________________
कारण अभिधानराजेन्द्रः।
कारण तदभावे तनिष्पत्त्ययोगादिति। [अवयाण ति] 'दो अवखण्डने' आह-योकत्ववद्भदेऽपि कार्यकारणयोस्तुल्य उपालम्नः,तर्हि दानं वामनम्,अपसृत्य भामर्यादया दानं स्वएमनं नियोजनं मृ- कथं नाम लोकप्रसिहस्तन्तुपटादीनां कार्यकारणभावः सिद्धापिएमादेर्यस्मात् तद् मृत्पिएमापायेऽपि भ्रवत्वाद्भमिलक्षणम ति?, इति भवन्त एव कथयन्त्वित्याहपादानम्। तदपि कार्यस्य घटस्य कारणम, तदन्तरेणापि तस्यानु- जं कज्जकारणाई, पज्जाया वत्थुणो जो ते य । स्पत्तेः । तथा-सन्निधीयते स्थाप्यते कार्य यत्र तत्संनिधानमाधा- अन्नेऽणन्नेण मया, तो कारणकज्जभयणेयं ॥२१०३॥ रः, अधिकरणमित्यर्थः । तदपि कार्यस्य घटस्य कारणमा अाधारतया तस्यापि तत्रोपयोगात् । तच्च घटस्य चकम् तस्यापिभूमिः,
यद्यस्माद् घटमृत्पिामादिलकणे कार्यकारणे वस्तुनः पृथिव्यादेः तस्याप्याकाशनिति नियुक्तिगाथाद्वयार्थः ॥२०६६॥
पर्यायौ वर्तेते, तौ च घटमृत्पिण्डलकणौ पृथ्वीपर्याया परस्परं
यतो यस्मादन्यावनन्यौच मता। तत्र संख्यासंझाबवणादिभदा. अथैतद्वयाचिख्यासुर्भाष्यकारः प्राह
दन्यत्वं मृदादिरूपतया सत्त्वग्रमेयत्वादिनिश्चानन्यत्वमा तम्मा. तद्दब्बकारणं तं-तवो पडस्सेह जेण तम्मयया । कार्यकारणयारियमन्यानन्यत्वसवणा नजना द्रष्टव्या । ततश्च विवरीयमनकारण-मिकं वेमादो तस्स ॥१०॥ कश्चित्तयोः परस्परं भेद, कथाश्चित्त्वभदे कार्यकारणभाव
पति-भावार्थः ॥१२०३६ यदात्मक कार्य दृश्यते तदिह तव्यकारणम्-तस्य कार्यव्यस्य
एतदेवाहसजातीयत्वेन संवन्धि कारणं तद्न्यकारणमित्यर्थः। यथा पट
नत्थि पुढवी विसिट्ठो, घडो त्ति जं तेण जुजइ अणन्नो । स्य तन्तयः, येन तन्मयता तन्त्वात्मकता पटस्य । उक्तविपरीत तु यत्तदात्मक कार्य न भवति तदन्यद् अन्यकारणमिष्टम, यथा जं पुण घमोत्ति पुव्वं,न आसि पुढवी तो अन्नो।२१०४। तस्यैव परस्य वेमादय इति ॥ २१००॥
पृथिव्या मृत्तिकाया विशिष्ट व्यतिरिक्तो तन्मयो घटो नास्ति अत्र परः प्रेरयन्नाह
न रश्यते यद्यस्मात्,तेन तस्माद्यज्यते अनन्यो मृत्तिकातोऽभिन्नः। जय तं तस्सेव मयं, हेऊ नणु कज्जकारणगत्तं । यत् पुनर्घट इति व्यक्तंन रूपेण पूर्व घटनिष्पत्तः प्राग नान्निा
नाभूरिक तु पृथिवी मृत्तिकैवासीत्,अन्यथा सर्वथैकत्वे पृथिवीन य तं जुत्तं ताई, जोऽभिहाणाइजिन्नाई ॥२१०१॥
कालेऽपि घटो दृश्येतेति भावः। ततस्तस्मात् ज्ञायते पृथिवीननु यदि तत् तस्यैव पटस्य संबन्धि तन्तुषव्यं तस्यैव च पटस्य हे. तोऽन्यो घट इति। एवं यथा मृद्घटयोरन्यानन्यत्वमेव,एवं सर्वत्र तुः कारणं मतं संमतम,तन्ननु कार्यकारण्योरेकत्वं प्राप्नोतिाततश्च कार्यकारणयोस्तावनीय मति ॥ २१०४॥ न तन्तुपटयो कार्यकारणभावः,पकत्यात्पटस्वरूपवदिति परस्या- "अहवा वि निमित्तनेमित्त" इत्येतद्याचिख्यासुराहभिप्रायः। न च तत्कार्यकारणयोरकत्वं युक्तम, यतस्ते कार्यकारणे अभिधानादिना भिन्ने वत्तते; आदिशब्दात्संख्यालवणकार्यपरि
जह तंतवो निमित्तं, पमस्स वेमादओ तहा तेसिं । ग्रहः। तयाहि-पटः, तन्तव इत्यभिधानभेदः । एकः पटः, बहव
जं चेहाइ निमित्तं, तो ते पयस्स नेमित्तं ॥२१०।। स्तन्तव इति संख्याभेदः। लक्ष्यतेऽनेनेति लकणं स्वरूपम्त- यथा तन्तयः पटस्य निमित्तं कारण, तथा तेनैव प्रकारेण यस्माचान्यादृशं पटस्य, अन्यदृशं च तन्तूनामिति बनणनेदः। शीतत्रा- तेषां तन्तूनामातानचितानादि चेष्टाया निमित्तं वेमादयस्ततस्ते णादिकायः पटः, बन्धनादिकार्यश्च तन्तव इति कार्यभेदः। ततश्च निमित्तस्येदं नैमित्तिक कारणं पटस्य भवतीति ॥२१०५॥ भिन्न पटतन्तुनवणे कार्यकारणे, अभिधानादिभेदाद,घटपटादि
समवायी असमवायीत्येतद्विवरणायाऽऽहयदिति । तथा-च सति भवदभिप्रायेण यत्तयारकत्वमापतति, तदयुक्तमेवेति ॥ २१०१॥
समवाइकारणं तं-तो पो जैण ते समवयांत । अत्रोत्तरमाह
न समे जओ कज्जे, वेमाइ तो असमवाई ॥२१०६।। तुबोयमुवालंनो, भेए विन तंतवो घमस्सेव । समवायिकारणं तन्तवः पटस्य,येन ते समवयन्ति पटे, येन पटकारणमेगते विय,जोभिदाणादो जिन्ना ॥२०॥
स्तेषु समंवतः समुत्पद्यत इतीह तात्पर्यम् । श्ह तन्तुषु पट इत्ये
व वैशेषिकरभ्युपगमात् । वेमादि पुनः पटाख्ये कार्य न समवति यस्तन्तुपटयोरभेदपक्के कार्यकारणजावाभावप्रसङ्गलकण उपा
| न संश्लिष्यते, ततोऽसमवायि कारणं तदिति ॥२१०६ ॥ सम्भस्तव चेतसि वर्तते, सभेदेऽपि भेदपकेऽपि तुल्यः समान एव वर्तते। तथाहि-न तन्तवः पटस्य कारणं, निन्नत्वाद्, घटस्येवेति।
वैशेषिकसिद्धान्तेऽपि मतभेदमुपदर्शयबाहकिं च-पत एकत्वेऽपि वस्तूनामभिधानादयो भिन्ना दृश्यन्त पया; वेमादो निमित्तं, संजोगा असमवाइ केसिं चि । ततोऽनैकान्तिको हेतुरिति शेषः। तथाहि-घटस्य रूपादीनां चै. ते जण तंतुधम्मा, पमो य दव्वंतरं जेण ॥२१०७।। कत्वं लोक प्रतीतम्,अथवाऽनिधानादयोभिन्ना एव। तद्यथा-घटः, रूपादय इत्यभिधानजेदः।पको घटः,बहवो रुपादय इति संख्या
दन्वंतरधम्मस्स य, न जो दव्चंतरम्मि समवाओ। भेदः। पृथुबुध्नोदराद्याकारलकणे घटः , रक्तत्वादिलकणा
समवायम्मि य पावड, कारणकजे गया जम्हा ॥१०॥ रूपादय इति लक्षणनेदः। जलाहरणादिक्रियाकारको घटः,रङ्गा- इह केषां चिद्वैशेषिकविशेषाणां मतेन वेमादयः,आदिशब्दात्सधानादिहेतवश्व रूपादय इति कार्यभेदः। ततोऽनिधानादिभेदा- जातीयाऽतज्जातीयतुरीदिकानादयश्च पटस्य निमित्तं निमित्तनेद इत्यनैकान्तिको हेतुः, यत एतदपि शक्यते वक्तुम्-अनिन्ने कारणम.न त्वसमवायिकारणम्,तन्तुसंयोगमात्रनिमित्तत्वेन तपटतन्त्वादिक्षणे, कार्यकारण अभिधानादिनेदाद्,घटरूपादि- न्तुबकणकारणच्यानाश्रितत्वात्तेषामित्यभिप्रायः। के पुनस्तबदिति ॥ २१०२॥
सिमवायिकारणमित्याह-संयोगास्तन्तुगुणास्तन्तुधर्मा इत्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org