु कथमात्मैवात्मनः कारयति सदनुष्ठानमिति कारकम् । विशे० । सूत्राशाशुकायां
कारणम, अलब्धात्मलाभस्य तस्य कारणत्वानुपपत्तेः । सत्यम, क्रियायाम, तस्या एव परगतसम्यक्त्वोत्पादकत्वेन सम्यक्त्व
कुलालादिकारणव्यापृतिक्रियाविषयत्वादुपचारतस्तस्य कारणरूपत्वात् । तदवच्चिन्ने वा सम्यक्त्वभेदे, ध०२ अधि०। यस्मि
स्वम् । उक्तंच-"निर्वय वा विकायचा, प्राप्यं वा यत् क्रियाफल- सम्यक्त्वे सति सदनुष्ठानं श्रद्धत्ते सम्यक करोति च । वि.
म। तद् दृष्टादृष्टसंस्कार, कर्म कर्तुर्यदाप्सितम्"॥१॥ तदेवं किशे०। पतञ्च साधूनां विशुरुचारित्रिणामव । ध०२ अधिः ।
याफलत्वेन कार्यस्यापि कारणत्वम,अन्यथा कुलालादिक्रियावश्रा० । दर्श।
यर्यप्रसंगादिति।मुख्यवृत्या वाऽसौ कार्यगुणेन कारणत्वम्।तथा कारगसुत्त-कारकसूत्र-न० । विस्तरेणाधिकृतार्थप्रसिफिकारके ।
सम्यक् सत्कृत्य वा प्रयत्नेन दानं यस्मै तत्संप्रदानम्-घटग्राहकसूत्रभेदे, वृ० १ उ० । ( 'सुत्त' हाब्देऽस्य विवृतिः)
देवादत्सादि। तदपि घटस्य कारणम्,तउद्देशेनैव घटस्य निष्पत्तेः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org